Skandapurāṇa Adhyāya 26 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0260010: sanatkumāra uvāca| SP0260011: evaṃ nandīśvaro vyāsa utpanno 'nucaraśca ha| SP0260012: abhavaddevadevasya senāpatye 'bhiṣecitaḥ|| 1|| SP0260020: vyāsa uvāca| SP0260021: devyā sahātha bhagavānāsīnastatra kāmadaḥ| SP0260022: akarotkiṃ mahādeva etadicchāmi veditum|| 2|| SP0260030: sanatkumāra uvāca| SP0260031: bhagavānhimavacchṛṅge śarvo devyāḥ priyepsayā| SP0260032: gaṇeśairvividhākārairhāsaṃ saṃjanayanmuhuḥ|| 3|| SP0260041: devīṃ bālendutilako rāmayacca rarāma ca| SP0260042: mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ|| 4|| SP0260051: atha devyāsasādaikā mātaraṃ parameśvarī| SP0260052: āsīnāṃ kāñcane śubhre āsane paramārcite|| 5|| SP0260061: atha dṛṣṭvā satīṃ devīmāgatāṃ tu surūpiṇīm| SP0260062: āsanena mahārheṇa sampādayadaninditām|| 6|| SP0260071: āsīnāṃ tāṃ ca sovāca menā himavataḥ priyā| SP0260072: cirasyāgamanaṃ hyadya tava putri śubhekṣaṇe| SP0260073: daridrakrīḍanaistvaṃ hi bhartrā krīḍasi saṃgatā|| 7|| SP0260081: ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ| SP0260082: ume ta evaṃ krīḍanti yathā tava patiḥ śubhe|| 8|| SP0260090: sanatkumāra uvāca| SP0260091: saivamuktā tu mātrātha nātihṛṣṭamanābhavat| SP0260092: mahatyākṣamayā yuktā na kiṃcittāmuvāca ha|| 9|| SP0260101: visṛṣṭā sā tadā mātrā gatvā devamuvāca ha| SP0260102: bhagavandevadeveśa neha vatsyāmi bhūdhare| SP0260103: anyaṃ vṛṇu mamāvāsaṃ bhuvaneśa mahādyute|| 10|| SP0260110: deva uvāca| SP0260111: sadā tvamucyamānā vai mayā vāsārthamīśvari| SP0260112: anyatra rocitavatī nāvāsaṃ devi karhicit|| 11|| SP0260121: idānīṃ svayameva tvaṃ vāsamanyatra śobhane| SP0260122: kasmānmṛgayase devi brūhi tanme śucismite|| 12|| SP0260130: devyuvāca| SP0260131: gṛhaṃ gatāhaṃ deveśa pituradya mahātmanaḥ| SP0260132: dṛṣṭvā ca me tatra mātā vijane lokabhāvanī|| 13|| SP0260141: āsanādibhirabhyarcya sā māmevamabhāṣata| SP0260142: ume tava sadā bhartā daridrakrīḍanaiḥ śubhe| SP0260143: krīḍate na hi devānāṃ krīḍā bhavati tādṛśī|| 14|| SP0260151: yatkila tvaṃ mahādeva gaṇeśairvividhaiḥ śubhaiḥ| SP0260152: ramase tadaniṣṭaṃ hi mama māturvṛṣadhvaja|| 15|| SP0260160: sanatkumāra uvāca| SP0260161: tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ| SP0260162: evametanna saṃdehaḥ kasmānmanyurabhūttava|| 16|| SP0260171: kṛttivāsā hyavāsā vā śmaśānanilayaśca ha| SP0260172: aniketo hyaraṇyeṣu parvatānāṃ guhāsu ca| SP0260173: vicarāmi gaṇairnagnairvṛto 'mbhojavilocane|| 17|| SP0260181: mā krudho devi mātustvaṃ tathyaṃ mātāvadattava| SP0260182: na hi mātṛsamo bandhurjantūnāmasti śobhane|| 18|| SP0260190: devyuvāca| SP0260191: na me 'sti bandhubhiḥ kiṃcitkṛtyaṃ suravareśvara| SP0260192: tathā kuru mahādeva yathānyatra vasāmahe|| 19|| SP0260200: sanatkumāra uvāca| SP0260201: sa evamukto deveśo devyā deveśvaraḥ prabhuḥ| SP0260202: pārśvasthaṃ gaṇapaṃ prāha nikumbhaṃ nāma viśrutam|| 20|| SP0260211: gaṇeśvara nikumbha tvaṃ gatvā vārāṇasīṃ śubhām| SP0260212: śūnyāṃ kuru mahābāho upāyenaiva mā balāt|| 21|| SP0260221: tatra rājā nivasati divodāsaḥ pratāpavān| SP0260222: dhārmiko mama bhaktaśca mahāyogī mahābalaḥ|| 22|| SP0260231: sa tvaṃ tathā gataḥ kuryā yathāsmai nāparādhyase| SP0260232: tasyaiva cāparādhena śūnyāṃ vārāṇasīṃ kuru|| 23|| SP0260240: sanatkumāra uvāca| SP0260241: sa evamuktastejasvī nikumbho gaṇasattamaḥ| SP0260242: uvāca devaṃ praṇataḥ prāñjalirhṛṣitānanaḥ|| 24|| SP0260251: tathā kariṣye deveśa yathā sa hi narādhipaḥ| SP0260252: bhaviṣyatyaparādhīśa tvaṃ ca tuṣṭo bhaviṣyasi| SP0260253: śūnyā vārāṇasī caiva bhaviṣyati na saṃśayaḥ|| 25|| SP0260260: sanatkumāra uvāca| SP0260261: evamuktvā nikumbho 'sau praṇamya śirasā haram| SP0260262: jagāma puṇyāṃ lokeṣu purīṃ vārāṇasīṃ prabhuḥ|| 26|| SP0260271: tatrāsau darśanaṃ svapne nāpitāya dadau gaṇaḥ| SP0260272: maṇḍūkākṣāya rūpaṃ ca svaṃ tasyādarśayattadā|| 27|| SP0260280: nikumbha uvāca| SP0260281: maṇḍūkākṣa nikumbho 'haṃ gaṇapaḥ śokanāśanaḥ| SP0260282: tavānugrahakṛtprāpto yadbravīmi kuruṣva tat|| 28|| SP0260291: divodāsagṛhadvāri kuruṣva tvaṃ mamālayam| SP0260292: sthāpayasva ca tatrārcāṃ madrūpasadṛśīṃ śubhām|| 29|| SP0260301: vittaṃ ca te pradāsyāmi putrānsaubhāgyameva ca| SP0260302: priyatvaṃ caiva sarvatra gatiṃ cānuttamāṃ punaḥ|| 30|| SP0260310: sanatkumāra uvāca| SP0260311: evamukto nikumbhena nāpito nṛpatiṃ tadā| SP0260312: gatvāvadaddivodāsamindravaivasvatopamam|| 31|| SP0260320: nāpita uvāca| SP0260321: svāmiṃstava gṛhadvāri kariṣye gaṇapālayam| SP0260322: sthāpayiṣye gaṇeśaṃ ca tanme 'nujñātumarhasi|| 32|| SP0260331: tatheti so 'pyanujñātaścakre tatra tadālayam| SP0260332: pratyasthāpayadarcāṃ ca yādṛśīṃ dṛṣṭavānasau|| 33|| SP0260341: tasya pūjāṃ ca mahatīṃ prāvartayata śobhanām| SP0260342: gaṇeśasya mahāsattvaḥ sa ca tāṃ pratyagṛhṇata|| 34|| SP0260351: sa tasmai karmaṇā tena vittaṃ yadyatsamīhitam| SP0260352: paśūṃścaiva hi putrāṃśca saubhāgyaṃ cādadatprabhuḥ|| 35|| SP0260361: tasya tāṃ vṛddhimatulāṃ nāpitasyābhivīkṣya tu| SP0260362: ārirādhayiṣurlokastasya pūjāṃ cakāra ha|| 36|| SP0260371: cakruryātrāstathā kecidupavāsāṃstathāpare| SP0260372: homaṃ japyaṃ tathaivānye pūjāṃ cānye varārthinaḥ| SP0260373: upahārāṃstathaivānye gītanṛttaṃ tathāpare|| 37|| SP0260381: tebhyastathābhyupetebhyo nikumbhaḥ sa mahāyaśāḥ| SP0260382: dadau sarvānabhiprāyānye ye teṣāmabhīpsitāḥ|| 38|| SP0260391: evaṃ taṃ kāmadaṃ jñātvā divodāso nṛpastadā| SP0260392: uvāca mahiṣīṃ vyāsa kadācitputralipsayā|| 39|| SP0260401: devi sarvānabhiprāyāñjanebhyo 'yaṃ prayacchati| SP0260402: gaṇeśvaraṃ tvamapyenamapatyārthaṃ prasādaya|| 40|| SP0260411: saivamuktā tadā gatvā gaṇeśaṃ prāpya śobhanā| SP0260412: uvāca bhagavandeva anapatyāhamīśvara|| 41|| SP0260421: upavāsaṃ kariṣyāmi tava devābhirādhane| SP0260422: tāvanna bhokṣye yāvanme varo 'dattastvayā prabho|| 42|| SP0260431: jāte ca putre dāsyāmi śatānāṃ daśatīrdaśa| SP0260432: tvāmuddiśya dvijātibhyo godhenūnāṃ gaṇeśvara|| 43|| SP0260441: tathā ghaṭasahasreṇa dadhnaścaiva ghṛtasya ca| SP0260442: kṣīrasya pañcagavyasya kariṣye snapanaṃ ca te|| 44|| SP0260451: brāhmaṇānāṃ sahasrāṇāṃ śataṃ cāpi supūjitam| SP0260452: purastādbhojayiṣye te putre jāte na saṃśayaḥ|| 45|| SP0260461: bahūndāsyati rājā ca grāmāndāsyastathaiva ca| SP0260462: sadā sattraṃ ca pūjāṃ ca kariṣyati tava prabho|| 46|| SP0260470: sanatkumāra uvāca| SP0260471: sā tamuktvā tathā vyāsa tasthau niyamamāsthitā| SP0260472: sopavāsā tadā pūjāṃ mahatīṃ tasya kurvatī|| 47|| SP0260481: tāṃ tathā tiṣṭhatīṃ devaḥ provāca sa gaṇeśvaraḥ| SP0260482: uttiṣṭha nāsti te putro mā khedaṃ tvaṃ vṛthā kṛthāḥ|| 48|| SP0260491: evaṃ tena gaṇeśena nikumbhena mahātmanā| SP0260492: asakṛtprocyamānā sā niyamādvirarāma ha|| 49|| SP0260501: tato narādhipaṃ devī provāca vimanā tadā| SP0260502: āryaputra na me putraṃ gaṇapo 'sau prayacchati| SP0260503: bravīti nāsti te putro mā vṛthā niyamaṃ kṛthāḥ|| 50|| SP0260510: sanatkumāra uvāca| SP0260511: evaṃ mahiṣyā sa proktaḥ svayameva narādhipaḥ| SP0260512: sadā saniyamastasthau gaṇeśasyāgrato nṛpaḥ|| 51|| SP0260521: tamapyuvāca nṛpatiṃ nikumbho niyamasthitam| SP0260522: mā sthā vṛtheha nṛpate na te putraṃ dadāmyaham|| 52|| SP0260531: evamuktaḥ sa rājendro nikumbhena mahābalaḥ| SP0260532: krodharaktekṣaṇaḥ prāha tamutthāya gaṇeśvaram|| 53|| SP0260540: rājovāca| SP0260541: gaṇo vā tvaṃ piśāco vā bhūto vā rākṣaso 'pi vā| SP0260542: kṛtaghnastvaṃ na saṃdeho na tvaṃ pūjāmihārhasi|| 54|| SP0260551: mama caiva gṛhadvāri pauraiścaiva samarcitaḥ| SP0260552: viṣaye mama vāsī ca na ca putraṃ prayacchasi|| 55|| SP0260561: pūjārho na bhavāṃstasmānmatto daṇḍaṃ tvamarhasi| SP0260562: nṛśaṃsaścāvaliptaśca niṣṭhuro matsarānvitaḥ|| 56|| SP0260571: tato 'sya bhedayāmāsa nilayaṃ gajayūthapaiḥ| SP0260572: sthaṇḍilaṃ ca babhañjāśu dadāhārcāṃ ca suprabhām|| 57|| SP0260581: nikumbho 'pi kṛtārthaḥ sannākāśe saṃsthitaḥ prabhuḥ| SP0260582: uvāca taṃ divodāsaṃ pradahanniva tejasā|| 58|| SP0260591: yatheṣṭaṃ samprayacchanti devā varamabhīpsitam| SP0260592: na datto yadyasau kopaḥ kastatra bhavato 'bhavat|| 59|| SP0260601: yasmānmamālayo bhagnastvayā nirapakāriṇaḥ| SP0260602: tasmādvarṣasahasraṃ te purī śūnyā bhaviṣyati|| 60|| SP0260610: sanatkumāra uvāca| SP0260611: sa evamuktvā rājānaṃ nikumbhaḥ paramātmavān| SP0260612: deveśāya nivedyaivaṃ tasthau pārśvagataḥ prabhoḥ|| 61|| SP0260621: rājāpi tasya vākyena tathyenārthena caiva hi| SP0260622: vrīḍāṃ parāṃ samāsādya gṛhānabhyāgamattadā|| 62|| SP0260631: atha sā tena śāpena purī vārāṇasī tadā| SP0260632: śūnyā samabhavatkṣipraṃ viśuddhā mṛgasevitā|| 63|| SP0260641: tāṃ tu śūnyāṃ sa vijñāya devyā saha pinākadhṛk| SP0260642: sagaṇo nandinā sārdhamājagāma mahādyutiḥ|| 64|| SP0260651: sa tatra mānasaṃ divyaṃ vimānaṃ sūryavarcasam| SP0260652: anaupamyaguṇaṃ devo manasaivābhinirmime|| 65|| SP0260661: na me prabhavati prajñā kṛtsnaśastannirūpaṇe| SP0260662: etāvacchakyate vaktumanaupamyaguṇaṃ hi tat|| 66|| SP0260671: devodyānāni ramyāṇi nandanādyāni yāni tu| SP0260672: tebhyaḥ śreṣṭhatamaṃ śrīmadudyānamasṛjatprabhuḥ|| 67|| SP0260681: tasminvimāne girirājaputrī sarvarddhiyukte vacasāmagamye| SP0260682: reme navendīvaraphullanetrā devī na sasmāra vacaśca mātuḥ|| 68|| SP0269999: iti skandapurāṇe ṣaḍviṃśo 'dhyāyaḥ||