Skandapurāṇa Adhyāya 5 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0050010: sanatkumāra uvāca| SP0050011: tannaimiśaṃ samāsādya ṛṣayo dīptatejasaḥ| SP0050012: divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam|| 1|| SP0050021: ekāgramanasaḥ sarve nirmamā hyanahaṃkṛtāḥ| SP0050022: dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ|| 2|| SP0050031: tanniṣṭhāstatparāḥ sarve tadyuktāstadapāśrayāḥ| SP0050032: sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ|| 3|| SP0050041: teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ| SP0050042: sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ| SP0050043: dadau sa rūpī bhagavāndarśanaṃ sattriṇāṃ śubhaḥ|| 4|| SP0050051: taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam| SP0050052: āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ| SP0050053: papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā|| 5|| SP0050061: sthitiṃ ca kṛtsnāṃ vaṃśāṃśca yugamanvantarāṇi ca| SP0050062: vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca|| 6|| SP0050071: aṣṭānāṃ devayonīnāmutpattiṃ pralayaṃ tathā| SP0050072: pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca|| 7|| SP0050081: candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā| SP0050082: sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ| SP0050083: varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam|| 8|| SP0050091: etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ| SP0050092: divyaṃ varṣasahasraṃ ca teṣāṃ tadabhiyāttathā|| 9|| SP0050101: atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā| SP0050102: yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī|| 10|| SP0050111: nyāyaśrotrā niruktatvagṛkpādapadagāminī| SP0050112: kālabāhūrvarṣakarā divasāṅgulidhāriṇī|| 11|| SP0050121: kalādibhiḥ parvabhiśca māsaiḥ kararuhaistathā| SP0050122: kalpasādhāraṇā divyā śikṣāvidyonnatastanī|| 12|| SP0050131: chandovicitimadhyā ca mīmāṃsānābhireva ca| SP0050132: purāṇavistīrṇakaṭirdharmaśāstramanorathā|| 13|| SP0050141: āśramorūrvarṇajānuryajñagulphā phalāṅguliḥ| SP0050142: lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ|| 14|| SP0050151: śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī| SP0050152: vedīmadhyādviniḥsṛtya pravṛttā paramāmbhasā|| 15|| SP0050161: tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ| SP0050162: tāmapṛcchanta kā nveṣā vāyuṃ devaṃ mahādhiyam|| 16|| SP0050171: uvāca sa mahātejā ṛṣīndharmānubhāvitān| SP0050172: śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ|| 17|| SP0050181: yasmādiyaṃ nadī puṇyā brahmalokādihāgatā| SP0050182: iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā|| 18|| SP0050191: prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā| SP0050192: nāsyāḥ puṇyatamā kācittriṣu lokeṣu vidyate|| 19|| SP0050200: ṛṣaya ūcuḥ| SP0050201: kathameṣā mahāpuṇyā pravṛttā brahmalokagā| SP0050202: kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum|| 20|| SP0050210: vāyuruvāca| SP0050211: atra vo vartayiṣyāmi itihāsaṃ purātanam| SP0050212: brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha|| 21|| SP0050221: yajñairiṣṭvā purā devo brahmā dīptena tejasā| SP0050222: asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca|| 22|| SP0050231: sa dṛṣṭvā dīptimāndevo dīptyā paramayā yutaḥ| SP0050232: avekṣamāṇaḥ svāṃl lokāṃścaturbhirmukhapaṅkajaiḥ|| 23|| SP0050241: devādīnmanuṣyādīṃśca dṛṣṭvā dṛṣṭvā mahāmanāḥ| SP0050242: amanyata na me 'nyo 'sti samo loke na cādhikaḥ|| 24|| SP0050251: yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ| SP0050252: devamānuṣatiryakṣu grasāmi visṛjāmi ca|| 25|| SP0050261: ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate| SP0050262: niyantā lokakartā ca na mayāsti samaḥ kvacit|| 26|| SP0050271: tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ| SP0050272: uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate| SP0050273: ayaṃ hi tava saṃmoho vināśāya bhaviṣyati|| 27|| SP0050281: na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ| SP0050282: sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram|| 28|| SP0050291: ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca| SP0050292: karomi na ca saṃmohaṃ yathā tvaṃ deva katthase|| 29|| SP0050301: tamuvāca tadā brahmā na tvaṃ dhārayitā vibho| SP0050302: ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca| SP0050303: mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase|| 30|| SP0050311: athāgāttatra saṃvigno vedaḥ paramadīptimān| SP0050312: uvāca caiva tau vedo naitadevamiti prabhuḥ|| 31|| SP0050321: ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit| SP0050322: śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha|| 32|| SP0050331: parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ| SP0050332: yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ|| 33|| SP0050341: yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam| SP0050342: sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit|| 34|| SP0050351: tamevaṃvādinaṃ devo brahmā vedamabhāṣata| SP0050352: ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca|| 35|| SP0050361: matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ| SP0050362: mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ| SP0050363: prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ|| 36|| SP0050371: evamukte tadā tena mahāñchabdo babhūva ha| SP0050372: ādityamaṇḍalākāramadṛśyata ca maṇḍalam| SP0050373: mahacchabdena mahatā upariṣṭādviyatsthitam|| 37|| SP0050381: sa cāpi tasmādvibhraṣṭo bhūtalaṃ samupāśritaḥ| SP0050382: himavatkuñjamāsādya nānāvihaganāditam| SP0050383: vyomagaśca ciraṃ bhūtvā bhūmigaḥ sambabhūva ha|| 38|| SP0050391: tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ| SP0050392: caturbhirna viyatsthaṃ tamapaśyatsa pitāmahaḥ|| 39|| SP0050401: sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam| SP0050402: tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham| SP0050403: ādityamaṇḍalākāraṃ śabdavadghoradarśanam|| 40|| SP0050411: taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat| SP0050412: saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata|| 41|| SP0050421: vardhamānaṃ tadā tattu vaḍavāmukhasaṃnibham| SP0050422: dīptimacchabdavaccaiva devo 'sau dīptamaṇḍalaḥ|| 42|| SP0050431: hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi| SP0050432: cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ|| 43|| SP0050441: dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ| SP0050442: papāta mūḍhacetā vai yogadharmavivarjitaḥ|| 44|| SP0050451: tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ| SP0050452: maṇḍalasthaṃ mahādevamastauṣīddīnayā girā|| 45|| SP0050460: brahmovāca| SP0050461: namaḥ sahasranetrāya śatanetrāya vai namaḥ| SP0050462: namo vivṛtavaktrāya śatavaktrāya vai namaḥ|| 46|| SP0050471: namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ| SP0050472: namaḥ sahasrapādāya sarvapādāya vai namaḥ|| 47|| SP0050481: sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ| SP0050482: namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ|| 48|| SP0050491: ādityavarṇāya namaḥ śirasaśchedanāya ca| SP0050492: sṛṣṭipralayakartre ca sthitikartre tathā namaḥ|| 49|| SP0050501: namaḥ sahasraliṅgāya sahasracaraṇāya ca| SP0050502: saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ|| 50|| SP0050511: antaścarāya sarvāya prakṛteḥ preraṇāya ca| SP0050512: vyāpine sarvasattvānāṃ puruṣaprerakāya ca|| 51|| SP0050521: indriyārthaviśeṣāya tathā niyamakāriṇe| SP0050522: bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca|| 52|| SP0050531: tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho| SP0050532: śaraṇāgatāya dāntāya prasādaṃ kartumarhasi|| 53|| SP0050541: tasyaivaṃ stuvataḥ samyagbhāvena parameṇa ha| SP0050542: sa tasmai devadeveśo divyaṃ cakṣuradāttadā|| 54|| SP0050551: cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ| SP0050552: vimāne sūryasaṃkāśe tejorāśimapaśyata|| 55|| SP0050561: tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata| SP0050562: gambhīrāṃ madhurāṃ yuktāmatha sampannalakṣaṇām| SP0050563: viśadāṃ putra putreti pūrvaṃ devena coditām|| 56|| SP0050571: saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ| SP0050572: yacca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe|| 57|| SP0050581: madīyo gaṇapo yaste manmūrtiśca bhaviṣyati| SP0050582: sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati|| 58|| SP0050591: tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava| SP0050592: mayaiva kāritā tena nirvṛtaścādhunā bhava|| 59|| SP0050601: tasya caivotpathasthasya yajñasya tu mahāmate| SP0050602: śiraśchetsyatyasāveva kasmiṃścitkāraṇāntare| SP0050603: stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha|| 60|| SP0050610: vāyuruvāca| SP0050611: tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā| SP0050612: uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram|| 61|| SP0050621: bhagavannaiva me duḥkhaṃ darśanātte prabādhate| SP0050622: icchāmi śiraso hyasya dhāraṇaṃ sarvadā tvayā| SP0050623: nanu smareyametacca śirasaśchedanaṃ vibho|| 62|| SP0050631: bhūyaścādharmakāryebhyastvayaivecche nivāraṇam| SP0050632: tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham|| 63|| SP0050641: vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ| SP0050642: sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ| SP0050643: śiraśchetsyati yajñasya bibhartsyati śiraśca te|| 64|| SP0050651: ityuktvā devadeveśastatraivāntaradhīyata| SP0050652: gate tasminmahādeve brahmā lokapitāmahaḥ| SP0050653: sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata|| 65|| SP0050660: vāyuruvāca| SP0050661: ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam| SP0050662: sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet|| 66|| SP0050671: yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ| SP0050672: sa sarvapāpanirmukto rudraloke mahīyate|| 67|| SP0050681: nāputraśiṣyayogibhya idamākhyānamaiśvaram| SP0050682: ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine|| 68|| SP0050691: idaṃ mahaddivyamadharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi| SP0050692: kṛtāvakāśo bhavatīha mānavaḥ śarīrabhede praviśetpitāmaham|| 69|| SP0059999: iti skandapurāṇe pañcamo 'dhyāyaḥ||