Skandapurāṇa Adhyāya 12 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0120010: sanatkumāra uvāca| SP0120011: tataḥ sa bhagavāndevo brahmā tāmāha susvaram| SP0120012: devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ| SP0120013: sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ|| 1|| SP0120021: tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām| SP0120022: jagāmādarśanaṃ tasyāḥ sā cāpi virarāma ha|| 2|| SP0120031: sā devī yuktamityevamuktvā svasyāśramasya ha| SP0120032: dvāri jātamaśokaṃ vai samupāśritya saṃsthitā|| 3|| SP0120041: athāgāccandratilakastridaśārtiharo haraḥ| SP0120042: vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca|| 4|| SP0120051: vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ| SP0120052: uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham|| 5|| SP0120061: athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam| SP0120062: antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā|| 6|| SP0120071: tamuvācārghyamānāyya madhuparkeṇa caiva hi| SP0120072: sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā|| 7|| SP0120080: devyuvāca| SP0120081: bhagavannasvatantrāsmi pitā me 'styaraṇī tathā| SP0120082: tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava|| 8|| SP0120091: gatvā yācasva pitaraṃ mama śailendramavyayam| SP0120092: sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama|| 9|| SP0120100: sanatkumāra uvāca| SP0120101: tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ| SP0120102: uvāca śailarājaṃ tamumāṃ me yaccha śailarāṭ|| 10|| SP0120111: sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam| SP0120112: bhītaḥ śāpācca vimanā idaṃ vacanamabravīt|| 11|| SP0120121: bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān| SP0120122: manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ|| 12|| SP0120131: svayaṃvaro me duhiturbhavitā viprapūjitaḥ| SP0120132: varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti|| 13|| SP0120140: sanatkumāra uvāca| SP0120141: tacchrutvā śailavacanaṃ bhagavāngovṛṣadhvajaḥ| SP0120142: devyāḥ samīpamāgatya idamāha mahāmanāḥ|| 14|| SP0120151: devi pitrā tavājñaptaḥ svayaṃvara iti śrutam| SP0120152: tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe|| 15|| SP0120161: tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane| SP0120162: rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham|| 16|| SP0120170: sanatkumāra uvāca| SP0120171: tenoktā sā tadā tatra bhāvayantī tadīritam| SP0120172: bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā|| 17|| SP0120181: samprāpyovāca deveśaṃ mā te bhūdbuddhiranyathā| SP0120182: ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana|| 18|| SP0120191: atha vā te 'sti saṃdeho mayi vipra kathaṃcana| SP0120192: ihaiva tvāṃ mahābhāga varayāmi manoratham|| 19|| SP0120200: sanatkumāra uvāca| SP0120201: gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam| SP0120202: skandhe śambhoḥ samādāya devī prāha vṛto 'si me|| 20|| SP0120211: tataḥ sa bhagavāndevastathā devyā vṛtastadā| SP0120212: uvāca tamaśokaṃ vai vācā saṃjīvayanniva|| 21|| SP0120221: yasmāttava supuṣpeṇa stabakena vṛto hyaham| SP0120222: tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi|| 22|| SP0120231: kāmarūpaḥ kāmapuṣpaḥ kāmago dayito mama| SP0120232: sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ|| 23|| SP0120241: sarvānnabhakṣadaścaiva amṛtasrava eva ca| SP0120242: sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ| SP0120243: nirbhayaḥ sarvalokeṣu cariṣyasi sunirvṛtaḥ|| 24|| SP0120251: āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam| SP0120252: yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati| SP0120253: yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati|| 25|| SP0120261: yaścātra niyamairyuktaḥ prāṇānsamyakparityajet| SP0120262: sa devyāstapasā yukto mahāgaṇapatirbhavet|| 26|| SP0120270: sanatkumāra uvāca| SP0120271: evamuktvā tadā deva āpṛcchya himavatsutām| SP0120272: antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ|| 27|| SP0120281: sāpi devī gate tasminbhagavatyamitātmani| SP0120282: tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha|| 28|| SP0120291: unmukhī sā gate tasminmaheṣvāse prajāpatau| SP0120292: niśeva candrarahitā sā babhau vimanāstadā|| 29|| SP0120301: atha śuśrāva sā śabdaṃ bālasyārtasya śailajā| SP0120302: sarasyudakasampūrṇe samīpe cāśramasya ha|| 30|| SP0120311: sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ| SP0120312: krīḍāhetoḥ saromadhye grāhagrasto 'bhavattadā|| 31|| SP0120321: yogamāyāmathāsthāya prapañcodbhavakāraṇam| SP0120322: tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata| SP0120323: trātu māṃ kaścidetyeha grāheṇa hṛtacetasam|| 32|| SP0120331: dhikkaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ| SP0120332: yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ|| 33|| SP0120341: śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ| SP0120342: yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm|| 34|| SP0120351: māṃ śrutvā grāhavadane prāptaṃ nidhanamutsukau| SP0120352: priyaputrāvekaputrau prāṇānnūnaṃ vihāsyataḥ|| 35|| SP0120360: sanatkumāra uvāca| SP0120361: śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā| SP0120362: utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ|| 36|| SP0120371: sāpaśyadinduvadanā bālakaṃ cārurūpiṇam| SP0120372: grāheṇa grasyamānaṃ taṃ vepamānamavasthitam|| 37|| SP0120381: so 'pi grāhavaraḥ śrīmāndṛṣṭvā devīmupāgatām| SP0120382: taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha|| 38|| SP0120391: sa kṛṣyamāṇastejasvī nādamārtaṃ tadākarot| SP0120392: athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā|| 39|| SP0120401: grāharāja mahāsattva bālakaṃ hyekaputrakam| SP0120402: visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama|| 40|| SP0120410: grāha uvāca| SP0120411: yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām| SP0120412: sa āhāro mama purā vihito lokakartṛbhiḥ|| 41|| SP0120421: so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje| SP0120422: brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana|| 42|| SP0120430: devyuvāca| SP0120431: yanmayā himavacchṛṅge caritaṃ tapa uttamam| SP0120432: tena bālamimaṃ muñca grāharāja namo 'stu te|| 43|| SP0120440: grāha uvāca| SP0120441: mā vyayaṃ tapaso devi kārṣīḥ śailendranandane| SP0120442: nainaṃ mocayituṃ śakto devarājo 'pi sa svayam|| 44|| SP0120451: mahyamīśena tuṣṭena śarveṇogreṇa śūlinā| SP0120452: amaratvamavadhyatvamakṣayaṃ balameva ca|| 45|| SP0120461: svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ| SP0120462: dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati|| 46|| SP0120471: atha vā te kṛpā devi bhṛśaṃ bāle śubhānane| SP0120472: bravīmi yatkuru tathā tato mokṣamavāpsyati|| 47|| SP0120480: devyuvāca| SP0120481: grāhādhipa vadasvāśu yatsatāmavigarhitam| SP0120482: tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham|| 48|| SP0120490: grāha uvāca| SP0120491: yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ| SP0120492: tatsarvaṃ me prayacchasva tato mokṣamavāpsyati|| 49|| SP0120500: devyuvāca| SP0120501: janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā| SP0120502: tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ|| 50|| SP0120510: sanatkumāra uvāca| SP0120511: prajajvāla tato grāhastapasā tena bṛṃhitaḥ| SP0120512: āditya iva madhyāhne durnirīkṣyastadābhavat|| 51|| SP0120521: uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm| SP0120522: devi kiṃ kṛtametatte aniścitya mahāvrate| SP0120523: tapaso hyarjanaṃ duḥkhaṃ tasya tyāgo na śasyate|| 52|| SP0120531: gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite| SP0120532: tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te|| 53|| SP0120541: sā tvevamuktā grāheṇa uvācedaṃ mahāvratā| SP0120542: suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam| SP0120543: na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ|| 54|| SP0120551: dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te| SP0120552: na hi kaścinnaro grāha pradattaṃ punarāharet|| 55|| SP0120561: dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ| SP0120562: tvayyeva ramatāmetadbālaścāyaṃ vimucyatām|| 56|| SP0120571: tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca| SP0120572: devīmādityasadbhāsaṃ tatraivāntaradhīyata|| 57|| SP0120581: bālo 'pi sarasastīre mukto grāheṇa vai tadā| SP0120582: svapnalabdha ivārthaughastatraivāntaradhīyata|| 58|| SP0120591: tapaso 'tha vyayaṃ matvā devī himagirīndrajā| SP0120592: bhūya eva tapaḥ kartumārebhe yatnamāsthitā|| 59|| SP0120601: kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam| SP0120602: provāca vacanaṃ vyāsa mā kṛthāstapa ityuta|| 60|| SP0120611: mahyametattapo devi tvayā dattaṃ mahāvrate| SP0120612: tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā|| 61|| SP0120621: iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam| SP0120622: svayaṃvaramudīkṣantī tasthau prītimudāyutā|| 62|| SP0120631: idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ| SP0120632: sa dehabhedaṃ samavāpya pūto bhavedgaṇastasya kumāratulyaḥ|| 63|| SP0129999: iti skandapurāṇe dvādaśamo 'dhyāyaḥ||