Skandapurāṇa Adhyāya 1 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0010011: namaḥ paramadevāya traiguṇyāvijitātmane| SP0010012: sarvato yogarūpāya saṃsārābhāvahetave|| 1|| SP0010021: sthitisaṃrodhasargāṇāṃ hetave 'ntaḥprasāriṇe| SP0010022: ṣaḍviṃśāya pradhānāya mahādevāya dhīmate|| 2|| SP0010031: prajāpatermahākṣetre gaṅgākālindisaṃgame| SP0010032: prayāge parame puṇye brahmaṇo lokavartmani|| 3|| SP0010041: munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ| SP0010042: tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ|| 4|| SP0010051: paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam| SP0010052: snātvā tasminmahātīrthe praṇāmārthamupāgatam|| 5|| SP0010061: dṛṣṭvā te sūtamāyāntamṛṣayo hṛṣṭamānasāḥ| SP0010062: āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan|| 6|| SP0010071: sa praṇamya ca tānsarvānsūtastānmunipuṃgavān| SP0010072: pradattamāsanaṃ bheje sarvadharmasamanvitaḥ|| 7|| SP0010081: tamāsīnamapṛcchanta munayastapasaidhitāḥ| SP0010082: brahmasattre purā sādho naimiśāraṇyavāsinām|| 8|| SP0010091: kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā| SP0010092: tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ|| 9|| SP0010101: sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ| SP0010102: dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi|| 10|| SP0010111: bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate| SP0010112: tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ|| 11|| SP0010121: ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ| SP0010122: skandasaṃbhavaśuśrūṣāsaṃjātautsukyamānasāḥ|| 12|| SP0010131: evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ| SP0010132: provācedaṃ munīnsarvānvaco bhūtārthavācakam|| 13|| SP0010141: śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam| SP0010142: brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam|| 14|| SP0010151: mumukṣayā paraṃ sthānaṃ yāte śukamahātmani| SP0010152: sutaśokābhisaṃtapto vyāsastryambakamaikṣata|| 15|| SP0010161: dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ| SP0010162: vicaransa tadā lokānmuniḥ satyavatīsutaḥ|| 16|| SP0010171: meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam| SP0010172: sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam|| 17|| SP0010181: vimāne ravisaṃkāśe tiṣṭhantamanalaprabham| SP0010182: munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ|| 18|| SP0010191: vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ| SP0010192: sakalāvāptavidyaistu caturvaktramivāvṛtam|| 19|| SP0010201: dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam| SP0010202: vavande parayā bhaktyā sākṣādiva pitāmaham|| 20|| SP0010211: brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam| SP0010212: pariṣvajya paraṃ premṇā provāca vacanaṃ śubham|| 21|| SP0010221: diṣṭyā tvamasi dharmajña prasādātpārameśvarāt| SP0010222: apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham|| 22|| SP0010231: śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ| SP0010232: idamāha vaco viprāściraṃ yaddhṛdaye sthitam|| 23|| SP0010241: kumārasya kathaṃ janma kārttikeyasya dhīmataḥ| SP0010242: kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum|| 24|| SP0010251: kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham| SP0010252: umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ| SP0010253: suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ|| 25|| SP0010261: kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ| SP0010262: bhūtasaṃmohanaṃ hyetatkathayasva yathātatham|| 26|| SP0010270: sūta uvāca| SP0010271: evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ| SP0010272: uvāca sarvaṃ sarvajño vyāsāyākliṣṭakāriṇe| SP0010273: tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ|| 27|| SP0019999: iti skandapurāṇe prathamo 'dhyāyaḥ||