Skandapurāṇa Adhyāya 3 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0030010: सनत्कुमार उवाच| SP0030011: शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम्| SP0030012: कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम्| SP0030013: यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम्|| १|| SP0030021: न नास्तिकाश्रद्दधाने शठे चापि कथंचन| SP0030022: इमां कथामनुब्रूयात्तथा चासूयके नरे|| २|| SP0030031: इदं पुत्राय शिष्याय धार्मिकायानसूयवे| SP0030032: कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत्| SP0030033: कुमारभक्ताय तथा श्रद्दधानाय चैव हि|| ३|| SP0030041: पुरा ब्रह्मा प्रजाध्यक्षः अण्डे ऽस्मिन्सम्प्रसूयते| SP0030042: सो ऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः|| ४|| SP0030051: अहमेक इति ज्ञात्वा सर्वांल् लोकानवैक्षत| SP0030052: न चापश्यत तत्रान्यं तपोयोगबलान्वितः|| ५|| SP0030061: पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता| SP0030062: प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः|| ६|| SP0030071: स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम्| SP0030072: विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः|| ७|| SP0030081: तदेषोपनिषत्प्रोक्ता मया व्यास सनातना| SP0030082: यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम्|| ८|| SP0030091: ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै| SP0030092: तमात्मस्थं ये ऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्|| ९|| SP0030101: स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम्| SP0030102: पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह|| १०|| SP0030111: महता योगतपसा युक्तस्य सुमहात्मनः| SP0030112: अचिरेणैव कालेन पिता सम्प्रतुतोष ह|| ११|| SP0030121: दर्शनं चागमत्तस्य वरदो ऽस्मीत्युवाच ह| SP0030122: स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम्|| १२|| SP0030131: नमः परमदेवाय देवानामपि वेधसे| SP0030132: स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः|| १३|| SP0030141: एकस्मै शक्तियुक्ताय अशक्तिरहिताय च| SP0030142: अनन्तायाप्रमेयाय इन्द्रियाविषयाय च|| १४|| SP0030151: व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने| SP0030152: कृतप्रचेतनायैव तत्त्वविन्यासकारिणे|| १५|| SP0030161: प्रधानचोदकायैव गुणिनां शान्तिदाय च| SP0030162: दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च|| १६|| SP0030171: विषयग्राहिणे चैव नियमस्य च कारिणे| SP0030172: मनसः करणानां च तत्रैव नियमस्य च|| १७|| SP0030181: भूतानां गुणकर्त्रे च शक्तिदाय तथैव च| SP0030182: कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च| SP0030183: अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम्|| १८|| SP0030191: तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः| SP0030192: तुष्टो ऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा|| १९|| SP0030201: यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते| SP0030202: तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि|| २०|| SP0030211: यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर| SP0030212: तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति|| २१|| SP0030221: प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम्| SP0030222: तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने|| २२|| SP0030231: एवमुक्त्वा स देवेशो मूर्तिमत्यो ऽसृजत्स्त्रियः| SP0030232: यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह| SP0030233: भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः|| २३|| SP0030241: तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा| SP0030242: एतमद्याभिषेकेण सम्पादयत मा चिरम्|| २४|| SP0030251: ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम्| SP0030252: अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः|| २५|| SP0030261: तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा| SP0030262: पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम्|| २६|| SP0030271: रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो| SP0030272: अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः|| २७|| SP0030281: स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक्| SP0030282: ब्रह्माणमग्रजं पुत्रं प्राजापत्ये ऽभ्यषेचयत्|| २८|| SP0030291: यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज| SP0030292: †देवानां परममनन्तयोगयुक्तं† मायाभिस्त्रिभुवनमन्धमप्रसादम्|| २९|| SP0030301: सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः| SP0030302: तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम्|| ३०|| SP0039999: इति स्कन्दपुराणे तृतीयो ऽध्यायः||