Skandapurāṇa Adhyāya 19 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0190010: sanatkumāra uvāca| SP0190011: evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat| SP0190012: samāpayitvā ca punastapastepe ca bhāsvaram|| 1|| SP0190021: tamāgatya vasiṣṭhastu tapasā bhāskaradyutim| SP0190022: uvāca prītisampannamidamarthavadavyayaḥ|| 2|| SP0190030: vasiṣṭha uvāca| SP0190031: pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram| SP0190032: putramutpādayanti sma tapojñānasamanvitam|| 3|| SP0190041: ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ| SP0190042: kariṣyati gatiṃ caiva iti vedavido viduḥ|| 4|| SP0190051: sa tvaṃ taponvitaścaiva jñānavānyaśasānvitaḥ| SP0190052: putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho|| 5|| SP0190061: tasmātpitṝṇāmānṛṇyaṃ gaccha vratavatāṃ vara| SP0190062: sutamutpādaya kṣipramadhikaṃ samameva vā|| 6|| SP0190070: sanatkumāra uvāca| SP0190071: sa evamuktastejasvī vasiṣṭhenāmitātmanā| SP0190072: mainākaṃ parvataṃ prāpya tapastepe suduścaram|| 7|| SP0190081: tasya kālena mahatā tapasā bhāvitasya tu| SP0190082: umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham|| 8|| SP0190091: sa labdhavara āgamya yayāce putrakāraṇāt| SP0190092: kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet|| 9|| SP0190101: sambhramandāśarājasya duhitṛtvamupāgatām| SP0190102: pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm|| 10|| SP0190111: matsīgarbhasamutpannāṃ vasorbījāśanātpurā| SP0190112: adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām|| 11|| SP0190121: tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ| SP0190122: bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam|| 12|| SP0190131: tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ| SP0190132: tasya putrāśca catvāraḥ kanyā caikā sumadhyamā|| 13|| SP0190140: vyāsa uvāca| SP0190141: kathaṃ vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ| SP0190142: kathaṃ cāpagataṃ bhūya etadicchāmi veditum|| 14|| SP0190150: sanatkumāra uvāca| SP0190151: parāśare tu garbhasthe vipratvaṃ gādhije gate| SP0190152: sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ|| 15|| SP0190161: tatra vairamanusmṛtya viśvāmitreṇa dhīmatā| SP0190162: miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā|| 16|| SP0190171: munirapyāha tatrāsau viśvāmitraḥ pratāpavān| SP0190172: sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage| SP0190173: srotasā mahatākṣipya snāyamānamihānaya|| 17|| SP0190181: saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā| SP0190182: yaduktavāṃstu gādheyaḥ sa covāca mahānadīm|| 18|| SP0190191: evaṃ kuru mahābhāge māṃ nayasva yathepsitam| SP0190192: mā te krūraḥ sa gādheyaḥ śāpaṃ dadyātsudustaram|| 19|| SP0190200: sanatkumāra uvāca| SP0190201: gādheyasya tataḥ sā tu juhvato 'gniṃ divākare| SP0190202: madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā|| 20|| SP0190211: taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam| SP0190212: uvāca cchadmanā yasmādvegenāpahṛtastvayā| SP0190213: tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi|| 21|| SP0190221: viśvāmitreṇa sā śaptā nadī lokasukhapradā| SP0190222: avahadrudhiraṃ caiva māṃsamedastathaiva ca|| 22|| SP0190231: atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ| SP0190232: anugrahaḥ kṛtastasyā yena svacchajalābhavat|| 23|| SP0190241: mahatastapasaḥ śaktyā kālena mahatā tadā| SP0190242: vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ|| 24|| SP0190251: viśvāmitro mahātejā vasiṣṭhe vairamatyajat| SP0190252: evaṃ tau vairamanyonyaṃ jahaturmunisattamau|| 25|| SP0190260: sanatkumāra uvāca| SP0190261: ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñchrāvayīta vā| SP0190262: sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ|| 26|| SP0190271: hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ| SP0190272: bhavecca sarvāmararājatulyastripiṣṭape krīḍati cecchayā svayam|| 27|| SP0190281: evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ| SP0190282: vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca|| 28|| SP0199999: iti skandapurāṇe ūnaviṃśatitamo 'dhyāyaḥ||