Skandapurāṇa Adhyāya 14 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0140010: sanatkumāra uvāca| SP0140011: atha vṛtte vivāhe tu bhavasyāmitatejasaḥ| SP0140012: praharṣamatulaṃ gatvā devāḥ sahapitāmahāḥ| SP0140013: tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram|| 1|| SP0140021: namaḥ parvataliṅgāya parvateśāya vai namaḥ| SP0140022: namaḥ pavanavegāya virūpāyājitāya ca|| 2|| SP0140031: namaḥ kleśavināśāya dātre ca śubhasampadām| SP0140032: namo nīlaśikhaṇḍāya ambikāpataye namaḥ|| 3|| SP0140041: namaḥ pavanarūpāya śatarūpāya vai namaḥ| SP0140042: namo bhairavarūpāya virūpanayanāya ca|| 4|| SP0140051: namaḥ sahasranetrāya sahasracaraṇāya ca| SP0140052: namo vedarahasyāya vedāṅgāya namo namaḥ|| 5|| SP0140061: viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca| SP0140062: carācarādhipataye śamanāya namo namaḥ|| 6|| SP0140071: salileśayaliṅgāya yugāntāyataliṅgine| SP0140072: namaḥ kapālamālāya kapālasragmiṇe namaḥ|| 7|| SP0140081: namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ| SP0140082: namastrailokyavāhāya saptalokarathāya ca|| 8|| SP0140091: namaḥ khaṭvāṅgahastāya pramathārtiharāya ca| SP0140092: namo yajñaśirohartre kṛṣṇakeśāpahāriṇe|| 9|| SP0140101: bhaganetranipātāya pūṣṇo dantaharāya ca| SP0140102: namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe|| 10|| SP0140111: namo 'stu kālakālāya tṛtīyanayanāya ca| SP0140112: antakāntakṛte caiva namaḥ parvatavāsine|| 11|| SP0140121: suvarṇaretase caiva sarpakuṇḍaladhāriṇe| SP0140122: vāḍvaleryoganāśāya yogināṃ gurave namaḥ|| 12|| SP0140131: śaśāṅkādityanetrāya lalāṭanayanāya ca| SP0140132: namaḥ śmaśānarataye śmaśānavaradāya ca|| 13|| SP0140141: namo daivatanāthāya tryambakāya namo namaḥ| SP0140142: aśanīśatahāsāya brahmaṇyāyājitāya ca|| 14|| SP0140151: gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe| SP0140152: namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ|| 15|| SP0140161: salile tapyamānāya yogaiśvaryapradāya ca| SP0140162: namaḥ śāntāya dāntāya pralayotpattikāriṇe|| 16|| SP0140171: namo 'nugrahakartre ca sthitikartre namo namaḥ| SP0140172: namo rudrāya vasave ādityāyāśvine namaḥ|| 17|| SP0140181: namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ| SP0140182: namaḥ śarvāya sarvāya ugrāya varadāya ca|| 18|| SP0140191: namo bhīmāya senānye paśūnāṃ pataye namaḥ| SP0140192: śucaye rerihāṇāya sadyojātāya vai namaḥ|| 19|| SP0140201: mahādevāya citrāya namaścitrarathāya ca| SP0140202: pradhānāya prameyāya kāryāya karaṇāya ca|| 20|| SP0140211: puruṣāya namaste 'stu puruṣecchākarāya ca| SP0140212: namaḥ puruṣasaṃyogapradhānaguṇakāriṇe|| 21|| SP0140221: pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ| SP0140222: kṛtākṛtasya saṃvettre phalasaṃyogadāya ca|| 22|| SP0140231: kālajñāya ca sarvatra namo niyamakāriṇe| SP0140232: namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca|| 23|| SP0140241: namaste devadeveśa namaste bhūtabhāvana| SP0140242: śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho|| 24|| SP0140250: sanatkumāra uvāca| SP0140251: evaṃ sa bhagavāndevo jagatpatirumāpatiḥ| SP0140252: stūyamānaḥ suraiḥ sarvairamarānidamabravīt|| 25|| SP0140261: draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ| SP0140262: varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ|| 26|| SP0140271: tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ| SP0140272: tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām| SP0140273: yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam|| 27|| SP0140281: evamastviti tānuktvā visṛjya ca surānharaḥ| SP0140282: lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ|| 28|| SP0140291: yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam| SP0140292: so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt|| 29|| SP0140300: sanatkumāra uvāca| SP0140301: pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā| SP0140302: sa svargalokago devaiḥ pūjyate 'mararāḍiva|| 30|| SP0149999: iti skandapurāṇe caturdaśamo 'dhyāyaḥ||