Skandapurāṇa Adhyāya 25 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0250010: सनत्कुमार उवाच| SP0250011: ततस्तत्रागतान्देवान्देवताधिपतिर्भवः| SP0250012: मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः|| १|| SP0250021: मरुतो ये महावेगा महासत्त्वा महौजसः| SP0250022: आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः|| २|| SP0250031: युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी| SP0250032: दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः|| ३|| SP0250040: मरुत ऊचुः| SP0250041: त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा| SP0250042: प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि|| ४|| SP0250051: त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा| SP0250052: मा नः परानिवेशान याचनेन विभावय|| ५|| SP0250061: पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः| SP0250062: पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः| SP0250063: स त्वं पितामहो ऽस्माकं न परान्कर्तुमर्हसि|| ६|| SP0250071: स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः| SP0250072: सुयशां मरुतां कन्यामानयामास तत्क्षणात्|| ७|| SP0250081: स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः| SP0250082: कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ| SP0250083: अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः|| ८|| SP0250091: नारदः पर्वतश्चैव चित्रसेनश्च गायनः| SP0250092: विश्वावसू रुचिश्चैव हाहा हूहू तथैव च|| ९|| SP0250101: तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः| SP0250102: ईतिश्चैवेन्द्रवाहश्च यज्ञवाहो ऽथ दक्षिणः| SP0250103: एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः|| १०|| SP0250111: उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि| SP0250112: तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः| SP0250113: अनृत्यन्त महाभागा नृत्तं सुरमनोहरम्|| ११|| SP0250120: सनत्कुमार उवाच| SP0250121: स एवमभवद्व्यास विवाहस्तस्य धीमतः| SP0250122: नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः|| १२|| SP0250131: ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः| SP0250132: पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च| SP0250133: शिलादस्य च लोकेशः श्रिया परमया युतः|| १३|| SP0250140: देव उवाच| SP0250141: वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया| SP0250142: वरं ददामि ते वत्स अनया सहमीप्सितम्|| १४|| SP0250150: नन्द्युवाच| SP0250151: भगवन्यदि तुष्टो ऽसि त्वयि भक्तिर्दृढास्तु मे| SP0250152: सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः|| १५|| SP0250161: पितरं चैव मे देव उत्पादकमिमं प्रभो| SP0250162: अनुग्रहेण युक्तेन योक्तुमर्हसि कामद|| १६|| SP0250170: देव उवाच| SP0250171: सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः| SP0250172: पार्वत्या सहितो धीमन्निदं च शृणु मे वचः|| १७|| SP0250181: सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः| SP0250182: महायोगी महेष्वासो महाबलपराक्रमः|| १८|| SP0250191: अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव| SP0250192: अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम्|| १९|| SP0250201: अयं च ते पिता विप्रः परमैश्वर्यसंयुतः| SP0250202: भविष्यति गणाध्यक्षो महागणपतिर्मम|| २०|| SP0250211: पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम्| SP0250212: उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम्| SP0250213: तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम्|| २१|| SP0250221: स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम्| SP0250222: भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः| SP0250223: स कामचारी वैभ्राजे गणपो ऽस्य भविष्यति|| २२|| SP0250230: सनत्कुमार उवाच| SP0250231: ततो देवी महाभागा शैलादेरददद्वरम्| SP0250232: सो ऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत्|| २३|| SP0250241: ततो मरुत्सुता चैव उभाभ्यामपि चोदिता| SP0250242: वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह|| २४|| SP0250251: युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि| SP0250252: नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा| SP0250253: एतदिच्छामि देवेशौ वरं वरसहस्रदौ|| २५|| SP0250260: सनत्कुमार उवाच| SP0250261: ततस्तावेवमेतत्ते भवितेति शुचिस्मिते| SP0250262: ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम्|| २६|| SP0250271: गणाश्चास्य ततो ऽभ्येत्य सर्वे देवप्रियेप्सया| SP0250272: वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः|| २७|| SP0250281: युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम्| SP0250282: वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च|| २८|| SP0250290: गणा ऊचुः| SP0250291: भवान्मन्तानुमन्ता च गतिरागतिरेव च| SP0250292: अस्माकमीशः सर्वेषां देवानामपि चेश्वरः|| २९|| SP0250301: कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः| SP0250302: ईतीनां द्वारपालश्च प्रमथानां तथैव च|| ३०|| SP0250311: महाबलो महायोगी सेनानीस्त्वं हि नो मतः| SP0250312: त्वं भूतो भूतनेता च नायको ऽथ विनायकः|| ३१|| SP0250321: ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा| SP0250322: त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः|| ३२|| SP0250331: महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह| SP0250332: जप्येश्वरनिकेतश्च जप्येश्वरविभावितः|| ३३|| SP0250341: भावनः सर्वभूतानां वरदो वरदार्चितः| SP0250342: अस्माकं वरदश्चैव भव भूतेश्वर प्रभो|| ३४|| SP0250350: सनत्कुमार उवाच| SP0250351: स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः| SP0250352: उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः|| ३५|| SP0250361: त एवमुक्ता गणपाः सर्व एव महाबलाः| SP0250362: ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ|| ३६|| SP0250371: त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना| SP0250372: अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः|| ३७|| SP0250381: स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि| SP0250382: क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा|| ३८|| SP0250390: सनत्कुमार उवाच| SP0250391: एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः| SP0250392: शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा|| ३९|| SP0250400: नन्द्युवाच| SP0250401: नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च| SP0250402: नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा|| ४०|| SP0250411: नमः कामचरेभ्यश्च नम उग्रेभ्य एव च| SP0250412: मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः|| ४१|| SP0250421: नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च| SP0250422: नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च|| ४२|| SP0250431: नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः| SP0250432: नमो वो ऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च|| ४३|| SP0250441: नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च| SP0250442: नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः|| ४४|| SP0250451: धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः| SP0250452: नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः|| ४५|| SP0250461: नमः शरभरूपेभ्यः शतरूपेभ्य एव च| SP0250462: नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च|| ४६|| SP0250471: नमो मार्जाररूपेभ्यः काककोकेभ्य एव च| SP0250472: नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च|| ४७|| SP0250481: नमो ऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च| SP0250482: नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च|| ४८|| SP0250491: नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च| SP0250492: नमो वामनरूपेभ्यो वामरूपेभ्य एव च|| ४९|| SP0250501: देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः| SP0250502: नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः|| ५०|| SP0250511: ग्रहेभ्यश्च नमो वो ऽस्तु मोक्षेभ्यश्च नमस्तथा| SP0250512: शुभेभ्यश्च नमो वो ऽस्तु अशुभेभ्यस्तथैव च| SP0250513: मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः|| ५१|| SP0250521: इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः| SP0250522: दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे|| ५२|| SP0250531: तपो ऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम्| SP0250532: दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा|| ५३|| SP0250540: सनत्कुमार उवाच| SP0250541: इमौ नन्दिगणेन्द्राणां स्तवौ यो ऽध्येति नित्यशः| SP0250542: सो ऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते|| ५४|| SP0250551: सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम्| SP0250552: पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन्|| ५५|| SP0250560: सनत्कुमार उवाच| SP0250561: ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता| SP0250562: निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम्|| ५६|| SP0250571: देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः| SP0250572: सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः| SP0250573: ईप्सितं सह देव्या वै जगाम स्थानमव्ययम्|| ५७|| SP0250581: य इमं नन्दिनो जन्म वरदानं तथैव च| SP0250582: अभिषेकं विवाहं च पठेद्वा श्रावयीत वा| SP0250583: ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम्|| ५८|| SP0250591: यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या| SP0250592: सो ऽपि गतः परलोकविचारी नन्दिसमो ऽनुचरो हि मम स्यात्|| ५९|| SP0259999: इति स्कन्दपुराणे पञ्चविंशतिमो ऽध्यायः||