Skandapurāṇa Adhyāya 19 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0190010: सनत्कुमार उवाच| SP0190011: एवं तव पिता व्यास रक्षःसत्त्रं समाहरत्| SP0190012: समापयित्वा च पुनस्तपस्तेपे च भास्वरम्|| १|| SP0190021: तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम्| SP0190022: उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः|| २|| SP0190030: वसिष्ठ उवाच| SP0190031: पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम्| SP0190032: पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम्|| ३|| SP0190041: अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः| SP0190042: करिष्यति गतिं चैव इति वेदविदो विदुः|| ४|| SP0190051: स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः| SP0190052: पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो|| ५|| SP0190061: तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर| SP0190062: सुतमुत्पादय क्षिप्रमधिकं सममेव वा|| ६|| SP0190070: सनत्कुमार उवाच| SP0190071: स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना| SP0190072: मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम्|| ७|| SP0190081: तस्य कालेन महता तपसा भावितस्य तु| SP0190082: उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम्|| ८|| SP0190091: स लब्धवर आगम्य ययाचे पुत्रकारणात्| SP0190092: क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत्|| ९|| SP0190101: सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम्| SP0190102: पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम्|| १०|| SP0190111: मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा| SP0190112: अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम्|| ११|| SP0190121: तस्यां स जनयामास वरं दत्त्वा महातपाः| SP0190122: भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम्|| १२|| SP0190131: तव पुत्रो ऽभवच्चापि शुको योगविदां वरः| SP0190132: तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा|| १३|| SP0190140: व्यास उवाच| SP0190141: कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः| SP0190142: कथं चापगतं भूय एतदिच्छामि वेदितुम्|| १४|| SP0190150: सनत्कुमार उवाच| SP0190151: पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते| SP0190152: सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः|| १५|| SP0190161: तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता| SP0190162: मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा|| १६|| SP0190171: मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान्| SP0190172: सरस्वतीमथैकान्ते वसिष्ठं मे महापगे| SP0190173: स्रोतसा महताक्षिप्य स्नायमानमिहानय|| १७|| SP0190181: सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता| SP0190182: यदुक्तवांस्तु गाधेयः स चोवाच महानदीम्|| १८|| SP0190191: एवं कुरु महाभागे मां नयस्व यथेप्सितम्| SP0190192: मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम्|| १९|| SP0190200: सनत्कुमार उवाच| SP0190201: गाधेयस्य ततः सा तु जुह्वतो ऽग्निं दिवाकरे| SP0190202: मध्यं प्राप्ते ऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा|| २०|| SP0190211: तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम्| SP0190212: उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया| SP0190213: तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि|| २१|| SP0190221: विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा| SP0190222: अवहद्रुधिरं चैव मांसमेदस्तथैव च|| २२|| SP0190231: अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः| SP0190232: अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत्|| २३|| SP0190241: महतस्तपसः शक्त्या कालेन महता तदा| SP0190242: वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः|| २४|| SP0190251: विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत्| SP0190252: एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ|| २५|| SP0190260: सनत्कुमार उवाच| SP0190261: य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा| SP0190262: स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः|| २६|| SP0190271: ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः| SP0190272: भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम्|| २७|| SP0190281: एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः| SP0190282: वैरं समाप्तं लोकानां हितार्थं पुनरेव च|| २८|| SP0199999: इति स्कन्दपुराणे ऊनविंशतितमो ऽध्यायः||