Skandapurāṇa Adhyāya 20 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0200010: व्यास उवाच| SP0200011: उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ| SP0200012: तन्मे सर्वमशेषेण कथयस्व महामुने|| १|| SP0200020: सनत्कुमार उवाच| SP0200021: उमाहरौ तु संगम्य परस्परमनिन्दितौ| SP0200022: शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह|| २|| SP0200031: स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम्| SP0200032: रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ|| ३|| SP0200040: व्यास उवाच| SP0200041: कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम्| SP0200042: समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च|| ४|| SP0200050: सनत्कुमार उवाच| SP0200051: अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान्| SP0200052: तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सो ऽभवत्|| ५|| SP0200061: अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः| SP0200062: विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः|| ६|| SP0200071: तैरुक्तो ऽपत्यकामैस्तु देवं लोकेशमव्ययम्| SP0200072: आराधय महादेवं सुतार्थं द्विजसत्तम|| ७|| SP0200081: तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक्| SP0200082: शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत|| ८|| SP0200091: तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः| SP0200092: हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम्|| ९|| SP0200101: नमः परमदेवाय महेशाय महात्मने| SP0200102: स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः|| १०|| SP0200111: नमः कामाङ्गनाशाय योगसम्भवहेतवे| SP0200112: नमः पर्वतवासाय ध्यानगम्याय वेधसे|| ११|| SP0200121: ऋषीणां पतये नित्यं देवानां पतये नमः| SP0200122: वेदानां पतये चैव योगिनां पतये नमः|| १२|| SP0200131: प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे| SP0200132: वरदाय च भक्तानां नमः सर्वगताय च|| १३|| SP0200141: तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह| SP0200142: स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे|| १४|| SP0200151: जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा| SP0200152: प्रकृतेः पतये नित्यं पुरुषात्परगामिने|| १५|| SP0200161: ईश्वराय नमो नित्यं योगगम्याय रंहसे| SP0200162: संसारोत्पत्तिनाशाय सर्वकामप्रदाय च|| १६|| SP0200171: शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे| SP0200172: नमस्ते ऽयोग्रहस्ताय तेजसां पतये नमः|| १७|| SP0200181: सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च| SP0200182: स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे|| १८|| SP0200191: स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते| SP0200192: यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः|| १९|| SP0200201: अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः| SP0200202: प्रसादं परमालम्ब्य वरदो भव विश्वकृत्|| २०|| SP0200210: सनत्कुमार उवाच| SP0200211: यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम्| SP0200212: तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च|| २१|| SP0200221: ततः स भगवान्देवः स्तूयमानः सहोमया| SP0200222: उवाच वरदो ऽस्मीति ब्रूहि यत्ते मनोगतम्|| २२|| SP0200231: तमेवंवादिनं देवं शिलादो ऽभ्यर्चयत्तदा| SP0200232: उवाच चेदं देवेशं स वाचा सज्जमानया|| २३|| SP0200241: भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे| SP0200242: इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम्|| २४|| SP0200251: एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः| SP0200252: एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत|| २५|| SP0200261: गते तस्मिन्महेष्वासे ऋषिः परमपूजितः| SP0200262: स्वमाश्रममुपागम्य ऋषिभ्यो ऽकथयत्ततः|| २६|| SP0200271: तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम| SP0200272: यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम्|| २७|| SP0200281: तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः| SP0200282: संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत|| २८|| SP0200291: स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम्| SP0200292: राक्षसो ऽयमिति ज्ञात्वा भयान्नोपससार तम्|| २९|| SP0200301: कुमारो ऽपि तथोद्भूतः पितरं दीप्ततेजसम्| SP0200302: उपासर्पत दीनात्मा तात तातेति चाब्रवीत्|| ३०|| SP0200311: स तातेत्युच्यमानो ऽपि यदा तं नाभ्यनन्दत| SP0200312: ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम्|| ३१|| SP0200320: वायुरुवाच| SP0200321: शालङ्कायन पुत्रस्ते यो ऽसौ देवेन शम्भुना| SP0200322: अयोनिजः पुरा दत्तः स एष प्रतिनन्दय|| ३२|| SP0200331: यस्मान्नन्दीकरस्ते ऽयं सदैव द्विजसत्तम| SP0200332: तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव|| ३३|| SP0200340: सनत्कुमार उवाच| SP0200341: ततः स वायुवचनान्नन्दिनं परिषस्वजे| SP0200342: गृहीत्वा चाश्रमं स्वेन सो ऽनयत्तुष्टिवर्धनम्| SP0200343: चूडोपनयनादीनि कर्माण्यस्य चकार सः|| ३४|| SP0200351: कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः| SP0200352: आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम्|| ३५|| SP0200361: हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम्| SP0200362: शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च|| ३६|| SP0200371: भूतग्रामचिकित्सां च मातॄणां चरितं च यत्| SP0200372: भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम्| SP0200373: अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च|| ३७|| SP0200381: दक्षः शुचिरदीनात्मा प्रियवागनसूयकः| SP0200382: सर्वलोकप्रियो नित्यं मनोनयननन्दनः|| ३८|| SP0200391: तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ| SP0200392: आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ|| ३९|| SP0200401: तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः| SP0200402: सुखासीनौ समालक्ष्य आसने परमार्चितौ|| ४०|| SP0200411: मित्रावरुणनामानौ तपोयोगबलान्वितौ| SP0200412: अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे|| ४१|| SP0200421: ताभ्यामनुज्ञातश्चैव निषसाद वरासने| SP0200422: उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत्|| ४२|| SP0200431: ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः| SP0200432: स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः|| ४३|| SP0200441: कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते| SP0200442: कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम्|| ४४|| SP0200451: स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः| SP0200452: उवाच गुणवान्सम्यक्कुलवंशविवर्धनः|| ४५|| SP0200461: तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम्| SP0200462: तयोः पादेषु शिरसा अपातयत नन्दिनम्|| ४६|| SP0200471: तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम्| SP0200472: गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान्|| ४७|| SP0200480: सनत्कुमार उवाच| SP0200481: शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा| SP0200482: विसृज्य नन्दिनं भीतः सो ऽपृच्छदृषिसत्तमौ|| ४८|| SP0200490: शिलाद उवाच| SP0200491: भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम्| SP0200492: किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि| SP0200493: प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ|| ४९|| SP0200500: मित्रावरुणावूचतुः| SP0200501: तवैष तनयस्तात अल्पायुः सर्वसंमतः| SP0200502: अतो ऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति|| ५०|| SP0200510: सनत्कुमार उवाच| SP0200511: ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः| SP0200512: विसृज्य ऋषिशार्दूलावेकाकी विललाप च|| ५१|| SP0200521: तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः| SP0200522: नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम्|| ५२|| SP0200530: नन्द्युवाच| SP0200531: केन त्वं तात दुःखेन दूयमानः प्ररोदिषि| SP0200532: दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः|| ५३|| SP0200540: शिलाद उवाच| SP0200541: पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि| SP0200542: ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत्|| ५४|| SP0200550: नन्द्युवाच| SP0200551: सत्यं देवऋषी तात न तावनृतमूचतुः| SP0200552: तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः|| ५५|| SP0200560: शिलाद उवाच| SP0200561: किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते| SP0200562: येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम्|| ५६|| SP0200570: नन्द्युवाच| SP0200571: न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया| SP0200572: महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा|| ५७|| SP0200581: द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत्| SP0200582: नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः|| ५८|| SP0200590: शिलाद उवाच| SP0200591: मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम्| SP0200592: महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः|| ५९|| SP0200601: भवांस्तु वर्षेणैकेन तपसा नातिभावितः| SP0200602: कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम्|| ६०|| SP0200610: नन्द्युवाच| SP0200611: न तात तपसा देवो दृश्यते न च विद्यया| SP0200612: शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः|| ६१|| SP0200621: त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम्| SP0200622: द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम्|| ६२|| SP0200631: तिष्ठन्तं मां यमो ऽभ्येत्य पश्यतस्ते ऽभिसंमतम्| SP0200632: न हिंसति तथा तस्मादितस्तात व्रजाम्यहम्|| ६३|| SP0200641: तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा| SP0200642: न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज|| ६४|| SP0200651: अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः| SP0200652: अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम्|| ६५|| SP0200661: जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च| SP0200662: न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम्|| ६६|| SP0200670: सनत्कुमार उवाच| SP0200671: तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा| SP0200672: व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः|| ६७|| SP0200681: अभिवन्द्य पितुः पादौ शिरसा स महायशाः| SP0200682: प्रदक्षिणं समावृत्य सम्प्रतस्थे ऽतिनिश्चितः|| ६८|| SP0200691: अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः| SP0200692: मुनिः स देवमगमत्प्रणतार्तिहरं हरम्|| ६९|| SP0209999: इति स्कन्दपुराणे विंशतितमो ऽध्यायः||