Skandapurāṇa Adhyāya 7 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0070010: vāyuruvāca| SP0070011: brahmalokaṃ samāsādya bhagavānsarvalokapaḥ| SP0070012: bhaikṣyaṃ bhaikṣyamiti procya dvāre samavatiṣṭhata|| 1|| SP0070021: taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam| SP0070022: jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram|| 2|| SP0070031: tasya tuṣṭastadā devo varado 'smītyabhāṣata| SP0070032: vṛṇīṣva varamavyagro yaste manasi vartate|| 3|| SP0070040: brahmovāca| SP0070041: icchāmi devadeveśa tvayā cihnamidaṃ kṛtam| SP0070042: yena cihnena loko 'yaṃ cihnitaḥ syājjagatpate|| 4|| SP0070051: tasya tadvacanaṃ śrutvā bhagavānvadatāṃ varaḥ| SP0070052: sarvaśrutimayaṃ brahma omiti vyājahāra ha|| 5|| SP0070061: śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī| SP0070062: niḥsṛtā vadanāddevī prahvā samavatiṣṭhata|| 6|| SP0070071: tāmuvāca tadā devo vācā saṃjīvayanniva| SP0070072: yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā| SP0070073: sarvavidyādhidevī tvaṃ tasmāddevi bhaviṣyasi|| 7|| SP0070081: yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā| SP0070082: tasmātsarasvatītyeva loke khyātiṃ gamiṣyasi|| 8|| SP0070091: imaṃ lokaṃ varāmbhobhiḥ pāvayitvā ca suprabhe| SP0070092: sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ|| 9|| SP0070101: yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ| SP0070102: puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ|| 10|| SP0070111: tataḥ sā samanujñātā śaṃkareṇa vibhāvinī| SP0070112: cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam|| 11|| SP0070121: toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam| SP0070122: nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam| SP0070123: tato viniḥsṛtā bhūyaḥ semaṃ lokamapāvayat|| 12|| SP0070131: taṃ gṛhītvā mahādevaḥ kapālamamitaujasam| SP0070132: imaṃ lokamanuprāpya deśe śreṣṭhe 'vatiṣṭhata|| 13|| SP0070141: tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ| SP0070142: sthāpayāmāsa dīptārcirgaṇānāmagrataḥ prabhuḥ|| 14|| SP0070151: tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ| SP0070152: anadansumahānādaṃ nādayanto diśo daśa| SP0070153: kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata|| 15|| SP0070161: tena śabdena ghoreṇa asuro devakaṇṭakaḥ| SP0070162: hālāhala iti khyātastaṃ deśaṃ so 'bhyagacchata|| 16|| SP0070171: amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ| SP0070172: brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ| SP0070173: mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ|| 17|| SP0070181: tamāpatantaṃ sakrodhaṃ mahiṣaṃ devakaṇṭakam| SP0070182: samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ|| 18|| SP0070191: daityo 'yaṃ gaṇapā duṣṭastrailokyasurakaṇṭakaḥ| SP0070192: āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha|| 19|| SP0070201: tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam| SP0070202: bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire|| 20|| SP0070211: hate tasmiṃstadā devo diśaḥ sarvā avaikṣata| SP0070212: tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ| SP0070213: abhyagacchanta deveśaṃ tābhyastaṃ vinivedayat|| 21|| SP0070221: sa tābhirupayuktaśca viniyuktaśca sarvaśaḥ| SP0070222: tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire|| 22|| SP0070231: bhakṣayanti sma mahiṣaṃ mitvā mitvā yatastu tāḥ| SP0070232: kapālamātaraḥ proktāstasmāddevena dhīmatā|| 23|| SP0070241: kapālaṃ sthāpitaṃ yasmāttasmindeśe pinākinā| SP0070242: mahākapālaṃ tattasmāttriṣu lokeṣu gadyate|| 24|| SP0070251: sthāpitasya kapālasya yathoktamabhavattadā| SP0070252: khyātaṃ śivataḍāgaṃ tatsarvapāpapramocanam|| 25|| SP0070261: āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ| SP0070262: kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata|| 26|| SP0070271: ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ| SP0070272: bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ|| 27|| SP0070281: śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ| SP0070282: dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam| SP0070283: guhyaṃ devātidevasya paraṃ priyamanuttamam|| 28|| SP0070291: evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati| SP0070292: trirātropoṣitaścaiva arcayitvā vṛṣadhvajam| SP0070293: rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati|| 29|| SP0070301: yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ| SP0070302: sa guhyagaṇadevānāṃ samatāṃ samavāpsyati|| 30|| SP0070310: vāyuruvāca| SP0070311: tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham| SP0070312: śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham|| 31|| SP0070321: tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam| SP0070322: rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ|| 32|| SP0070331: yatra cāpi śirastasya ciccheda bhuvaneśvaraḥ| SP0070332: kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā|| 33|| SP0070341: tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ| SP0070342: paśyatāṃ sarvadevānāmantardhānamagātprabhuḥ|| 34|| SP0070351: gate ca devanāthe 'tha kapālasthānamavyayam| SP0070352: sarvatīrthābhiṣekasya phalena samayojayat|| 35|| SP0070361: tadadyāpi mahaddivyaṃ sarastatra pradṛśyate| SP0070362: mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ|| 36|| SP0070371: idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam| SP0070372: mahākapālaṃ prakṛtopadarśanaṃ sureśalokādivigāhane hitam|| 37|| SP0070381: tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale| SP0070382: paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ|| 38|| SP0079999: iti skandapurāṇe saptamo 'dhyāyaḥ||