Skandapurāṇa Adhyāya 3 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0030010: sanatkumāra uvāca| SP0030011: śṛṇuṣvemāṃ kathāṃ divyāṃ sarvapāpapraṇāśanīm| SP0030012: kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām| SP0030013: yāṃ śrutvā pāpakarmāpi gacchecca paramāṃ gatim|| 1|| SP0030021: na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana| SP0030022: imāṃ kathāmanubrūyāttathā cāsūyake nare|| 2|| SP0030031: idaṃ putrāya śiṣyāya dhārmikāyānasūyave| SP0030032: kathanīyaṃ mahābrahmandevabhaktāya vā bhavet| SP0030033: kumārabhaktāya tathā śraddadhānāya caiva hi|| 3|| SP0030041: purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate| SP0030042: so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ|| 4|| SP0030051: ahameka iti jñātvā sarvāṃl lokānavaikṣata| SP0030052: na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ|| 5|| SP0030061: putra putreti cāpyukto brahmā śarveṇa dhīmatā| SP0030062: praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ|| 6|| SP0030071: sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam| SP0030072: vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ|| 7|| SP0030081: tadeṣopaniṣatproktā mayā vyāsa sanātanā| SP0030082: yāṃ śrutvā yogino dhyānātprapadyante maheśvaram|| 8|| SP0030091: brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai| SP0030092: tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām|| 9|| SP0030101: sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam| SP0030102: putrakāmaḥ prajāhetostapastīvraṃ cakāra ha|| 10|| SP0030111: mahatā yogatapasā yuktasya sumahātmanaḥ| SP0030112: acireṇaiva kālena pitā sampratutoṣa ha|| 11|| SP0030121: darśanaṃ cāgamattasya varado 'smītyuvāca ha| SP0030122: sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim|| 12|| SP0030131: namaḥ paramadevāya devānāmapi vedhase| SP0030132: sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ|| 13|| SP0030141: ekasmai śaktiyuktāya aśaktirahitāya ca| SP0030142: anantāyāprameyāya indriyāviṣayāya ca|| 14|| SP0030151: vyāpine vyāptapūrvāya adhiṣṭhātre pracodine| SP0030152: kṛtapracetanāyaiva tattvavinyāsakāriṇe|| 15|| SP0030161: pradhānacodakāyaiva guṇināṃ śāntidāya ca| SP0030162: dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca|| 16|| SP0030171: viṣayagrāhiṇe caiva niyamasya ca kāriṇe| SP0030172: manasaḥ karaṇānāṃ ca tatraiva niyamasya ca|| 17|| SP0030181: bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca| SP0030182: kartre hyaṇḍasya mahyaṃ ca acintyāyāgrajāya ca| SP0030183: aprameya pitarnityaṃ prīto no diśa śakvarīm|| 18|| SP0030191: tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ| SP0030192: tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā|| 19|| SP0030201: yasmātte viditaṃ vatsa sūkṣmametanmahādyute| SP0030202: tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi|| 20|| SP0030211: yasmāccāhaṃ pitetyuktastvayā buddhimatāṃ vara| SP0030212: tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati|| 21|| SP0030221: prajārthaṃ yacca te taptaṃ tapa ugraṃ suduścaram| SP0030222: tasmātprajāpatitvaṃ te dadāni prayatātmane|| 22|| SP0030231: evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ| SP0030232: yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha| SP0030233: bhāvāśca sarve te devamupatasthuḥ svarūpiṇaḥ|| 23|| SP0030241: tānuvāca tato devaḥ patiryuktaḥ svatejasā| SP0030242: etamadyābhiṣekeṇa sampādayata mā ciram|| 24|| SP0030251: tābhiḥ svaṃ svaṃ samādāya bhāvaṃ divyamatarkitam| SP0030252: abhiṣikto babhūveti prajāpatiratidyutiḥ|| 25|| SP0030261: tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā| SP0030262: purāṇaṃ yogatattvajñā gāyanti triguṇānvitam|| 26|| SP0030271: rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho| SP0030272: asmābhiśca bhavānsārdhaṃ jagataḥ sampravartakaḥ|| 27|| SP0030281: sa devastoṣitaḥ samyakparamaiśvaryayogadhṛk| SP0030282: brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat|| 28|| SP0030291: yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagadidamādarādyuyoja| SP0030292: †devānāṃ paramamanantayogayuktaṃ† māyābhistribhuvanamandhamaprasādam|| 29|| SP0030301: sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ| SP0030302: taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam|| 30|| SP0039999: iti skandapurāṇe tṛtīyo 'dhyāyaḥ||