Skandapurāṇa Adhyāya 18 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0180010: sanatkumāra uvāca| SP0180011: tataḥ sa rājā svaṃ rājyamutsṛjya saha bhāryayā| SP0180012: vanaṃ viveśa tatrābhūtpuruṣādo mahābalaḥ|| 1|| SP0180021: so 'bhakṣayata tatrāgre śaktimeva mahāmunim| SP0180022: tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ|| 2|| SP0180031: tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ| SP0180032: notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati| SP0180033: putraśokena mahatā bhṛśamevānvakīryata|| 3|| SP0180041: sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ| SP0180042: nadyāmātmānamutsṛjya śatadhā sādravadbhayāt| SP0180043: śatadrūriti tāṃ prāhurmunayaḥ saṃśitavratāḥ|| 4|| SP0180051: punaḥ pāśairdṛḍhairbaddhvā anyasyāmasṛjadvaśī| SP0180052: tasyāṃ vipāśaḥ saṃvṛtto vipāśā sābhavattataḥ|| 5|| SP0180061: tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ| SP0180062: vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan|| 6|| SP0180071: atha śuśrāva vedānāṃ dhvanimekasya susvaram| SP0180072: adhīyānasya tatrāśu dhyānamevānvapadyata|| 7|| SP0180081: athainaṃ cārusarvāṅgī pīnonnatapayodharā| SP0180082: upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā|| 8|| SP0180091: tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ| SP0180092: sovāca dīnayā vācā rudatī śvaśuraṃ tadā|| 9|| SP0180100: adṛśyantyuvāca| SP0180101: yadaiva sutaduḥkhena nirgato 'syāśramādguro| SP0180102: tadāprabhṛtyevādṛśyā bhagavantamanuvratā|| 10|| SP0180111: adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho| SP0180112: udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ|| 11|| SP0180120: sanatkumāra uvāca| SP0180121: idānīmasti me vatse jīvitāśeti so 'bravīt| SP0180122: kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāvāśramaṃ muniḥ|| 12|| SP0180131: tadāśramapadaṃ gacchanpathi rājānamaikṣata| SP0180132: vasārudhiradigdhāṅgaṃ saudāsaṃ raktalocanam|| 13|| SP0180141: abhidravantaṃ vegena mantrairastambhayanmuniḥ| SP0180142: tato 'sya nirgataḥ kāyādrakṣaḥ paramadāruṇaḥ|| 14|| SP0180151: uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam| SP0180152: dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate|| 15|| SP0180161: tataḥ sa mukto dīnātmā rākṣasaḥ krūrakarmakṛt| SP0180162: praṇamya śirasā bhīto jagāma kuśikāntikam|| 16|| SP0180171: gate niśācare rājā praṇamya śirasā munim| SP0180172: prasādayāmāsa tadā sa covācedamarthavat|| 17|| SP0180181: na doṣastava rājendra rakṣasādhiṣṭhitasya vai| SP0180182: kṛtāntena hatāḥ putrā nimittaṃ tatra rākṣasaḥ|| 18|| SP0180191: praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho| SP0180192: brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava|| 19|| SP0180200: rājovāca| SP0180201: icchāmi bhagavanputraṃ tvayotpāditamacyuta| SP0180202: devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam|| 20|| SP0180210: sanatkumāra uvāca| SP0180211: evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ| SP0180212: putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ|| 21|| SP0180221: taṃ śoṇakaṃ tato rājye svaṃ putramabhiṣicya saḥ| SP0180222: jagāma vanamevāśu sabhāryastapasi sthitaḥ|| 22|| SP0180231: vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān| SP0180232: adṛśyantyāṃ samabhavatputro nāmnā parāśaraḥ|| 23|| SP0180241: vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata| SP0180242: tāta tāteti ca muhurvyājahāra piturgurum|| 24|| SP0180251: tataḥ kadācidvijñāya bhakṣitaṃ rakṣasā śucim| SP0180252: pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā|| 25|| SP0180261: tatra koṭīḥ sa pañcāśadrakṣasāṃ krūrakarmaṇām| SP0180262: juhāvāgnau mahātejāstato brahmābhyagāddrutam|| 26|| SP0180271: sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ| SP0180272: ṛṣibhirdaivataiścaiva idamāha parāśaram|| 27|| SP0180280: brahmovāca| SP0180281: †devatāste patanti sma yajñairmantrapuraskṛtaiḥ| SP0180282: aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam†|| 28|| SP0180290: parāśara uvāca| SP0180291: saha devairahaṃ sarvāṃl lokāndhakṣyāmi pāvakaiḥ| SP0180292: dagdhvānyānprathayiṣyāmi tatra lokānna saṃśayaḥ|| 29|| SP0180300: sanatkumāra uvāca| SP0180301: tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ| SP0180302: uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ|| 30|| SP0180310: pitāmaha uvāca| SP0180311: kṛtametanna saṃdeho yathā brūṣe mahāmate| SP0180312: kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā|| 31|| SP0180321: yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ| SP0180322: ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ| SP0180323: anyeṣāṃ svasti sarvatra devānāṃ saha rākṣasaiḥ|| 32|| SP0180331: †tasya saṃkalpasaṃtapto manyumūlamudāharat| SP0180332: vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka†|| 33|| SP0180341: devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim| SP0180342: ṛṣayaścaiva te sarve vāgbhistuṣṭuvire tadā|| 34|| SP0180351: tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat| SP0180352: viśvāmitrasya miṣata idaṃ provāca susvaram|| 35|| SP0180361: ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān| SP0180362: rakṣasāṃ pakṣamāsthāya pratīkāraṃ kariṣyati|| 36|| SP0180371: tamapyatrāpi saṃkruddhastapoyogabalānvitaḥ| SP0180372: vihatya tapaso yogāddhoṣye dīpte vibhāvasau|| 37|| SP0180380: sanatkumāra uvāca| SP0180381: tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ| SP0180382: prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan|| 38|| SP0180391: huteṣu ca tatasteṣu rākṣaseṣu durātmasu| SP0180392: saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā|| 39|| SP0180400: sanatkumāra uvāca| SP0180401: ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān| SP0180402: śrāvayīta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ|| 40|| SP0180411: parāśarasyedamadīnasambhavaṃ viśuddhavākkarmavidhānasambhavam| SP0180412: niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam|| 41|| SP0189999: iti skandapurāṇe 'ṣṭādaśamo 'dhyāyaḥ||