Skandapurāṇa Adhyāya 25 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0250010: sanatkumāra uvāca| SP0250011: tatastatrāgatāndevāndevatādhipatirbhavaḥ| SP0250012: marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ|| 1|| SP0250021: maruto ye mahāvegā mahāsattvā mahaujasaḥ| SP0250022: āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ|| 2|| SP0250031: yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī| SP0250032: dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ|| 3|| SP0250040: maruta ūcuḥ| SP0250041: tvamasmākaṃ ca tasyāśca sarvasya jagatastathā| SP0250042: prabhaviṣṇustrilokeśa na tu yācitumarhasi|| 4|| SP0250051: tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā| SP0250052: mā naḥ parāniveśāna yācanena vibhāvaya|| 5|| SP0250061: pitā naḥ kaśyapaḥ śrīmānmarīciśca pitāmahaḥ| SP0250062: pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ| SP0250063: sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi|| 6|| SP0250071: sa evamukto deveśo marudbhirdevasattamaiḥ| SP0250072: suyaśāṃ marutāṃ kanyāmānayāmāsa tatkṣaṇāt|| 7|| SP0250081: svayaṃ hotāsya tatrāsīdbrahmā lokapitāmahaḥ| SP0250082: kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau| SP0250083: atharvāṅgirasau devau brahmatvamapi cakratuḥ|| 8|| SP0250091: nāradaḥ parvataścaiva citrasenaśca gāyanaḥ| SP0250092: viśvāvasū ruciścaiva hāhā hūhū tathaiva ca|| 9|| SP0250101: tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ| SP0250102: ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ| SP0250103: ete cānye ca gandharvā jagurmadhurakaṇṭhinaḥ|| 10|| SP0250111: urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi| SP0250112: tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ| SP0250113: anṛtyanta mahābhāgā nṛttaṃ suramanoharam|| 11|| SP0250120: sanatkumāra uvāca| SP0250121: sa evamabhavadvyāsa vivāhastasya dhīmataḥ| SP0250122: nandino gaṇamukhyasya anaupamyo hyaninditaḥ|| 12|| SP0250131: tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ| SP0250132: pādānvavande devasya devyā brahmaṇa eva ca| SP0250133: śilādasya ca lokeśaḥ śriyā paramayā yutaḥ|| 13|| SP0250140: deva uvāca| SP0250141: varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā| SP0250142: varaṃ dadāmi te vatsa anayā sahamīpsitam|| 14|| SP0250150: nandyuvāca| SP0250151: bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me| SP0250152: sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ|| 15|| SP0250161: pitaraṃ caiva me deva utpādakamimaṃ prabho| SP0250162: anugraheṇa yuktena yoktumarhasi kāmada|| 16|| SP0250170: deva uvāca| SP0250171: sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ| SP0250172: pārvatyā sahito dhīmannidaṃ ca śṛṇu me vacaḥ|| 17|| SP0250181: sadeṣṭaśca variṣṭhaśca paramaiśvaryasaṃyutaḥ| SP0250182: mahāyogī maheṣvāso mahābalaparākramaḥ|| 18|| SP0250191: ajayyaścaiva jetā ca pūjyejyaśca sadā bhava| SP0250192: ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham|| 19|| SP0250201: ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ| SP0250202: bhaviṣyati gaṇādhyakṣo mahāgaṇapatirmama|| 20|| SP0250211: parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam| SP0250212: upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam| SP0250213: tenāyaṃ sarvalokeṣu cariṣyati yathepsitam|| 21|| SP0250221: sthānaṃ śrīparvate cāsya bhaviṣyati supūjitam| SP0250222: bhṛgau tasmiṃśca yaḥ prāṇāṃstyakṣyate vai sudhārmikaḥ| SP0250223: sa kāmacārī vaibhrāje gaṇapo 'sya bhaviṣyati|| 22|| SP0250230: sanatkumāra uvāca| SP0250231: tato devī mahābhāgā śailāderadadadvaram| SP0250232: so 'bravīttvayi bhaktirme sadaivānapagā bhavet|| 23|| SP0250241: tato marutsutā caiva ubhābhyāmapi coditā| SP0250242: varaṃ vṛṇu yatheṣṭaṃ vai tāvidaṃ pratyuvāca ha|| 24|| SP0250251: yuvayorastu bhaktirme tathā bhartari caiva hi| SP0250252: nityaṃ cānapagā syānme dharme ca matiruttamā| SP0250253: etadicchāmi deveśau varaṃ varasahasradau|| 25|| SP0250260: sanatkumāra uvāca| SP0250261: tatastāvevametatte bhaviteti śucismite| SP0250262: ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm|| 26|| SP0250271: gaṇāścāsya tato 'bhyetya sarve devapriyepsayā| SP0250272: varaṃ dadurmahāsattvāḥ sa vavre kāñcanaprabhaḥ|| 27|| SP0250281: yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam| SP0250282: vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca|| 28|| SP0250290: gaṇā ūcuḥ| SP0250291: bhavānmantānumantā ca gatirāgatireva ca| SP0250292: asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ|| 29|| SP0250301: kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ| SP0250302: ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca|| 30|| SP0250311: mahābalo mahāyogī senānīstvaṃ hi no mataḥ| SP0250312: tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ|| 31|| SP0250321: grahāṇāmadhipaścaiva ugradaṇḍadharastathā| SP0250322: tvamagrayodhī śatrughnastvaṃ vīrastvaṃ divaspatiḥ|| 32|| SP0250331: mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha| SP0250332: japyeśvaraniketaśca japyeśvaravibhāvitaḥ|| 33|| SP0250341: bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ| SP0250342: asmākaṃ varadaścaiva bhava bhūteśvara prabho|| 34|| SP0250350: sanatkumāra uvāca| SP0250351: sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ| SP0250352: uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ|| 35|| SP0250361: ta evamuktā gaṇapāḥ sarva eva mahābalāḥ| SP0250362: ūcustaṃ divyabhāvajñā devadevasya saṃnidhau|| 36|| SP0250371: tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā| SP0250372: asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ|| 37|| SP0250381: sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi| SP0250382: kṣamāśaucadamopeto bhava naḥ priyakṛtsadā|| 38|| SP0250390: sanatkumāra uvāca| SP0250391: evamuktastadā sarvānpraṇamya bahumānataḥ| SP0250392: śirasyañjalimādhāya gaṇapānastuvattadā|| 39|| SP0250400: nandyuvāca| SP0250401: namo vaḥ sarvabhūtebhyo namo yogibhya eva ca| SP0250402: namaścāpyaniketebhyo yogīśebhyo namastathā|| 40|| SP0250411: namaḥ kāmacarebhyaśca nama ugrebhya eva ca| SP0250412: mṛtyubhyaśca yamebhyaśca kālebhyaśca namo namaḥ|| 41|| SP0250421: namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca| SP0250422: namo vo vadhakebhyaśca avadhyebhyastathaiva ca|| 42|| SP0250431: namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ| SP0250432: namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca|| 43|| SP0250441: namo valkalavāsebhyaḥ kṛttivāsebhya eva ca| SP0250442: namaḥ śvetāmbarasragbhyaścitrasragbhyo namo namaḥ|| 44|| SP0250451: dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ| SP0250452: namo munibhyo gāyadbhyo japadbhyaśca namo namaḥ|| 45|| SP0250461: namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca| SP0250462: namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca|| 46|| SP0250471: namo mārjārarūpebhyaḥ kākakokebhya eva ca| SP0250472: namo daivatarūpebhyaḥ pavanebhyastathaiva ca|| 47|| SP0250481: namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca| SP0250482: namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca|| 48|| SP0250491: namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca| SP0250492: namo vāmanarūpebhyo vāmarūpebhya eva ca|| 49|| SP0250501: devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ| SP0250502: namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ|| 50|| SP0250511: grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā| SP0250512: śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca| SP0250513: mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ|| 51|| SP0250521: iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ| SP0250522: diśantu me sukhamatulaṃ sukhapradā balaṃ ca vīryaṃ sthiratāṃ ca saṃyuge|| 52|| SP0250531: tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām| SP0250532: diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā|| 53|| SP0250540: sanatkumāra uvāca| SP0250541: imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ| SP0250542: so 'śvamedhāvabhṛthavatsarvapāpaiḥ pramucyate|| 54|| SP0250551: sandhyāyāmaparasyāṃ tu japanpāpaṃ divākṛtam| SP0250552: pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan|| 55|| SP0250560: sanatkumāra uvāca| SP0250561: tataste gaṇapāḥ sarve saṃstutāstena dhīmatā| SP0250562: nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam|| 56|| SP0250571: devāśca sarvalokāśca tato devaḥ svayaṃ prabhuḥ| SP0250572: sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ| SP0250573: īpsitaṃ saha devyā vai jagāma sthānamavyayam|| 57|| SP0250581: ya imaṃ nandino janma varadānaṃ tathaiva ca| SP0250582: abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā| SP0250583: brāhmaṇaḥ sa mṛto yāti nandīśvarasalokatām|| 58|| SP0250591: yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā| SP0250592: so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt|| 59|| SP0259999: iti skandapurāṇe pañcaviṃśatimo 'dhyāyaḥ||