Skandapurāṇa Adhyāya 23 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0230010: सनत्कुमार उवाच| SP0230011: भगवान्देवदेवेशः सर्वभूतपतिर्हरः| SP0230012: देवीमुवाच वागीश उमां गिरिवरात्मजाम्|| १|| SP0230021: देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम्| SP0230022: गणानावाहयिष्यामि किं वा त्वं मन्यसे ऽव्यये|| २|| SP0230030: देव्युवाच| SP0230031: सप्तलोकाधिपत्यं च गणेशानां तथैव च| SP0230032: सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः|| ३|| SP0230040: सनत्कुमार उवाच| SP0230041: ततः स भगवान्देवः सुरशत्रुनिषूदनः| SP0230042: प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा|| ४|| SP0230051: ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः| SP0230052: सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने|| ५|| SP0230061: ततः करालदशनो भृकुटीभूषिताननः| SP0230062: शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः|| ६|| SP0230071: जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः| SP0230072: अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः|| ७|| SP0230081: विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः| SP0230082: सर्पयज्ञोपवीती च परश्वधधरस्तथा|| ८|| SP0230091: भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः| SP0230092: अट्टहासान्सृजानश्च अशनीपातसंनिभान्| SP0230093: दिण्डिरित्येव विख्यातो गणपः समदृश्यत|| ९|| SP0230101: आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः| SP0230102: गणपानां सुरेशानां योगिनां दीप्ततेजसाम्|| १०|| SP0230111: ततो ऽपरो महाकेशो महाकायोर्ध्वमेहनः| SP0230112: त्र्यक्षो ऽनलशतप्रख्यः अशनीपातनर्दनः|| ११|| SP0230121: नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः| SP0230122: ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक्|| १२|| SP0230131: कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम्| SP0230132: गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत|| १३|| SP0230141: सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः| SP0230142: सो ऽषाढिर्नाम गणपो व्यास तत्र समागतः|| १४|| SP0230150: सनत्कुमार उवाच| SP0230151: अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः| SP0230152: शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः|| १५|| SP0230161: अतिदीर्घो ऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः| SP0230162: वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः|| १६|| SP0230171: पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च| SP0230172: दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः|| १७|| SP0230181: पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः| SP0230182: वृतः कोटीशतेनैव सदृशानामदृश्यत|| १८|| SP0230191: भारभूतीति विख्यातो महायोगबलान्वितः| SP0230192: गणपो देवदेवस्य समीपं सो ऽभ्यगच्छत|| १९|| SP0230201: ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम्| SP0230202: मृणालस्फटिकाभं च भस्मकक्षावलम्बनम्|| २०|| SP0230211: गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम्| SP0230212: शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम्|| २१|| SP0230221: ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम्| SP0230222: वायुवेगं महाहासं भुजगाबद्धमेखलम्|| २२|| SP0230231: महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम्| SP0230232: भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम्|| २३|| SP0230241: महागणपतिं वीरं ज्वर इत्येव विश्रुतम्| SP0230242: कोटीशतवृतं तं च गणपं सो ऽन्वपश्यत|| २४|| SP0230251: ततो ऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च| SP0230252: त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः|| २५|| SP0230261: बहुवेषधरश्चैव ध्यानयोगपरायणः| SP0230262: सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः| SP0230263: तादृशानां गणाध्यक्षो देवेनाहूत आगतः|| २६|| SP0230271: अथापरो महाकायः शूलपाणिर्महाबलः| SP0230272: युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः|| २७|| SP0230281: चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः| SP0230282: एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः|| २८|| SP0230291: वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत| SP0230292: समहापार्षदो रुद्रः सर्वासुरनिबर्हणः|| २९|| SP0230301: ततो ऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः| SP0230302: सहस्रबाहुचरणः सहस्राक्षः प्रतापवान्|| ३०|| SP0230311: करालदशनश्चैव कृष्णसर्पाम्बरच्छदः| SP0230312: त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः|| ३१|| SP0230321: उग्रसेन इति ख्यातः कोटीशतवृतः स च| SP0230322: आगात्समीपं देवस्य आहूतः स्वयमीश्वरः|| ३२|| SP0230331: ततो ऽपरः समापेदे देवं चन्द्रार्धधारिणम्| SP0230332: चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः|| ३३|| SP0230341: सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः| SP0230342: करालदशनश्चैव शङ्कुकर्णो महानखः|| ३४|| SP0230351: असिपाणिर्महातेजाः शतपादः शतोदरः| SP0230352: विद्युत्केशो ऽतिहासश्च तथैवोभयतोगतिः|| ३५|| SP0230361: अजैकपादिति ख्यातो वृतः कोटीशतेन सः| SP0230362: काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः|| ३६|| SP0230370: सनत्कुमार उवाच| SP0230371: आगात्ततो ऽपरो व्यास गणपः सुमहाबलः| SP0230372: सर्वतोवदनः श्रीमान्सर्वतःपाणिपादधृक्|| ३७|| SP0230381: ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम्| SP0230382: शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः| SP0230383: निकुम्भ इति विख्यातः शतपादोदराननः|| ३८|| SP0230391: आगात्ततो ऽपरश्चापि विद्युत्केशो महाबलः| SP0230392: चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन्|| ३९|| SP0230401: दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः| SP0230402: गणकोटीशतवृतः परमं परतापनः|| ४०|| SP0230411: ततो ऽपरः सहस्रेण कोटीनां गणपो वृतः| SP0230412: सूर्यमालास्रजं बिभ्रदाजगाम महातपाः|| ४१|| SP0230421: स सूर्याप्यायनो नाम देवस्य परमप्रियः| SP0230422: धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः|| ४२|| SP0230431: तथान्यः सर्पमालश्च चक्राभरण एव च| SP0230432: चक्रायुधो महातेजा ह्रस्वपादकटीकरः|| ४३|| SP0230441: स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत| SP0230442: गणकोटिशतैः षड्भिर्वृतः समनुधावत|| ४४|| SP0230451: शङ्कुकर्णो ऽभ्ययाच्चैव गणकोट्या महाबलः| SP0230452: नन्दिकश्चापि दशभिः पिङ्गाक्षो ऽष्टाभिरेव च| SP0230453: विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः|| ४५|| SP0230461: हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च| SP0230462: धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा|| ४६|| SP0230471: सहस्रघण्टो ऽष्टादशभिस्तपः पञ्चभिरेव च| SP0230472: सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः|| ४७|| SP0230481: वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः| SP0230482: विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै|| ४८|| SP0230491: आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः| SP0230492: महारवः सहस्रेण कोटीनां गणपो वृतः|| ४९|| SP0230501: चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः| SP0230502: महाकालः शतेनैव तथाग्निशिखरो गणः|| ५०|| SP0230511: आदित्यमूर्धा कोट्या च तथा चैव धनावहः| SP0230512: संनामश्च शतेनैव कुक्कुटो ऽष्टाभिरेव च|| ५१|| SP0230521: कुन्दश्च पञ्चदशभिस्तथा संकोटको ऽपरः| SP0230522: अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ|| ५२|| SP0230531: एकपादो ऽपरः षष्ट्या तथा सप्तशिरा गणः| SP0230532: महाबलश्च नवभिरपस्मारश्च विश्रुतः|| ५३|| SP0230541: नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च| SP0230542: निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह|| ५४|| SP0230551: कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः| SP0230552: ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः|| ५५|| SP0230561: भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः| SP0230562: वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः|| ५६|| SP0230571: मेघः सौदामनीमालो नवत्या संवृतो ऽभ्यगात्| SP0230572: प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः|| ५७|| SP0230581: गिरिको मेघनादश्च उदरो मणिरेव च| SP0230582: काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः|| ५८|| SP0230591: शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान्| SP0230592: तालकेतुश्च षण्डश्च कापाली गजनाशनः|| ५९|| SP0230601: संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा| SP0230602: लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च|| ६०|| SP0230611: मृत्युश्चैव यमश्चैव कालो विषहरस्तथा| SP0230612: शतमायो महामायः सर्वत्राशरणस्तथा| SP0230613: एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः|| ६१|| SP0230621: एते चान्ये च गणपा गुह्या ये च महाबलाः| SP0230622: तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः|| ६२|| SP0230631: गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः| SP0230632: मुखाडम्बरवाद्यानि नादयन्तस्तथैव च|| ६३|| SP0230641: रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः| SP0230642: व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च|| ६४|| SP0230651: श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः| SP0230652: विमानेषु तथारूढा मनुष्येषु तथापरे|| ६५|| SP0230661: भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः| SP0230662: वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः|| ६६|| SP0230671: भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः| SP0230672: मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि|| ६७|| SP0230681: दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि| SP0230682: वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्|| ६८|| SP0230691: ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च| SP0230692: सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः|| ६९|| SP0239999: इति स्कन्दपुराणे त्रयोविंशतिमो ऽध्यायः||