Skandapurāṇa Adhyāya 6 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0060010: sanatkumāra uvāca| SP0060011: tataḥ sa bhagavāndevaḥ kapardī nīlalohitaḥ| SP0060012: ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ|| 1|| SP0060021: tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ| SP0060022: yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha|| 2|| SP0060031: sa devaveśmani tadā bhikṣārthamagamaddvijāḥ| SP0060032: na cāsya kaścittāṃ bhikṣāmanurūpāmadādvibhoḥ|| 3|| SP0060041: abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ| SP0060042: tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām|| 4|| SP0060051: sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā| SP0060052: śirāṃ lalāṭātsambhidya raktadhārāmapātayat| SP0060053: papāta sā ca vistīrṇā yojanārdhaśataṃ tadā|| 5|| SP0060061: tayā patantyā viprendrā bahūnyabdāni dhārayā| SP0060062: pitāmahakapālasya nārdhamapyabhipūritam| SP0060063: tamuvāca tato devaḥ prahasya vacanaṃ śubham|| 6|| SP0060071: sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate| SP0060072: sakṛdrājāno bruvate sakṛdbhikṣā pradīyate|| 7|| SP0060081: tuṣṭo 'smi tava dānena yuktenānena mānada| SP0060082: varaṃ varaya bhadraṃ te varado 'smi tavādya vai|| 8|| SP0060090: viṣṇuruvāca| SP0060091: eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam| SP0060092: paśyāmi śaṃkaraṃ devamugraṃ śarvaṃ kapardinam|| 9|| SP0060101: devaśchāyāṃ tato vīkṣya kapālasthe tadā rase| SP0060102: sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam|| 10|| SP0060111: tamāhāthākṣayaścāsi ajarāmara eva ca| SP0060112: yuddheṣu cāpratidvandvī sakhā viṣṇoranuttamaḥ| SP0060113: devakāryakaraḥ śrīmānsahānena carasva ca|| 11|| SP0060121: nārāsu janma yasmātte viṣṇudehodbhavāsu ca| SP0060122: narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi|| 12|| SP0060130: vāyuruvāca| SP0060131: taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ| SP0060132: agamadbrahmasadanaṃ tau cāviviśaturgṛham|| 13|| SP0060141: ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā| SP0060142: sa kīrtyā parayā yukto viṣṇuloke mahīyate|| 14|| SP0069999: iti skandapurāṇe ṣaṣṭho 'dhyāyaḥ||