Skandapurāṇa Adhyāya 1 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0010011: नमः परमदेवाय त्रैगुण्याविजितात्मने| SP0010012: सर्वतो योगरूपाय संसाराभावहेतवे|| १|| SP0010021: स्थितिसंरोधसर्गाणां हेतवे ऽन्तःप्रसारिणे| SP0010022: षड्विंशाय प्रधानाय महादेवाय धीमते|| २|| SP0010031: प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे| SP0010032: प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि|| ३|| SP0010041: मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः| SP0010042: तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः|| ४|| SP0010051: पौराणिकमपश्यन्त सूतं सत्यपरायणम्| SP0010052: स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम्|| ५|| SP0010061: दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः| SP0010062: आशास्यासनसंवेशं तद्योग्यं समकल्पयन्|| ६|| SP0010071: स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान्| SP0010072: प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः|| ७|| SP0010081: तमासीनमपृच्छन्त मुनयस्तपसैधिताः| SP0010082: ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम्|| ८|| SP0010091: कथितं भारताख्यानं पुराणं च परं त्वया| SP0010092: तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः|| ९|| SP0010101: सर्वागमपरार्थज्ञः सत्यधर्मपरायणः| SP0010102: द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि|| १०|| SP0010111: भारताख्यानसदृशं पुराणाद्यद्विशिष्यते| SP0010112: तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः|| ११|| SP0010121: इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः| SP0010122: स्कन्दसंभवशुश्रूषासंजातौत्सुक्यमानसाः|| १२|| SP0010131: एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः| SP0010132: प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम्|| १३|| SP0010141: शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम्| SP0010142: ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम्|| १४|| SP0010151: मुमुक्षया परं स्थानं याते शुकमहात्मनि| SP0010152: सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत|| १५|| SP0010161: दृष्ट्वैव स महेशानं व्यासो ऽभूद्विगतव्यथः| SP0010162: विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः|| १६|| SP0010171: मेरुशृङ्गे ऽथ ददृशे ब्रह्मणः सुतमग्रजम्| SP0010172: सनत्कुमारं वरदं योगैश्वर्यसमन्वितम्|| १७|| SP0010181: विमाने रविसंकाशे तिष्ठन्तमनलप्रभम्| SP0010182: मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः|| १८|| SP0010191: वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः| SP0010192: सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम्|| १९|| SP0010201: दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम्| SP0010202: ववन्दे परया भक्त्या साक्षादिव पितामहम्|| २०|| SP0010211: ब्रह्मसूनुरथ व्यासं समायातं महौजसम्| SP0010212: परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम्|| २१|| SP0010221: दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात्| SP0010222: अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम्|| २२|| SP0010231: श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः| SP0010232: इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम्|| २३|| SP0010241: कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः| SP0010242: किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम्|| २४|| SP0010251: कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम्| SP0010252: उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः| SP0010253: सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः|| २५|| SP0010261: कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः| SP0010262: भूतसंमोहनं ह्येतत्कथयस्व यथातथम्|| २६|| SP0010270: सूत उवाच| SP0010271: एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः| SP0010272: उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे| SP0010273: तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः|| २७|| SP0019999: इति स्कन्दपुराणे प्रथमो ऽध्यायः||