Skandapurāṇa Adhyāya 4 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0040010: sanatkumāra uvāca| SP0040011: prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame| SP0040012: prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha|| 1|| SP0040021: sa kurvāṇastathā sṛṣṭiṃ śaktihīnaḥ pitāmahaḥ| SP0040022: sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame|| 2|| SP0040031: sṛṣṭihetostapastasya jñātvā tribhuvaneśvaraḥ| SP0040032: tejasā jagadāviśya ājagāma tadantikam| SP0040033: sraṣṭā tasya jagannātho 'darśayatsvatanau jagat|| 3|| SP0040041: svayamāgatya deveśo mahābhūtapatirharaḥ| SP0040042: vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā| SP0040043: śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham|| 4|| SP0040051: taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt| SP0040052: sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ| SP0040053: mūḍho 'yamiti saṃcintya provāca varadaḥ svayam|| 5|| SP0040061: āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase| SP0040062: manmūrtistanayastasmādbhaviṣyati mamājñayā|| 6|| SP0040071: sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ| SP0040072: rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati|| 7|| SP0040081: sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ| SP0040082: balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā|| 8|| SP0040091: mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ| SP0040092: dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca|| 9|| SP0040101: kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā| SP0040102: saṃvartakāśaniścaiva cakraṃ ca pratisargikam| SP0040103: evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati|| 10|| SP0040111: evamuktvā gate tasminnantardhānaṃ mahātmani| SP0040112: brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ|| 11|| SP0040121: sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ| SP0040122: samidyuktena hastena lalāṭaṃ pramamārja ha|| 12|| SP0040131: samitsaṃyogajastasya svedabindurlalāṭajaḥ| SP0040132: papāta jvalane tasmindviguṇaṃ tasya tejasā|| 13|| SP0040141: taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam| SP0040142: preritaṃ devadevena nipapāta havirbhuji|| 14|| SP0040151: kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam| SP0040152: preṣito gaṇapo rudraḥ sadya evābhavattadā|| 15|| SP0040161: tacca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam| SP0040162: bhūtvā lohitamāśveva punarnīlamabhūttadā|| 16|| SP0040171: nīlalohita ityeva tenāsāvabhavatprabhuḥ| SP0040172: tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva|| 17|| SP0040181: śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ| SP0040182: stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam|| 18|| SP0040191: jñātvā sarvasṛjaṃ paścānmahābhūtapratiṣṭhitam| SP0040192: asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ|| 19|| SP0040201: so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ| SP0040202: lokānsarvānsamāviśya dhārayāmāsa sarvadā|| 20|| SP0040211: brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ| SP0040212: asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ|| 21|| SP0040221: atha kālena mahatā kalpe 'tīte punaḥ punaḥ| SP0040222: prajā dhārayato yogādasminkalpa upasthite|| 22|| SP0040231: pratiṣṭhitāyāṃ vārttāyāṃ pravṛtte vṛṣṭisarjane| SP0040232: prajāsu ca vivṛddhāsu prayāge yajataśca ha|| 23|| SP0040241: brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ| SP0040242: marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā|| 24|| SP0040251: bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ| SP0040252: ūcurbrahmāṇamabhyetya sahitāḥ karmaṇo 'ntare|| 25|| SP0040261: bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ| SP0040262: khinnā vivadamānāśca na ca paśyāma yatparam|| 26|| SP0040271: etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam| SP0040272: tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ|| 27|| SP0040281: kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ| SP0040282: kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ|| 28|| SP0040291: kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ| SP0040292: ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ|| 29|| SP0040301: kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ| SP0040302: kathaṃ paśyema taṃ caiva etannaḥ śaṃsa sarvaśaḥ|| 30|| SP0040311: evamuktastato brahmā sarveṣāmeva saṃnidhau| SP0040312: devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām|| 31|| SP0040321: yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ| SP0040322: pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ| SP0040323: utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ|| 32|| SP0040331: sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit| SP0040332: sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat| SP0040333: tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat|| 33|| SP0040341: tataste sarvalokeśā namaścakrurmahātmane|| 34|| SP0040350: ṛṣaya ūcuḥ| SP0040351: kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ| SP0040352: tanno vadasva deveśa varadaṃ cābhidhatsva naḥ|| 35|| SP0040360: pitāmaha uvāca| SP0040361: sattraṃ mahatsamāsadhvaṃ vāṅmanodoṣavarjitāḥ| SP0040362: deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha|| 36|| SP0040371: tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha| SP0040372: kṣiptametanmayā cakramanuvrajata mā ciram|| 37|| SP0040381: yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ| SP0040382: tato mumoca taccakraṃ te ca tatsamanuvrajan|| 38|| SP0040391: tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata| SP0040392: naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam|| 39|| SP0040401: tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ| SP0040402: yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca|| 40|| SP0040411: vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ| SP0040412: gandharvavidyādharacāraṇaiśca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca|| 41|| SP0049999: iti skandapurāṇe caturtho 'dhyāyaḥ||