Skandapurāṇa Adhyāya 10 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0100010: sanatkumāra uvāca| SP0100011: sā devī tryambakaproktā tatāpa suciraṃ tapaḥ| SP0100012: nirāhārā kadācicca ekaparṇāśanā punaḥ| SP0100013: vāyvāhārā punaścāpi abbhakṣā bhūya eva ca|| 1|| SP0100021: tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām| SP0100022: uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te|| 2|| SP0100031: sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam| SP0100032: vicareyaṃ sukhaṃ deva sarvaAṃl lokānnamastava|| 3|| SP0100040: brahmovāca| SP0100041: na hi yena śarīreṇa kriyate paramaṃ tapaḥ| SP0100042: tenaiva parameśo 'sau patiḥ śambhuravāpyate|| 4|| SP0100051: tasmāddhi yogādbhavatī dakṣasyeha prajāpateḥ| SP0100052: jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi|| 5|| SP0100061: tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī| SP0100062: dakṣasya duhitā jajñe satī nāmātiyoginī|| 6|| SP0100071: tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām| SP0100072: brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān|| 7|| SP0100081: ātmatulyabalāndīptāñjarāmaraṇavarjitān| SP0100082: anekāni sahasrāṇi rudrāṇāmamitaujasām|| 8|| SP0100091: tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat| SP0100092: mā srākṣīrdevadeveśa prajā mṛtyuvivarjitāḥ|| 9|| SP0100101: anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ| SP0100102: tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ|| 10|| SP0100110: deva uvāca| SP0100111: na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana| SP0100112: sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ|| 11|| SP0100121: ye tvime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ| SP0100122: cariṣyanti mayā sārdhaṃ sarva ete hi yājñikāḥ|| 12|| SP0100130: sanatkumāra uvāca| SP0100131: atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt| SP0100132: anyānāhūya jāmātṝnsadārānarcayadgṛhe|| 13|| SP0100141: satīṃ saha tryambakena nājuhāva ruṣānvitaḥ| SP0100142: satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt|| 14|| SP0100151: ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata| SP0100152: māṃ hitvā nārhase hyetāḥ saha bhartṛbhirarcitum|| 15|| SP0100161: krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ| SP0100162: nirīkṣya prābravīddakṣaścakṣuṣā nirdahanniva|| 16|| SP0100171: māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ| SP0100172: na tvaṃ tathā pūjayase saha bhartrā mahāvrate|| 17|| SP0100181: gṛhāṃśca me sapatnīkāḥ praviśanti tapodhanāḥ| SP0100182: śreṣṭhāṃstasmātsadā manye tatastānarcayāmyaham|| 18|| SP0100191: tasmādyatte karomyadya śubhaṃ vā yadi vāśubham| SP0100192: pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate|| 19|| SP0100200: sanatkumāra uvāca| SP0100201: tataḥ sā krodhadīptāsyā na jagrāhātikopitā| SP0100202: pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā|| 20|| SP0100211: yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi| SP0100212: ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ|| 21|| SP0100221: tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā| SP0100222: asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha|| 22|| SP0100230: sanatkumāra uvāca| SP0100231: tataḥ kṛtvā namaskāraṃ manasā tryambakāya ha| SP0100232: uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ|| 23|| SP0100241: yatrāhamupapadyeyaṃ punardehe svayecchayā| SP0100242: evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī| SP0100243: gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ|| 24|| SP0100251: tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī| SP0100252: dadāha vai svakaṃ dehaṃ svasamutthena vahninā|| 25|| SP0100261: tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ| SP0100262: uvāca dakṣaṃ saṃgamya idaṃ vacanakovidaḥ|| 26|| SP0100271: yasmātte ninditaścāhaṃ praśastāścetare pṛthak| SP0100272: jāmātaraḥ sapatnīkāstasmādvaivasvate 'ntare| SP0100273: utpatsyante punaryajñe tava jāmātarastvime|| 27|| SP0100281: tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ| SP0100282: pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ| SP0100283: dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ|| 28|| SP0100290: sanatkumāra uvāca| SP0100291: tamuvāca tadā dakṣo dūyatā hṛdayena vai| SP0100292: mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ| SP0100293: kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā|| 29|| SP0100301: yasmāttvaṃ māmabhyaśapastasmāttvamapi śaṃkara| SP0100302: bhūrloke vatsyase nityaṃ na svarloke kadācana|| 30|| SP0100311: bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ| SP0100312: apaḥ sprakṣyanti sarvatra mahādeva mahādyute|| 31|| SP0100320: sanatkumāra uvāca| SP0100321: tataḥ sa devaḥ prahasaṃstamuvāca trilocanaḥ| SP0100322: sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate|| 32|| SP0100331: tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā| SP0100332: bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ| SP0100333: tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā|| 33|| SP0100341: bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ| SP0100342: apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ| SP0100343: dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye|| 34|| SP0100351: yathā hi devanirmālyaṃ śucayo dhārayantyuta| SP0100352: aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca|| 35|| SP0100361: devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ| SP0100362: bhāgānapaḥ spṛśanti sma tatra kā paridevanā|| 36|| SP0100371: tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ| SP0100372: svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi|| 37|| SP0100380: sanatkumāra uvāca| SP0100381: evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ| SP0100382: virarāma mahātejā jagāma ca yathāgatam|| 38|| SP0100391: candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam| SP0100392: govṛṣavāhamameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ|| 39|| SP0100401: ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām| SP0100402: śṛṇuyādvātha viprānvā śrāvayīta yatavrataḥ| SP0100403: sarvapāpavinirmukto rudralokamavāpnuyāt|| 40|| SP0109999: iti skandapurāṇe daśamo 'dhyāyaḥ||