Skandapurāṇa Adhyāya 8 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0080010: वायुरुवाच| SP0080011: एवमेषा भगवती ब्रह्मलोकानुसारिणी| SP0080012: युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत|| १|| SP0080020: सनत्कुमार उवाच| SP0080021: एवं तेषां समाप्ते ऽथ सत्त्रे वर्षसहस्रिके| SP0080022: प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः|| २|| SP0080030: ब्रह्मोवाच| SP0080031: भूयो ऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम्| SP0080032: यदा वो भविता विघ्नं तदा निष्कल्मषं तपः|| ३|| SP0080041: विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम्| SP0080042: योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम्|| ४|| SP0080051: तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा| SP0080052: बहूनि विविधाकाराण्यभियुक्ता महाव्रताः|| ५|| SP0080061: निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः| SP0080062: राजानं सोममानाय्य अभिषेक्तुमियेषिरे|| ६|| SP0080071: अथ सो ऽपि कृतातिथ्यः अदृश्येन दुरात्मना| SP0080072: स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन्|| ७|| SP0080081: ते गत्वा मुनयः सर्वे कलापग्रामवासिनः | SP0080082: पुरूरवसमानीय राजानं ते ऽभ्यषेचयन्|| ८|| SP0080091: ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो| SP0080092: केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम्|| ९|| SP0080101: स एवमुक्तो मृगयन्न तमासादयत्प्रभुः| SP0080102: उवाच स तदा विप्रान्प्रणम्य भयपीडितः|| १०|| SP0080111: परमं यत्नमास्थाय मया सोमो ऽभिमार्गितः| SP0080112: न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः|| ११|| SP0080121: तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः| SP0080122: ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम्|| १२|| SP0080131: भवान्राजा कुतस्त्राता कृतो ऽस्माभिर्भयार्दितैः| SP0080132: न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि|| १३|| SP0080141: विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि| SP0080142: तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि|| १४|| SP0080151: वयमेव हि राजानमानयिष्याम दुर्विदम्| SP0080152: तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम्|| १५|| SP0080161: ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः| SP0080162: अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम्|| १६|| SP0080171: स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी| SP0080172: रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान्|| १७|| SP0080181: तुष्टास्मि वत्साः किं वो ऽद्य करोमि वरदास्मि वः| SP0080182: ब्रूत तत्कृतमेवेह भविष्यति न संशयः|| १८|| SP0080190: ऋषय ऊचुः| SP0080191: सोमो नो ऽपहृतो देवि केनापि सुदुरात्मना| SP0080192: तमानय नमस्ते ऽस्तु एष नो वर उत्तमः|| १९|| SP0080200: सनत्कुमार उवाच| SP0080201: सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा| SP0080202: श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति|| २०|| SP0080211: व्यग्राणामसुराणां सा गृहीत्वा सोममागता| SP0080212: आगम्य तानृषीन्प्राह अयं सोमो ऽभिषूयताम्|| २१|| SP0080221: ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत्| SP0080222: अमन्यन्त तपो ऽस्माकं निष्कल्मषमिति द्विजाः|| २२|| SP0080231: ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः| SP0080232: आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम्|| २३|| SP0080241: ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम्| SP0080242: सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः|| २४|| SP0080251: तेषां कालेन महता तपसा भावितात्मनाम्| SP0080252: योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते|| २५|| SP0080261: ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः| SP0080262: महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः|| २६|| SP0080271: अथ तेषां महादेवः पिनाकी नीललोहितः| SP0080272: अभ्यगच्छत तं देशं विमानेनार्कतेजसा|| २७|| SP0080281: तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह| SP0080282: उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः|| २८|| SP0080291: भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः| SP0080292: दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम्|| २९|| SP0080300: सनत्कुमार उवाच| SP0080301: अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम्| SP0080302: विमानं मेरुसंकाशं नानारत्नविभूषितं || ३०|| SP0080311: तस्य मध्ये ऽग्निकूटं च सुमहद्दीप्तिमास्थितम्| SP0080312: ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम्|| ३१|| SP0080321: दंष्ट्राकरालवदनं प्रदीप्तानललोचनम्| SP0080322: त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम्|| ३२|| SP0080331: मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम्| SP0080332: पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम्|| ३३|| SP0080341: असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम्| SP0080342: अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः| SP0080343: चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम्|| ३४|| SP0080351: तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा| SP0080352: यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन|| ३५|| SP0080361: तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम्| SP0080362: वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः|| ३६|| SP0080371: प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम्| SP0080372: प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः|| ३७|| SP0089999: इति स्कन्दपुराणे अष्टमो ऽध्यायः||