Skandapurāṇa Adhyāya 29 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0290010: vyāsa uvāca| SP0290011: evaṃ kālena samprāpya vārāṇasyāṃ niketanam| SP0290012: jagataḥ pitarau devau cakratuḥ kimataḥ param|| 1|| SP0290020: sanatkumāra uvāca| SP0290021: tataḥ sa bhagavāndevo devīṃ himavataḥ sutām| SP0290022: uvāca devi paśyāma udyānaṃ yadi rocate|| 2|| SP0290030: devyuvāca| SP0290031: evaṃ bhavatu deveśa yathāttha tvaṃ vṛṣadhvaja| SP0290032: na hi me 'nyatra gantavyamudyānātparato hara|| 3|| SP0290040: sanatkumāra uvāca| SP0290041: saha devyā tato vyāsa vārāṇasyāṃ vṛṣadhvajaḥ| SP0290042: devodyānadidṛkṣārthaṃ vicacāra samantataḥ|| 4|| SP0290051: pūrvasminsa diśābhāge devyā devaḥ pinākadhṛk| SP0290052: udyānaṃ darśayāmāsa nānākusumaśobhitam|| 5|| SP0290061: campakāśokapuṃnāgapriyaṅgūcūtasaṃkulam| SP0290062: bilvārjunakadambaiśca nyagrodhodumbarairapi|| 6|| SP0290071: gandhavadbhiśca kusumairjātīkesaraketakaiḥ| SP0290072: ramyaiḥ surabhipuṣpaiśca ṣaṭpadavrātasevitaiḥ| SP0290073: saṃyuktaṃ sarvataḥ śrīmadvanaṃ vaibhrājasaṃnibham|| 7|| SP0290081: sa tadudyānamāsādya devīmāha jagatpatiḥ| SP0290082: asmindeśe purā devi tiṣṭhato mama śobhane|| 8|| SP0290091: ūrdhvaṃ golokasaṃsthānāṃ gavāṃ vatsaiḥ svayaṃbhuvaiḥ| SP0290092: pīyatīnāṃ payo vegātphenaṃ mūrdhni samāpatat|| 9|| SP0290101: tato mayordhvaṃ dṛṣṭāstu gāvastāḥ somapārśvagāḥ| SP0290102: tatastāḥ prekṣitāstatra mayā gāvastadābhavan| SP0290103: tejasā dahyamānāstu naikavarṇā bhṛśārditāḥ|| 10|| SP0290111: gāvaḥ pūrvamimā devi āsankapilavarṇajāḥ| SP0290112: naikavarṇāstadābhūvanyadā samprekṣitā mayā|| 11|| SP0290121: tāsāṃ śaraṇyatāṃ yātvā tābhirmāmeva śailaje| SP0290122: āśritaḥ soma āgatya saha gobhirna tāstyajat|| 12|| SP0290131: arditābhistadā gobhirbrahmā māmabravīttataḥ| SP0290132: prasādaṃ kuru deveśa surabhīstejasā tava| SP0290133: na naśyanti yathā sadyastathā sarvasurārcita|| 13|| SP0290141: tato 'hamāsthito devi sthāne 'sminsvayameva tu| SP0290142: goprekṣaka iti khyātaḥ saṃstutaḥ sarvadevataiḥ|| 14|| SP0290151: goprekṣeśvaramāgatya dṛṣṭvā cārcya ca mānavaḥ| SP0290152: na durgatimavāpnoti kalmaṣaiśca vimucyate|| 15|| SP0290161: tatastā dahyamānāstu prasanne surabhīrmayi| SP0290162: hrade 'sminpeturabhyetya śāntāstā vibabhustadā| SP0290163: kapilāhrada ityevaṃ tadāprabhṛti kathyate|| 16|| SP0290171: atrāpi svayamevāhaṃ vṛṣadhvaja iti śrutaḥ| SP0290172: sāṃnidhyaṃ kṛtavāndevi sa cāyaṃ dṛśyatāṃ sthitaḥ|| 17|| SP0290181: kapilāhradatīrthe 'sminsnātvā nānyamanā naraḥ | SP0290182: vṛṣadhvajamimaṃ dṛṣṭvā sarvayajñaphalaṃ labhet|| 18|| SP0290191: salokatāṃ mṛtaścāpi arcayitvā tu māmiha| SP0290192: labhate dehabhede tu gaṇatvaṃ cātidurlabham|| 19|| SP0290201: asminnapi pradeśe tu tā gāvo brahmaṇā svayam| SP0290202: śāntyarthaṃ sarvalokānāṃ sarvā dugdhāḥ payomṛtam|| 20|| SP0290211: tāsāṃ kṣīreṇa saṃjātaṃ hradametanmanoharam| SP0290212: bhadradohamiti khyātaṃ puṇyaṃ devavanaṃ śubham|| 21|| SP0290221: sarvairdevairahaṃ devi asmindeśe prasāditaḥ| SP0290222: gacchopaśamamīśeti upaśāntaśivastataḥ|| 22|| SP0290231: sthito bhūtvāhamatrasthaḥ puṇyamasyāpi darśanam| SP0290232: dṛṣṭvainaṃ prayato martyaḥ svargalokamavāpnuyāt|| 23|| SP0290241: atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā| SP0290242: brahmaṇaścāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ|| 24|| SP0290251: brahmaṇā sa tato viṣṇuḥ proktaḥ saṃvignacetasā| SP0290252: mayānītamidaṃ liṅgaṃ kasmātsthāpitavānasi|| 25|| SP0290261: tamuvāca punarviṣṇurbrahmāṇaṃ kupitānanam| SP0290262: rudradeve mamātyantaṃ purā bhaktirmahattarā|| 26|| SP0290271: mayaiṣa sthāpitastena nāmnā tava bhaviṣyati| SP0290272: hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ| SP0290273: dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ|| 27|| SP0290281: punaścāpi tato brahmā mama liṅgamimaṃ śubhe| SP0290282: sthāpayāmāsa vidhivadbhaktyā paramayā yutaḥ| SP0290283: svarlīneśvara ityevamatrāhaṃ svayamāsthitaḥ|| 28|| SP0290291: svasminparatare līnaḥ pradhāne mama kāraṇe| SP0290292: tasmātsvarlīna ityevaṃ guhyaṃ kṣetraṃ mama smṛtam|| 29|| SP0290301: prāṇāniha narastyaktvā na punarjāyate kvacit| SP0290302: ānantyā sā gatistasya yogināṃ caiva sā smṛtā|| 30|| SP0290311: asminnapi mayā deśe daityo devatakaṇṭakaḥ| SP0290312: vyāghrarūpaṃ samāsthāya nihato darpito balī|| 31|| SP0290321: vyāghreśvarastataḥ khyāto nityamatrāhamāsthitaḥ| SP0290322: na punardurgatiṃ yāti dṛṣṭvainamamareśvaram|| 32|| SP0290331: utpalo vidalaścaiva yau daityau brahmaṇā purā| SP0290332: strīvadhyau darpitau sṛṣṭau tvayaiva nihatau śubhe| SP0290333: sāvajñaṃ gendukenātra tasyedaṃ cihnamāsthitam|| 33|| SP0290341: ādāvatrāhamāgatya āsthito gaṇapaiḥ saha| SP0290342: jyeṣṭhaṃ sthānamidaṃ tasmādetanme puṇyadarśanam|| 34|| SP0290351: dṛṣṭvemaṃ mama liṅgaṃ tu jyeṣṭhasthānasamāśritam| SP0290352: na śocati punarmartyaḥ saṃsiddho mṛtyujanmanī|| 35|| SP0290361: samantāddevataiḥ sarvairliṅgāni sthāpitāni ha| SP0290362: dṛṣṭvā tu niyato martyo dehabhede gaṇo bhavet|| 36|| SP0290371: idānīmahamāgatya svayamasminvyavasthitaḥ| SP0290372: na ca muktaṃ mayā yasmādavimuktamidaṃ tataḥ| SP0290373: kṣetraṃ vārāṇasī puṇyā muktidaṃ sambhaviṣyati|| 37|| SP0290381: avimukteśvaraṃ māṃ vai yo 'tra drakṣyati mānavaḥ| SP0290382: gāṇapatyā gatistasya yatra tatra mṛtasya ha| SP0290383: prāṇāniha tu saṃnyasya yāsyate muktimuttamām|| 38|| SP0290391: pitrā te girirājena purā himavatā svayam| SP0290392: mama priyamidaṃ sthānaṃ jñātvā liṅgaṃ pratiṣṭhitam|| 39|| SP0290401: śaileśvaramiti khyātaṃ dṛśyatāmidamāsthitam| SP0290402: dṛṣṭvedaṃ manujo devi na durgatimanuvrajet|| 40|| SP0290411: nadī vārāṇasī ceyaṃ puṇyā pāpapramocanī| SP0290412: kṣetrametadalaṃkṛtya jāhnavyā saha saṃgatā|| 41|| SP0290421: sthāpitaṃ saṃgame cāsminbrahmaṇā liṅgamuttamam| SP0290422: saṃgameśvaramityevaṃ khyātaṃ jagati dṛśyatām|| 42|| SP0290431: saṃgame devanadyostu yaḥ snātvā manujaḥ śuciḥ| SP0290432: arcayetsaṃgameśānaṃ tasya janmabhayaṃ kutaḥ|| 43|| SP0290441: idamanyanmahatkṣetraṃ nivāsaṃ yogināṃ param| SP0290442: kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvā samāsthitaḥ| SP0290443: madhyameśvara ityevaṃ khyātaḥ sarvasurāsuraiḥ|| 44|| SP0290451: siddhānāṃ sthānametaddhi madīyavratacāriṇām| SP0290452: yogināṃ mokṣalipsūnāṃ janmamṛtyujitātmanām| SP0290453: dṛṣṭvedaṃ madhyameśānaṃ janma prati na śocati|| 45|| SP0290461: sthāpitaṃ liṅgametacca śukreṇa tava sūnunā| SP0290462: nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam|| 46|| SP0290471: dṛṣṭvedaṃ mānavaḥ sadyo muktaḥ syātsarvakilbiṣaiḥ| SP0290472: mṛtaśca na punarjanma saṃsāre tu labhennaraḥ|| 47|| SP0290481: purā jambukarūpeṇa asurā devakaṇṭakāḥ| SP0290482: brahmaṇo 'tha varaṃ labdhvā gomāyuvadhaśaṅkitāḥ|| 48|| SP0290491: nihatā himavatputri jambukeśastato hyaham| SP0290492: abhavaṃ jagati khyātaḥ surāsuranamaskṛtaḥ| SP0290493: dṛṣṭvainamapi deveśaṃ sarvakāmānavāpnuyāt|| 49|| SP0290501: grahaiḥ śukrapurogaiśca etāni sthāpitāni hi| SP0290502: paśya liṅgāni puṇyāni sarvakāmapradāni tu|| 50|| SP0290511: evametāni puṇyāni mannivāsāni pārvati| SP0290512: kathitāni tava kṣetre guhyaṃ cānyadidaṃ śṛṇu|| 51|| SP0290521: krośaṃ krośaṃ caturdikṣu kṣetrametatprakīrtitam| SP0290522: yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam|| 52|| SP0290531: mahālayagiristhāne kedāre ca vyavasthitam| SP0290532: gaṇatvaṃ labhate dṛṣṭvā kṣetre 'sminmokṣa-m-āpyate|| 53|| SP0290541: gāṇapatyapadāttasmādyataḥ sā muktiruttamā| SP0290542: tato mahālayāttasmātkedārānmadhyamādapi| SP0290543: smṛtaṃ puṇyatamaṃ kṣetramavimuktamidaṃ śubhe|| 54|| SP0290551: kedāramadhyame sthāne sthānaṃ caiva mahālayam| SP0290552: mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam|| 55|| SP0290561: yataḥ sṛṣṭāni lokāni tataḥ kṣetramidaṃ śubham| SP0290562: kadācinna mayā muktamavimuktaṃ tato 'bhavat|| 56|| SP0290571: avimukteśvaraṃ liṅgaṃ mama dṛṣṭveha mānavaḥ| SP0290572: sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate|| 57|| SP0290581: śaileśaṃ saṃgameśaṃ ca svarlīnaṃ madhyameśvaram| SP0290582: hiraṇyagarbhamīśānaṃ goprekṣaṃ savṛṣadhvajam|| 58|| SP0290591: upaśāntaśivaṃ caiva jyeṣṭhasthānanivāsinam| SP0290592: śukreśvaraṃ ca vikhyātaṃ vyāghreśaṃ jambukeśvaram| SP0290593: dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare|| 59|| SP0290601: evamuktvā mahādevo diśaḥ sarvā vyalokayat| SP0290602: vilokya saṃsthite paścāddevadeve maheśvare|| 60|| SP0290611: akasmādabhavatsarvaṃ taddeśaṃ jvalitaṃ yathā| SP0290612: savidyutstanitāghoṣaṃ sūryāyutaśatoditam| SP0290613: tejobhirekataḥ pūrṇaṃ vahnibhāskarayoriva|| 61|| SP0290621: tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ| SP0290622: yogīśvarā mahātmānastathā vaitānikavratāḥ|| 62|| SP0290631: avyaktaliṅginaścaiva śivayogojjvalaprabhāḥ| SP0290632: bahavaḥ śataśo 'bhyetya namaścakrurmaheśvaram|| 63|| SP0290641: punarnirīkṣya deveśaṃ dhyānayogaṃ ca kṛtsnaśaḥ| SP0290642: tasthurātmānamādhāya līyamānā iveśvare|| 64|| SP0290651: sthitānāṃ sa tathā teṣāṃ devadeva umāpatiḥ| SP0290652: saṃcintya paramāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ|| 65|| SP0290661: ṣaḍviṃśa īśvaro 'vyaktaḥ sūryāyutasamaprabhaḥ| SP0290662: kṛtsnaṃ jagadivaikasthaṃ kartumanta ivāsthitaḥ|| 66|| SP0290671: tasya tāṃ paramāṃ mūrtimāsthitasya jagatprabhoḥ| SP0290672: na śaśāka vapurdraṣṭuṃ hṛṣṭaromā girīndrajā|| 67|| SP0290681: tatastatsṛṣṭamātmānaṃ buddhvā sā prakṛtisthitam| SP0290682: prakṛtermūrtimāsthāya yogena paramātmikā| SP0290683: taṃ śaśāka vapurdraṣṭuṃ puruṣasya parātmanaḥ|| 68|| SP0290691: tataste layamādhāya yoginaḥ puruṣasya tu| SP0290692: viviśurhṛdayaṃ sarve dagdhasaṃsārabījinaḥ|| 69|| SP0290701: anugṛhya tataḥ sarvāṃstānsiddhānyatipuṃgavān| SP0290702: nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham|| 70|| SP0290711: taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā| SP0290712: stunvantī caraṇau gatvā ka ime bhagavanniti|| 71|| SP0290721: tāmuvāca suraśreṣṭhastadā devīṃ girīndrajām| SP0290722: madīyaṃ vratamāśritya bhaktimadbhirdvijottamaiḥ| SP0290723: yairyairyoga ihābhyastasteṣāmekena janmanā|| 72|| SP0290731: kṣetrasyāsya prabhāvena bhaktyā ca mama bhāvataḥ| SP0290732: anugraho mayā hyevaṃ kriyate muktidaḥ sadā|| 73|| SP0290741: tasmādidaṃ mahatkṣetraṃ brahmādyaiḥ sevyate mama| SP0290742: śrutimadbhiśca viprendraiḥ saṃsiddhaiśca tapasvibhiḥ|| 74|| SP0290751: pratimāsamathāṣṭamyāṃ pratimāsaṃ caturdaśīm| SP0290752: ubhayoḥ pakṣayordevi vārāṇasyāṃ mamāspade|| 75|| SP0290761: śaśibhānūparāge ca kārttikyāṃ tu viśeṣataḥ| SP0290762: sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca|| 76|| SP0290771: pṛthivyāṃ sarvatīrthāni vārāṇasyāṃ tu jāhnavīm| SP0290772: uttarapravahāṃ puṇyāṃ mama maulivinirgatām|| 77|| SP0290781: pituste girirājācca srutāṃ himavataḥ śubhām| SP0290782: bhajante sarvato 'bhyetya tāñchṛṇuṣva varānane|| 78|| SP0290791: saṃnihityā kurukṣetraṃ sārdhaṃ tīrthaśataistathā| SP0290792: puṣkaraṃ naimiśaṃ caiva prayāgaṃ sapṛthūdakam|| 79|| SP0290801: sandhyā saptaṛcaṃ caiva sarvā nadyaḥ sarāṃsi ca| SP0290802: samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ| SP0290803: bhāgīrathīṃ sameṣyanti sarvaparvasu kāśigām|| 80|| SP0290811: avimukteśvaraṃ māṃ ca kāśīsthamacalātmaje| SP0290812: pṛthivyāṃ yāni puṇyāni mahyamāyatanāni ca| SP0290813: praviśanti sadābhyetya puṇyaṃ parvasu parvasu|| 81|| SP0290821: kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye| SP0290822: madhyameśvarasaṃsthaṃ ca tathā paśupatīśvaram|| 82|| SP0290831: śaṅkukarṇeśvaraṃ caiva gokarṇe ca tathā hyubhau| SP0290832: drimicaṇḍeśvaraṃ caiva bhadreśvara tathaiva ca|| 83|| SP0290841: sthāneśvaramathaikāmraṃ kāleśvaramajeśvaram| SP0290842: bhairaveśvaramīśānaṃ tathā kārohaṇāsthitam|| 84|| SP0290851: yāni cānyāni puṇyāni sthānāni mama bhūtale| SP0290852: tāni sarvāṇyaśeṣeṇa kāśipuryāṃ viśanti mām|| 85|| SP0290861: sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam| SP0290862: teneha labhyate jantorvipannasyāmṛtaṃ padam|| 86|| SP0290871: snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe| SP0290872: sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ| SP0290873: sadya eva-m-avāpnoti kiṃ nvataḥ paramasti vai|| 87|| SP0290881: sarvāyatanamukhyānāṃ divi bhūmau giriṣvapi| SP0290882: nātaḥ parataraṃ devi budhyasvāstīti kṛtsnaśaḥ|| 88|| SP0290891: brahmārkavaiśvānaraśakracandrairjaleśavittādhipavāyubhiśca| SP0290892: gandharvayakṣoragasiddhasaṃghaiḥ sārdhaṃ sadā sevitametadagryam|| 89|| SP0290901: sthānaṃ mamedaṃ himaśailaputri guhyaṃ sadā kṣetramidaṃ supuṇyam| SP0290902: vimokṣasaṃsiddhiphalapradaṃ hi tattvaprabuddhā yatayo vadanti|| 90|| SP0290911: kṣetre 'sminnivasanti ye sukṛtino bhaktāḥ sadā māṃ narāḥ SP0290912: paśyanto 'nvahamādareṇa śucayaḥ snātāḥ sadā matparāḥ| SP0290913: te martyā bhayapāpaduḥkharahitāḥ saṃśuddhakarmakriyā SP0290914: bhittvā sambhavabandhajālagahanaṃ vindanti mokṣaṃ param|| 91|| SP0290921: evametatsaraḥkīrṇaṃ nānādrumalatākulam| SP0290922: jāhnavyālaṃkṛtaṃ puṇyaṃ kṣetraṃ guhyatamaṃ mama|| 92|| SP0290931: bhāgīrathīmihāsādya vārāṇasyāṃ mamāspade| SP0290932: aśvamedhaśataṃ prāpya brahmalokaṃ ca gacchati|| 93|| SP0290941: nātaḥ puṇyatamaṃ devi nāto guhyatamaṃ kvacit| SP0290942: nātaḥ śubhataraṃ kiṃcinnātaḥ priyataraṃ mama|| 94|| SP0290951: kṣetraṃ mamedaṃ surasiddhajuṣṭaṃ samprāpya martyaḥ sukṛtaprabhāvāt| SP0290952: khyāto bhavetsarvasurāsurāṇāṃ mṛtaśca yāyātparamaṃ padaṃ tam|| 95|| SP0290960: sanatkumāra uvāca| SP0290961: udyānāni tato devaḥ sthānāni ca tathātmanaḥ| SP0290962: ākhyāya himavatputryā vicacāra tadā punaḥ|| 96|| SP0290971: so 'paśyata tadā vipraṃ tapyamānaṃ paraṃ tapaḥ| SP0290972: putraṃ śataśalākasya jaigīṣavyaṃ tapodhanam|| 97|| SP0290981: sa liṅgaṃ devadevasya pratiṣṭhāpyārcayatsadā| SP0290982: bhasmaśāyī bhasmadigdho nṛttagītairatoṣayat| SP0290983: japyena vṛṣanādaiśca tapasā bhāvitaḥ śuciḥ|| 98|| SP0290991: tamevaṃ vartamānaṃ tu bhaktyā paramayā yutam| SP0290992: bhagavānsahasābhyetya idaṃ vacanamabravīt|| 99|| SP0291001: jaigīṣavya mahābuddhe paśya māṃ divyacakṣuṣā| SP0291002: tuṣṭo 'smi varadaścaiva brūhi yatte manogatam|| 100|| SP0291011: sa evamukto devena somaṃ dṛṣṭvā trilocanam| SP0291012: praṇamya śirasā pādāvavandatparayā mudā|| 101|| SP0291020: jaigīṣavya uvāca| SP0291021: namaḥ sarvārthasiddhāya yogasiddhāya vai namaḥ| SP0291022: namaḥ pinākahastāya himavannilayāya ca|| 102|| SP0291031: namaḥ pavanavegāya dhyeyāya dhyāyibhiḥ sadā| SP0291032: namaḥ somāya hemne ca hemamālādharāya ca|| 103|| SP0291041: namo gaṇādhipataye namaḥ śāntendriyāya ca| SP0291042: yogasāhāyyakartre ca sāhasopaśamāya ca|| 104|| SP0291051: namo mṛtyuharāyaiva namaḥ śokaharāya ca| SP0291052: namaḥ siddhipradātre ca siddhisiddhāya vai namaḥ|| 105|| SP0291061: dhāriṇe sarvalokānāṃ sarvalokeśvarāya ca| SP0291062: namo daśārdhavarṇāya saṃsārāpanudāya ca|| 106|| SP0291071: namaḥ saṃsārapārāya apāraparamāya ca| SP0291072: svayaṃmantre ca manase durvijñeyāya vai namaḥ|| 107|| SP0291081: namaḥ kālakalājñāya sakalāyākalāya ca| SP0291082: namastattvādhivāsāya pretādhipataye namaḥ|| 108|| SP0291091: namaḥ krodhavihīnāya krodhādhipataye namaḥ| SP0291092: namaḥ śramāyāśramiṇe śramāpanayanāya ca|| 109|| SP0291101: namo jñānarasajñāya jñānine 'jñānahāriṇe| SP0291102: saktāya caiva tapasi aiśvaryaniratāya ca|| 110|| SP0291111: namo jñānāya bandhāya ajñānavinivartine| SP0291112: namaḥ sarvānubhāvāya bhāvānugatacetase|| 111|| SP0291121: namaḥ śamadamāḍhyāya mṛtyudūtāpahāriṇe| SP0291122: namaḥ śailādināthāya śailādigaṇapāya ca|| 112|| SP0291131: namo yogarahasyāya yogadāya namo namaḥ| SP0291132: mahyaṃ sarvātmanā kāmānprayaccha bhagavanprabho|| 113|| SP0291140: sanatkumāra uvāca| SP0291141: sa evaṃ stūyamānaśca bhaktyā paramayāpi ca| SP0291142: tuṣṭastutoṣa bhūyo 'sya idaṃ cainamuvāca ha|| 114|| SP0291150: deva uvāca| SP0291151: ajaraścāmaraścaiva sarvaśokavivarjitaḥ| SP0291152: mahāyogī mahāvīryo yogaiśvaryasamanvitaḥ|| 115|| SP0291161: prabhāvāccāsya guhyasya kṣetrasya mama śāśvatam| SP0291162: yoge 'ṣṭaguṇamaiśvaryaṃ prāpsyase paramaṃ mahat| SP0291163: bhaviṣyasi dvijaśreṣṭha yogācāryaśca viśrutaḥ|| 116|| SP0291171: yaścemaṃ tvatkṛtaṃ liṅgaṃ niyamenārcayiṣyati| SP0291172: yonayaḥ sapta gatvā tu yogaṃ sa samavāpsyati|| 117|| SP0291181: jaigīṣavyaguhāṃ cemāṃ prāpya yo yokṣyate dvijaḥ| SP0291182: sa saptarātraṃ yuktātmā sarvapāpaiḥ pramucyate|| 118|| SP0291191: māsena pūrvāṃ jātiṃ ca pūrvādhītaṃ ca vetsyati| SP0291192: ekarātraṃ gatiṃ śuddhāṃ dvābhyāṃ tārayate pitṝn|| 119|| SP0291201: trirātreṇa vyatītāṃśca parānsapta ca tārayet| SP0291202: ato bhūyaśca kiṃ te 'dya jaigīṣavya dadānyaham|| 120|| SP0291210: jaigīṣavya uvāca| SP0291211: bhagavandevadeveśa yaccha yanme manogatam| SP0291212: ato 'haṃ nānyadicchāmi yogākṣayyātparaṃ hitam|| 121|| SP0291221: tvayi bhaktiśca nityaṃ syātsome sagaṇapeśvare| SP0291222: anutsekaṃ tathā kṣāntiṃ śamaṃ damamathāpi ca|| 122|| SP0291231: na cāpyabhibhavaṃ kuryānna ca tejovamānanām| SP0291232: etānvarānahaṃ deva sadecchāmi mahādyute|| 123|| SP0291240: deva uvāca| SP0291241: ete tava bhaviṣyanti ajayyatvaṃ ca yogibhiḥ| SP0291242: icchato darśanaṃ caiva bhaviṣyati ca te mama|| 124|| SP0291250: sanatkumāra uvāca| SP0291251: tataḥ sa bhagavāndevaḥ pārāśaryomayā saha| SP0291252: sanandī sagaṇaścaiva bhaktānugrahalipsayā|| 125|| SP0291261: tapyato yakṣarājasya kṛtvā hṛdi maheśvaram| SP0291262: varadānāya deveśo jagāma puratastadā|| 126|| SP0291271: atha dṛṣṭvā tripādaṃ ca hrasvabāhūrupādakam| SP0291272: tapyamānaṃ tapo ghoraṃ sutaṃ viśravasastadā|| 127|| SP0291281: dṛṣṭvovāca tato devaḥ kuberaṃ dīptatejasam| SP0291282: tapasā bhāvitaṃ vyāsa tvagasthiparisaṃsthitam|| 128|| SP0291290: deva uvāca| SP0291291: bho bho viśravasaḥ putra cakṣurdivyaṃ dadāni te| SP0291292: somaṃ paśya mahāsattva māṃ tvaṃ divyena cakṣuṣā|| 129|| SP0291301: tataḥ sa dṛṣṭvā deveśaṃ sāmbaṃ nandipuraḥsaram| SP0291302: praṇamya karṣitaḥ samyagutthātuṃ na śaśāka ha|| 130|| SP0291311: abalaṃ taṃ samālakṣya utthāne 'śaktamīśvaraḥ| SP0291312: uvācottiṣṭha bhadraṃ te balaṃ paurāṇamastu te|| 131|| SP0291321: tata utthāya jānubhyāṃ kubero hyavatiṣṭhata| SP0291322: pārśvagāṃ caiva netreṇa devīmālokayansthitaḥ|| 132|| SP0291331: iyaṃ sā parvatasutā sarvalokanamaskṛtā| SP0291332: mātā lokatrayasyāsya mahāyogabalānvitā|| 133|| SP0291341: aho 'syāstapaso vīryamaho dīptiraho balam| SP0291342: yā prabhoḥ sarvalokasya patnītvaṃ prajagāma ha|| 134|| SP0291350: sanatkumāra uvāca| SP0291351: tamevaṃbhūtamanasamīkṣamāṇaṃ ca pārvatīm| SP0291352: bubodha devī buddhvā ca cukopa parameśvarī|| 135|| SP0291361: sā kruddhā tu kuberasya vāmamakṣi sudīptimat| SP0291362: viśuṣkaṃ kakṣamādīptā dadāhāgneḥ śikhā yathā|| 136|| SP0291371: punaścāsya vināśāya kuberasya śubhānanā| SP0291372: matiṃ dadhre tapoyonirathaināmavadaddharaḥ|| 137|| SP0291381: mā krudho devi yakṣasya bhaktasyāsya tapasvinaḥ| SP0291382: yaśasvī dhārmikaścāyaṃ bhaktastvāṃ ca viśeṣataḥ|| 138|| SP0291391: kutūhalatayā hyeṣa tvāṃ nirīkṣitavāñchubhe| SP0291392: prasādaṃ kuru bālasya dhanadasya maheśvari|| 139|| SP0291400: devyuvāca| SP0291401: eṣo 'sakṛnmāṃ deveśa vīkṣate 'vinayātprabho| SP0291402: minoti na guṇāndeva kasmānmama puraḥ sthitaḥ|| 140|| SP0291411: tejasāṃ yo 'prameyānāṃ kuryānmohena laṅghanam| SP0291412: so 'lpavīryo vinaśyeta pataṅgo 'gnimivāgataḥ|| 141|| SP0291420: sanatkumāra uvāca| SP0291421: tāmevaṃ krodhatāmrākṣīṃ kruddhāṃ samprekṣya śaṃkaraḥ| SP0291422: uvāca madhuraṃ ślakṣṇaṃ girīndratanayāṃ vacaḥ|| 142|| SP0291431: bravīmi tvāṃ mahābhāge mā krudho jagato 'raṇi| SP0291432: tvayā sṛṣṭaṃ jagatsarvaṃ prakṛtistvaṃ sureśvari| SP0291433: putraste 'yaṃ yato devi tasmānna kroddhumarhasi|| 143|| SP0291441: mātaraṃ caiva putrasya vīkṣamāṇasya śobhane| SP0291442: na doṣo 'sti na caivāsya tvayi ceto vimohitam|| 144|| SP0291451: tasmāttvameva devyasya prasannasya natasya ca| SP0291452: prasādaṃ kuru deveśe kuberasya yathepsitam|| 145|| SP0291460: sanatkumāra uvāca| SP0291461: sā tathā devadevena proktā girivarātmajā| SP0291462: prasādamakarottasya prasannā cedamabravīt|| 146|| SP0291470: devyuvāca| SP0291471: kubera yatte duritaṃ kṣāntaṃ tatte mayānagha| SP0291472: tuṣṭāsmi mā kṛthāścaiva punastejasvilaṅghanam|| 147|| SP0291481: yattvidaṃ te mayā dagdhamīkṣamāṇasya locanam| SP0291482: vāmaṃ tathaiva bhavatu piṅgalaṃ dīptimacca ha|| 148|| SP0291491: anena cāṅkito loke bhaviṣyasi na saṃśayaḥ| SP0291492: ekākṣipiṅgalo nāmnā khyātaḥ sarvatra pūjitaḥ|| 149|| SP0291501: caritaṃ yattapaścedamakṣayaṃ tacca te 'vyayam| SP0291502: saubhāgyamuttamaṃ caiva matprasādādbhaviṣyati|| 150|| SP0291510: sanatkumāra uvāca| SP0291511: evamuktvā tato devī virarāma śubhānanā| SP0291512: bhagavānvarado 'smīti kuberamavadattataḥ|| 151|| SP0291521: athaivamukto devena kubero hṛṣṭamānasaḥ| SP0291522: tuṣṭāva devaṃ devīṃ ca śirasā prāñjalirnataḥ|| 152|| SP0291530: kubera uvāca| SP0291531: namaḥ paṭṭisahastāya kirīṭavaradhāriṇe| SP0291532: namo valayadhāriṇyai dhāriṇyai darpaṇasya ca|| 153|| SP0291541: namaḥ sarvāṅgakeśāya dīrghakeśyai namo namaḥ| SP0291542: namo mekhaladhāriṇyai namo mauñjīdharāya ca|| 154|| SP0291551: namo nīlaśikhaṇḍinyai namaḥ piṅgajaṭābhṛte| SP0291552: namo jñānāya tanave bhūtādhipataye namaḥ|| 155|| SP0291561: namastārābhidhāriṇyai siṃhoraskāya vai namaḥ| SP0291562: namo ratnāgryadhāriṇyai namaścandrārdhamaulaye|| 156|| SP0291571: namaḥ prakṛtaye caiva namo 'stu puruṣāya ca| SP0291572: namo 'stu buddhaye caiva ahaṃkārāya vai namaḥ|| 157|| SP0291581: namo 'stu rataye caiva sukhāya ca namo namaḥ| SP0291582: namaḥ kīrtyai karmaṇe ca ārambhāya samāptaye|| 158|| SP0291591: namo yajñāya mantrāya dakṣiṇāyai ṛce namaḥ| SP0291592: namaḥ sāmne 'tha yajuṣe chandase ceṣṭaye namaḥ|| 159|| SP0291601: namo 'gnaye ca vedyai ca svāhāyai haviṣe namaḥ| SP0291602: namo lakṣmyai śriyai caiva namo dharmāya vedhase|| 160|| SP0291611: icchāyai rataye caiva namaḥ sampadvirāgiṇe| SP0291612: namaḥ siddhyai tathā puṣṭyai tuṣṭyai kṣāntyai namo namaḥ|| 161|| SP0291621: namaḥ svadhāyai kavyāya havyāya ca namo namaḥ| SP0291622: namo vedyāya vidyāyai namaḥ śarvāya bhaktaye|| 162|| SP0291631: pralayotpattaye caiva sthityai saṃsāraṇāya ca| SP0291632: mokṣāya muktaye caiva namaḥ kālāya mṛtyave|| 163|| SP0291641: namaste bhagavandeva saha devyā jagatpate| SP0291642: diśa no bhūtabhavyeśa yanme manasi saṃsthitam|| 164|| SP0291650: sanatkumāra uvāca| SP0291651: ya imaṃ paṭhate nityaṃ stavaṃ prātaḥ samutthitaḥ| SP0291652: japaṃśca vipro vaiśyo vā śūdraḥ kṣatriya eva vā|| 165|| SP0291661: tasya tuṣṭo dhaneśastu prayacchati mahaddhanam| SP0291662: somaśca bhagavāṃstuṣṭo gatimiṣṭāṃ prayacchati|| 166|| SP0291670: sanatkumāra uvāca| SP0291671: evaṃ sa saṃstutastena kubereṇa jagatpatiḥ| SP0291672: uvāca varado 'smīti brūhi viśravasaḥ suta|| 167|| SP0291680: kubera uvāca| SP0291681: tvattaḥ prasādaḥ satataṃ bhaktiśca tvayi śāśvatī| SP0291682: bhagavaṃstvāṃ ca paśyeyaṃ vara eṣo 'stu me vibho|| 168|| SP0291691: evamastviti tatsarvaṃ pradāya bhagavāñchivaḥ| SP0291692: ātmanā saha sakhyaṃ ca dadāvātyantikaṃ tadā|| 169|| SP0291700: deva uvāca| SP0291701: gṛhāṇa cemāṃ śibikāṃ narayuktāmasaṅginīm| SP0291702: lokānyatheṣṭaṃ lokeśa yāmāruhya cariṣyasi|| 170|| SP0291711: imāṃ caivāśaniṃ divyāmapratīghātalakṣaṇām| SP0291712: gṛhāṇāyudhametatte bhaviṣyatyariduḥsaham|| 171|| SP0291721: astraṃ ca te prayacchāmi tava nāmnā bhaviṣyati| SP0291722: kauberamiti vikhyātaṃ mohanaṃ sarvadehinām|| 172|| SP0291730: sanatkumāra uvāca| SP0291731: tataḥ sa devastuṣṭātmā mālāṃ svayamaninditām| SP0291732: ābabaddhāsya śirasi bhāskarākāravarcasam|| 173|| SP0291741: kuśeśayānāṃ phullānāṃ sragdāmaṃ ca manoramam| SP0291742: ābabaddhāsya kaṇṭhe vai prīyamāṇa umāpatiḥ|| 174|| SP0291751: prakāmaṃ darśanaṃ cāsya dattvā caiva dhaneśatām| SP0291752: jagāma bhagavānsomastato 'nyaṃ deśamīpsitam|| 175|| SP0291760: sanatkumāra uvāca| SP0291761: ya imaṃ tu kuberasya varadānamaśeṣataḥ| SP0291762: śṛṇuyācchrāvayedvāpi nityaṃ viprānsamāhitaḥ|| 176|| SP0291771: dhanavānrūpasampannaḥ putrapautrasamanvitaḥ| SP0291772: kulajñānabalopeto jāyate sa mṛto naraḥ|| 177|| SP0291781: atha devī mahābhāgā sahitā śambhunā tadā| SP0291782: saṃcintya pañcacūḍāstu tapantyo 'psarasaḥ śubhāḥ|| 178|| SP0291791: kṛśāṅgyo bhaktimatyaśca tapasā dagdhakilbiṣāḥ| SP0291792: kāruṇyāhṛtacetaskā devaṃ vacanamabravīt|| 179|| SP0291801: etāsāṃ tapyamānānāṃ yoṣitāṃ varamuttamam| SP0291802: dadānīpsitamīśāna tanme 'nujñātumarhasi| SP0291803: tasyā vijñaptimākarṇya bhagavānidamabravīt|| 180|| SP0291811: evaṃ kuru mahābhāge bhaktānugrahamīpsitam| SP0291812: vaidikyo 'psaraso hyetāḥ pañcacūḍā iti smṛtāḥ| SP0291813: tvāṃ kṛtvā hṛdi tapyante vara ābhyaḥ pradīyatām|| 181|| SP0291821: tataḥ sā devadevena tathā samanucoditā| SP0291822: pañcacūḍāḥ samāgamya vaca etaduvāca ha|| 182|| SP0291831: tuṣṭāsmyapsarasaḥ sākṣātpaśyadhvaṃ māṃ śucismitāḥ| SP0291832: dadāni vo varāniṣṭānye vo hṛdayasaṃsthitāḥ|| 183|| SP0291840: sanatkumāra uvāca| SP0291841: tā evamuktāḥ pārvatyā vaidikyo 'psarasaḥ śubhāḥ| SP0291842: devīṃ dṛṣṭvā praṇamyaiva śirasā pādayornatāḥ|| 184|| SP0291851: aśrupūrṇekṣaṇā dīnāḥ saṃstabhyātmānamātmanā| SP0291852: śirasyañjalimādhāya tuṣṭuvuḥ sahitāḥ samam|| 185|| SP0291861: namaḥ kīrtyai namaḥ satyai ulkajāyai tatheṣṭaye|| 186|| SP0291871: namaḥ pṛthivyai kalyāṇyai śriyai lakṣmyai namo namaḥ| SP0291872: namaḥ sudhāyai svāhāyai svadhāyai ditaye namaḥ|| 187|| SP0291881: namo 'stu taḍite caiva saudāmanyai namo namaḥ| SP0291882: sāvitryai cātha gāyatryai vedamātre namo namaḥ|| 188|| SP0291891: namaḥ parvatakanyāyai mataye smṛtaye namaḥ| SP0291892: namaḥ parvatavāsinyai rudrāṇyai ca namo namaḥ|| 189|| SP0291901: namaḥ prakṛtaye caiva jyotsnāyai ṛddhaye namaḥ| SP0291902: śobhāyai dīptaye caiva bhāskaragraharaśmaye|| 190|| SP0291911: gatyāyai gataye caiva indrāṇyai muktaye namaḥ| SP0291912: niyatyai sarite caiva gaṅgāyai sūtaye namaḥ|| 191|| SP0291921: hetaye prītaye caiva namaḥ karaṇavṛttaye| SP0291922: namaḥ saṃnataye caiva irāyai vṛttaye namaḥ|| 192|| SP0291931: vāruṇyai ca śaraṇyāyai gauryai kālyai namo namaḥ| SP0291932: kauśikyai ca namaste 'stu kātyāyanyai namo namaḥ|| 193|| SP0291941: namaḥ saṃnataye caiva mahimne ca namo namaḥ| SP0291942: aṇimāyai namaste 'stu laghimāyai namo namaḥ|| 194|| SP0291951: pūjāyai te namaste 'stu śitibāhve ca sṛptaye| SP0291952: saṃjñāyai ca namaste 'stu gire 'tha smṛtaye namaḥ|| 195|| SP0291961: namaste 'stu sarasvatyai jihvāyai dṛṣṭaye namaḥ| SP0291962: namo mahiṣaghātinyai tathā sumbhanisumbhayoḥ|| 196|| SP0291971: namaḥ siṃharathinyai ca śūlinyai ca namo namaḥ| SP0291972: namo mudgaradhāriṇyai kavacinyai namo namaḥ|| 197|| SP0291981: namastūṇīradhāriṇyai dhāriṇyai jagato namaḥ| SP0291982: namo dhanurdharāyai ca khaḍginyai ca namo namaḥ|| 198|| SP0291991: namaḥ piñcchadhvajinyai ca dhāriṇyai paṭṭisasya ca| SP0291992: namo 'stu bhūtamātre ca skandasya ca namo namaḥ|| 199|| SP0292001: viśākhaśākhayoścaiva naigameṣasya caiva hi| SP0292002: jātyai sarvarasānāṃ ca devatāyai vanasya ca|| 200|| SP0292011: āryāyai ca namo nityaṃ śikhaṇḍinyai namo namaḥ| SP0292012: namo nīlaśikhaṇḍinyai dīrghaveṇyai namo namaḥ|| 201|| SP0292021: namo 'stu tanumadhyāyai devatāyai dhanasya ca| SP0292022: namo dhṛtyai namaścityai kīrtaye ca namo namaḥ|| 202|| SP0292031: strīṇāṃ saubhāgyadāyinyai dhāriṇyai ca namo namaḥ| SP0292032: rākānumataye caiva sinīvālyai namo namaḥ|| 203|| SP0292041: namaḥ kriyāyai śraddhāyai medhāyai ca namo namaḥ| SP0292042: namo 'stu dhāraṇāyai ca ūhāyai ca namo namaḥ|| 204|| SP0292051: apohāyai namaste 'stu vaṣaṭprakṛtaye namaḥ| SP0292052: namaḥ samādhaye caiva spṛhāyai vittaye namaḥ|| 205|| SP0292061: vedanāyai namaste 'stu bṛhadukṣyai namo namaḥ| SP0292062: namaḥ prabhāyai śuddhāyai śuddhaye śucaye namaḥ|| 206|| SP0292071: namastryambakabhāryāyai vidyāyai ca namo namaḥ| SP0292072: dīkṣāyai dakṣiṇāyai ca jvālāyai ca namo namaḥ|| 207|| SP0292081: indriyāṇāṃ pravṛttyai ca nivṛttyai caiva karmaṇām| SP0292082: śrutaye sarvavedānāṃ bhavānyai ca namo namaḥ|| 208|| SP0292091: durgāyai durgatāriṇyai dhāriṇyai sarvadehinām| SP0292092: namaste sarvadevatyai namaste lokabhāvani|| 209|| SP0292101: namaḥ śāntyai namaḥ kāntyai namaḥ patnyai harasya ca| SP0292102: namo 'stvadityai dānavyai vinatāyai namo namaḥ|| 210|| SP0292111: namaḥ śivāyai kartryai ca prabhāvāyai namo namaḥ| SP0292112: mṛkaṇḍvai mārdabāhvai ca tathā surataye namaḥ|| 211|| SP0292121: vinatāyai tathā lakṣmyai surasāyai namo namaḥ| SP0292122: namaste śitikaṇṭhinyai namaste sarvataḥ sadā| SP0292123: diśa naḥ sumanāḥ sarvaṃ yatkiṃciddhṛdaye sthitam|| 212|| SP0292130: sanatkumāra uvāca| SP0292131: ya idaṃ paṭhate nityaṃ naraḥ strī vā samāhitaḥ| SP0292132: sa rātriṣu kṛtaṃ pāpaṃ tyajetsarvamaśeṣataḥ|| 213|| SP0292141: śayāno japate yaśca prayato vyāsa nityaśaḥ| SP0292142: divākṛtaṃ sa jahyāttu mṛtaśca sugatiṃ vrajet|| 214|| SP0292151: yaścaitacchṛṇuyānnityaṃ dvijānvā śrāvayetsadā| SP0292152: sa dehabhedamāsādya pañcacūḍāpriyo bhavet|| 215|| SP0292161: yaścainaṃ prajahanprāṇāñjapenmartyaḥ sudustyajān| SP0292162: vimāne sūryasaṃkāśe apsarogaṇasevite| SP0292163: sarvapāpavinirmukto ramedvarṣāyutaṃ samam|| 216|| SP0292171: yaśca bhaktyā paramayā tithau niyamavānnaraḥ| SP0292172: devīmabhyarcya japate sarvapāpaiḥ pramucyate|| 217|| SP0292181: japanāddehatapanāddehe bhinne ca bhaktimān| SP0292182: sa bhūtvānucaro devyāḥ puṇye loke mahīyate|| 218|| SP0292190: sanatkumāra uvāca| SP0292191: tābhirevaṃ stutā devī sthitā devasya saṃnidhau| SP0292192: uvāca harṣamāṇāsyā pañcacūḍāstadā vacaḥ|| 219|| SP0292201: śṛṇutāpsarasaḥ sarvāstapaso 'sya mahatphalam| SP0292202: yaccāpi parayā bhaktyā māṃ prapannāḥ stha śobhanāḥ|| 220|| SP0292211: ajarāśca viśokāśca nityaṃ muditamānasāḥ| SP0292212: priyāśca sarvalokasya bhaviṣyatha mamājñayā|| 221|| SP0292221: brūta yaccāpi kiṃcidvo hṛdi sthitamaśaṅkitāḥ| SP0292222: sarvaṃ dāsyāmi tadvo 'haṃ mā cirāya taducyatām|| 222|| SP0292230: pañcacūḍā ūcuḥ| SP0292231: devi puṃsāṃ striyaḥ sarvāḥ kāryārthaṃ viditaṃ ca te| SP0292232: arthinaste ca nastāvadyāvatkāryaṃ samāpyate| SP0292233: samāpte caiva tatkārye parā iva bhavanti naḥ|| 223|| SP0292241: taddevi yadi tuṣṭāsi yadi deyo varaśca naḥ| SP0292242: sarvastrīṇāṃ mahādevi bhavantu puruṣā vaśāḥ|| 224|| SP0292250: devyuvāca| SP0292251: adyaprabhṛti lokeṣu sarvastrīṇāṃ narāḥ sadā| SP0292252: sarve vaśyā bhaviṣyanti sarvakāryakarāśca ha|| 225|| SP0292261: ādau paścācca sarvābhyo hiraṇyaṃ paśavaḥ striyaḥ| SP0292262: sarvabhogāṃśca dāsyantu vaśagāḥ sarvathāpi ca|| 226|| SP0292271: vyalīkānyapi kurvantyo bahūni vividhāni ca| SP0292272: priyā eva bhaviṣyanti pāpaṃ na ca bhavetsadā|| 227|| SP0292281: mātaraṃ pitaraṃ bhrātṝnsuhṛdo 'tha sutānapi| SP0292282: akāryāṇi kariṣyantu strīṇāṃ vaśyatvamāgatāḥ|| 228|| SP0292291: paśyanto 'pi vyalīkāni doṣānvaikṛtyameva ca| SP0292292: naiva drakṣyanti te puṃso madvarānmohitendriyāḥ|| 229|| SP0292300: sanatkumāra uvāca| SP0292301: tataḥ sā devadevasya patnī himavataḥ sutā| SP0292302: mālyadāmaṃ gṛhītvā tu bhrāmayantī śubhānanā| SP0292303: bhava nārya iti prāha hasantī priyamavyayā|| 230|| SP0292311: bhrāmyatastasya dāmnastu yānyaśīryanta bhūtale| SP0292312: kusumānyabhavaṃstāni nāryaḥ kamalalocanāḥ|| 231|| SP0292321: tā uvācāmarā yūyaṃ jarākṣayavivarjitāḥ| SP0292322: jaganmohakarā yūyaṃ puṃsāṃ hṛdayabandhanāḥ|| 232|| SP0292331: dṛṣṭisparśavilāseṣu āviśya jagati striyaḥ| SP0292332: saṃmohayiṣyatha narānstrīvaśāṃśca kariṣyatha| SP0292333: narāḥ sarve ca yuṣmāsu bhaviṣyanti sadā ratāḥ|| 233|| SP0292341: vṛttiḥ śubhā bhavitrī ca sarvāsāṃ mama tejasā| SP0292342: puṃsāṃ strībhogasiddhyarthaṃ strīṇāṃ ratyarthameva ca|| 234|| SP0292351: kriyāḥ śubhāṅgasaṃskārā divyā ye mānuṣāśca ha| SP0292352: bahurūpāśca tā bhūtvā viviśuḥ sarvadāṅganāḥ|| 235|| SP0292360: sanatkumāra uvāca| SP0292361: evaṃ devī tadā vyāsa sṛṣṭvā tā vai visṛjya ca| SP0292362: uvācāpsaraso brūta kiṃ vo bhūyaḥ karomyaham|| 236|| SP0292371: tāstuṣṭamanasaścāpi ūcurvyāsa bhavemahi| SP0292372: devānāṃ mānuṣāṇāṃ ca avadhyāścaiva rakṣasām| SP0292373: tā uvāca tato devī evaṃ loke bhaviṣyatu|| 237|| SP0292381: tataḥ sa sahito devyā sanandī parameśvaraḥ| SP0292382: gaṇaiḥ sarvaiśca sahito gṛhānsvānāviśatprabhuḥ|| 238|| SP0292391: bhaganayananipātī daityadarpāpahārī purakamalahimaughaḥ kāmayajñendhanāgniḥ | SP0292392: jaladavṛṣabhayāyī sarvaduḥkhāntakārī samaravṛṣabhaketuścandramaulirjagāma|| 239|| SP0299999: iti skandapurāṇe ūnatriṃśo 'dhyāyaḥ||