Skandapurāṇa Adhyāya 21 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0210010: sanatkumāra uvāca| SP0210011: nirgato 'tha tato nandī jagāma saritāṃ varām| SP0210012: bhuvanāmiti vikhyātāṃ sarvalokasukhāvahām|| 1|| SP0210021: tāṃ praviśya tato dhīmānekāgro hradamāsthitaḥ| SP0210022: sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ|| 2|| SP0210031: japatā tena tatraiva tatpareṇa tadāśiṣā| SP0210032: koṭirekā yadā japtā tadā devastutoṣa ha|| 3|| SP0210041: tamāgatyāha bhagavāñcharva ugraḥ kapardimān| SP0210042: nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam|| 4|| SP0210051: uvāca praṇato bhūtvā praṇatārtiharaṃ haram| SP0210052: dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho| SP0210053: evamastviti devo 'pi procyāgacchadyathāgatam|| 5|| SP0210060: sanatkumāra uvāca| SP0210061: so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha| SP0210062: jajāpa koṭimanyāṃ tu rudramevānucintayan|| 6|| SP0210071: dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ| SP0210072: abhyājagāma taṃ caiva varado 'smītyabhāṣata|| 7|| SP0210081: sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan| SP0210082: japtumicchāmi deveśa tvatprasādādahaṃ vibho|| 8|| SP0210091: evamastviti bhūyo 'pi bhagavānpratyuvāca ha| SP0210092: uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ|| 9|| SP0210101: tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha| SP0210102: yugāntādityasaṃkāśastataḥ samabhavaddvijaḥ|| 10|| SP0210111: tasya koṭītraye vyāsa samāpte jvalanatviṣaḥ| SP0210112: somaḥ saha gaṇairdevastaṃ deśamupacakrame|| 11|| SP0210121: sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha| SP0210122: saṃmṛjāno 'grahastena nandinaṃ kālahābravīt|| 12|| SP0210130: deva uvāca| SP0210131: śailāde varado 'haṃ te tapasānena toṣitaḥ| SP0210132: sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam|| 13|| SP0210140: śailādiruvāca| SP0210141: japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā| SP0210142: varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho|| 14|| SP0210150: bhagavānuvāca| SP0210151: kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā| SP0210152: yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tatpradadāni te|| 15|| SP0210161: brahmatvamatha viṣṇutvamindratvamatha vāyutām| SP0210162: ādityo bhava rudro vā brūhi kiṃ vā dadāni te|| 16|| SP0210170: sanatkumāra uvāca| SP0210171: sa evamukto devena śirasā pādayornataḥ| SP0210172: tuṣṭāva purakāmāṅgakratuparvatanāśanam|| 17|| SP0210180: nandyuvāca| SP0210181: namo devātidevāya mahādevāya vai namaḥ| SP0210182: namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ|| 18|| SP0210191: namastuṣitanāśāya trailokyadahanāya ca| SP0210192: namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ|| 19|| SP0210201: namo nīlaśikhaṇḍāya sahasraśirase namaḥ| SP0210202: sahasrapāṇaye caiva sahasracaraṇāya ca|| 20|| SP0210211: sarvataḥpāṇipādāya sarvatokṣimukhāya ca| SP0210212: sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate|| 21|| SP0210221: namaste rukmavarṇāya tathaivātīndriyāya ca| SP0210222: namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ|| 22|| SP0210231: namaścandrārkavarṇāya yogeśāyājitāya ca| SP0210232: pinākapāṇaye caiva śūlamudgarapāṇaye|| 23|| SP0210241: gadine khaḍgine caiva paraśvadhadharāya ca| SP0210242: rathine varmiṇe caiva maheṣvāsāya vai namaḥ|| 24|| SP0210251: namastriśūlahastāya ugradaṇḍadharāya ca| SP0210252: namo gaṇādhipataye rudrāṇāṃ pataye namaḥ|| 25|| SP0210261: namaḥ sahasranetrāya śatanetrāya vai namaḥ| SP0210262: ādityānāṃ ca pataye vasūnāṃ pataye namaḥ|| 26|| SP0210271: namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ| SP0210272: namaḥ svarlokapataye umāyāḥ pataye namaḥ|| 27|| SP0210281: namo yogādhipataye sarvayogapradāya ca| SP0210282: dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca|| 28|| SP0210291: mṛtyave kāladaṇḍāya yamāya ca mahātmane| SP0210292: devādhipataye caiva divyasaṃhananāya ca|| 29|| SP0210301: yajñāya vasudānāya svargāyājanmadāya ca| SP0210302: savitre sarvadevānāṃ dharmāyānekarūpiṇe|| 30|| SP0210311: amṛtāya vareṇyāya sarvadevastutāya ca| SP0210312: brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ|| 31|| SP0210321: tripuraghnāya cogrāya sarvāśubhaharāya ca| SP0210322: umādehārdharūpāya lalāṭanayanāya ca|| 32|| SP0210331: mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine| SP0210332: brahmaṇo gurave caiva brahmaṇo janakāya ca|| 33|| SP0210341: kumāragurave caiva kumāravaradāya ca| SP0210342: haline muṣalaghnāya mahāhāsāya vai namaḥ|| 34|| SP0210351: mṛtyupāśograhastāya takṣakabrahmasūtriṇe| SP0210352: savidyudghanavāhāya tathaiva vṛṣayāyine|| 35|| SP0210361: himavadvindhyavāsāya meruparvatavāsine| SP0210362: kailāsavāsine caiva dhaneśvarasakhāya ca|| 36|| SP0210371: viṣṇordehārdhadattāya tasyaiva varadāya ca| SP0210372: sarvabhūtāsamajñāya sarvabhūtānukampine|| 37|| SP0210381: antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca| SP0210382: manase manyamānāya atimānāya caiva hi|| 38|| SP0210391: budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ| SP0210392: namaste sparśayitre ca tathaiva sparśanāya ca|| 39|| SP0210401: namaste rasayitre ca tathaiva rasanāya ca| SP0210402: namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi| SP0210403: hastine caiva hastāya tathā pādāya pādine|| 40|| SP0210411: namo 'stvānandakartre ca ānandāya ca vai namaḥ| SP0210412: vāce 'tha vāgmine caiva tanmātrāya mahātmane|| 41|| SP0210421: sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ| SP0210422: namaśca tamase nityaṃ kṣetrajñāyājitāya ca|| 42|| SP0210431: viṣṇave lokatantrāya prajānāṃ pataye namaḥ| SP0210432: manave saptaṛṣaye tapyamānāya tāpine|| 43|| SP0210441: brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ| SP0210442: śilpine śilpanāthāya viduṣe viśvakarmaṇe|| 44|| SP0210451: atraye bhṛgave caiva tathaivāṅgirase namaḥ| SP0210452: pulahāya pulastyāya kratudakṣānalāya ca|| 45|| SP0210461: dharmāya rucaye caiva vasiṣṭhāya namo 'stu te| SP0210462: bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ|| 46|| SP0210471: tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca| SP0210472: avaśyāyāpyavadhyāya ajarāyāmarāya ca|| 47|| SP0210481: akṣayāyāvyayāyaiva tathāpratihatāya ca| SP0210482: anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe|| 48|| SP0210491: sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane| SP0210492: namaste bhagavaṃstryakṣa namaste bhagavañchiva| SP0210493: namaste sarvalokeśa namaste lokabhāvana|| 49|| SP0210501: na me devādhipatyena brahmatvenāthavā punaḥ| SP0210502: na viṣṇutvena deveśa nāpīndratvena bhūtapa| SP0210503: icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam|| 50|| SP0210511: nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam| SP0210512: draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ|| 51|| SP0210521: tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ| SP0210522: śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit|| 52|| SP0210531: tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ| SP0210532: anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham|| 53|| SP0210541: anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam| SP0210542: pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ|| 54|| SP0210550: sanatkumāra uvāca| SP0210551: ya imaṃ prātarutthāya paṭhedavimanā naraḥ| SP0210552: sa dehabhedamāsādya nandīśvarasamo bhavet|| 55|| SP0210561: yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu| SP0210562: so 'śvamedhaphalaṃ prāpya rudraloke mahīyate|| 56|| SP0210571: śrutvā sakṛdapi hyetaṃ stavaṃ pāpapraṇāśanam| SP0210572: yatra tatra mṛto vyāsa na durgatimavāpnuyāt|| 57|| SP0210581: yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā| SP0210582: kiṃ tasya yajñairvividhaiśca dānaistīrthaiḥ sutaptaiśca tathā tapobhiḥ|| 58|| SP0219999: iti skandapurāṇa ekaviṃśatimo 'dhyāyaḥ||