Skandapurāṇa Adhyāya 30 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0300010: vyāsa uvāca| SP0300011: bhagavanpiṅgalaḥ kena gaṇatvaṃ samupāgataḥ| SP0300012: annadatvaṃ ca samprāpto vārāṇasyāṃ mahādyutiḥ|| 1|| SP0300021: kṣetrapālaḥ kathaṃ jātaḥ priyatvaṃ ca kathaṃ gataḥ| SP0300022: etadicchāmi kathitaṃ śrotuṃ brahmasuta tvayā|| 2|| SP0300030: sanatkumāra uvāca| SP0300031: śṛṇu vyāsa yathā lebhe gaṇeśatvaṃ sa piṅgalaḥ| SP0300032: annadatvaṃ ca lokānāṃ sthānaṃ vārāṇasīṃ ca hi|| 3|| SP0300041: pūrṇabhadrasutaḥ śrīmānāsīdyakṣaḥ pratāpavān| SP0300042: harikeśa iti khyāto brahmaṇyo dhārmikaśca ha|| 4|| SP0300051: tasya janmaprabhṛtyeva śarve bhaktiranuttamā| SP0300052: tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ|| 5|| SP0300061: āsīnaśca śayānaśca gacchaṃstiṣṭhannanuvrajan| SP0300062: bhuñjāno 'tha pibanvāpi rudramevānucintayat|| 6|| SP0300071: tamevaṃ yuktamanasaṃ pūrṇabhadraḥ pitābravīt| SP0300072: na tvā putramahaṃ manye durjāto yastvamanyathā|| 7|| SP0300081: na hi yakṣakulīnānāmetadvṛttaṃ bhavatyuta| SP0300082: guhyakā vata yūyaṃ vai svabhāvātkrūracetasaḥ| SP0300083: kravyādāścaiva kiṃbhakṣā hiṃsāśīlāśca putraka|| 8|| SP0300091: maivaṃ kārṣīrna no vṛttirevaṃ dṛṣṭā mahātmanām| SP0300092: svayambhuvā yathā sṛṣṭā saiva vṛttiḥ praśasyate|| 9|| SP0300100: harikeśa uvāca| SP0300101: duṣṭā caivāpraśastā ca garhitā sādhubhiḥ sadā| SP0300102: vṛttiḥ svayambhuvā sṛṣṭā tyaktavyā yadi no bhavet| SP0300103: āśramāntarajaṃ karma na kuryurgṛhiṇastataḥ|| 10|| SP0300111: hitvā manuṣyabhāvaṃ ca karmabhirvividhaiśca ha| SP0300112: devatvaṃ no vimārgeyurmānuṣyāṃ jātimeva ca|| 11|| SP0300121: atha cedvihitaṃ teṣāṃ karma tatprāptisaṃśritam| SP0300122: mamāpi vihitaṃ paśya karmaitannātra saṃśayaḥ|| 12|| SP0300130: sanatkumāra uvāca| SP0300131: sa evamuktaḥ putreṇa pūrṇabhadraḥ pratāpavān| SP0300132: uvāca niṣkrama kṣipraṃ gaccha tvaṃ yatra rocate|| 13|| SP0300141: tataḥ sa nirgatastyaktvā gṛhasambandhibāndhavān| SP0300142: vārāṇasīṃ samāsādya tapastepe suduścaram|| 14|| SP0300151: sthāṇubhūto hyanimiṣaḥ śuṣkakāṣṭhopalopamaḥ| SP0300152: saṃniyamyendriyagrāmamavātiṣṭhata niścalaḥ|| 15|| SP0300161: atha tasyaivamaniśaṃ tatparasya tadāśiṣaḥ| SP0300162: sahasramekaṃ varṣāṇāṃ divyamabhyativartata|| 16|| SP0300171: valmīkena samākrānto bhakṣyamāṇaḥ pipīlikaiḥ| SP0300172: vajrasūcīmukhairvyāsa vidhyamānastathaiva ca|| 17|| SP0300181: nirmāṃsarudhiratvakca kundaśaṅkhendusaprabhaḥ| SP0300182: asthiśeṣo 'bhavatsarvo devaścainamamanyata|| 18|| SP0300191: etasminnantare devī vyajñāpayata śaṃkaram| SP0300192: udyānaṃ punarevedaṃ draṣṭumicchāmi sarvada|| 19|| SP0300201: kṣetrasya caiva māhātmyaṃ śrotuṃ kautūhalaṃ hi me| SP0300202: yataśca priyametatte yaccāsya phalamuttamam|| 20|| SP0300211: iti vijñāpito devaḥ pārvatyā bhuvaneśvaraḥ| SP0300212: sarvaṃ pṛṣṭaṃ yathānyāyamākhyātumupacakrame|| 21|| SP0300221: nirjagāma ca deveśaḥ pārvatyā saha śaṃkaraḥ| SP0300222: udyānaṃ darśayāmāsa devyā devaḥ pinākadhṛk|| 22|| SP0300231: praphullanānāvidhagulmaśobhitaṃ latāpratānāvanataṃ manoharam| SP0300232: virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ supuṣpitaiḥ kaṇṭakitaiśca ketakaiḥ|| 23|| SP0300241: tamālagulmairnicitaṃ sugandhibhirnikāmapuṣpairbakulaiśca sarvaśaḥ| SP0300242: aśokapuṃnāgavanaiḥ supuṣpitairdvirephamālākulapuṣpasaṃcayaiḥ|| 24|| SP0300251: kvacitpraphullāmbujareṇurūṣitairvihaṃgamaiścārukalapraṇādibhiḥ| SP0300252: vināditaṃ sārasahaṃsanādibhiḥ pramattadātyūharutaiśca valgubhiḥ|| 25|| SP0300261: kvacicca cakrāhvarutopanāditaṃ kvacicca kādambakadambakāyutam| SP0300262: kvacicca kāraṇḍavanādanāditaṃ kvacicca mattālikulākulīkṛtam|| 26|| SP0300271: madākulābhirbhramarāṅganābhirniṣevitaṃ cārusugandhipuṣpam| SP0300272: kvacitsupuṣpaiḥ sahakāravṛkṣairlatopagūḍhaistilakaiśca gūḍham|| 27|| SP0300281: pragītavidyādharasiddhacāraṇaṃ pranṛttanityānugatāpsarogaṇam| SP0300282: prahṛṣṭanānāvidhapakṣisevitaṃ pramattahārītakulopanāditam|| 28|| SP0300291: mṛgendranādākulasannamānasaiḥ kvacitkvacidbaddhakadambakaṃ mṛgaiḥ| SP0300292: praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit|| 29|| SP0300301: niviḍaniculanīlaṃ nīlakaṇṭhābhirāmaṃ SP0300302: madamuditavihaṃgavrātanādābhirāmam| SP0300303: kusumitataruśākhālīnamattadvirephaṃ SP0300304: navakisalayaśobhāśobhitaprāntaśākham|| 30|| SP0300311: kvacicca dantikṣatacāruvīrutkvacillatāliṅgitacāruvṛkṣam| SP0300312: kvacidvilāsālasagāminībhirniṣevitaṃ kiṃpuruṣāṅganābhiḥ|| 31|| SP0300321: pārāvatadhvaninikūjitacāruśṛṅgairabhraṃkaṣaiḥ sitamanoharacārurūpaiḥ| SP0300322: ākīrṇapuṣpanikarapraviviktahāsairvibhrājitaṃ tridaśadevakulairanekaiḥ|| 32|| SP0300331: phullotpalāgarusahasravitānayuktaistoyāśayaiḥ samanuśobhitadevamārgam| SP0300332: mārgāntarāgalitapuṣpavicitrabhakti sambaddhagulmaviṭapairvihagairupetam|| 33|| SP0300341: tuṅgāgrairnīlapuṣpastabakabharanataprāntaśākhairaśokair SP0300342: mattālivrātagītaśrutisukhajananairbhāsitāntaṃ manojñaiḥ| SP0300343: rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ SP0300344: chāyāsuptaprabuddhasthitahariṇakulāluptadarbhāṅkurāgram|| 34|| SP0300351: haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ SP0300352: toyānāṃ tīrajātapravikacakadalīvāṭanṛtyanmayūram| SP0300353: māyūraiḥ pakṣacandraiḥ kvacidapi patitai rañjitakṣmāpradeśaṃ SP0300354: deśe deśe nilīnapramuditavilasanmattahārītavṛndam|| 35|| SP0300361: sāraṅgaiḥ kvacidupasevitapradeśaṃ SP0300362: saṃchannaṃ kusumacayaiḥ kvacidvicitraiḥ| SP0300363: hṛṣṭābhiḥ kvacidapi kiṃnarāṅganābhiḥ SP0300364: kṣīvābhiḥ sumadhuragītavṛkṣaṣaṇḍam|| 36|| SP0300371: saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair SP0300372: āvāsaiḥ parivṛtapādapaṃ munīnām| SP0300373: ā mūlātphalanicitaiḥ kvacidviśālair SP0300374: uttuṅgaiḥ panasamahīruhairupetam|| 37|| SP0300381: phullātimuktakalatāgṛhalīnasiddhaṃ SP0300382: siddhāṅganākanakanūpurarāvaramyam| SP0300383: ramyapriyaṅgutarumañjarisaktabhṛṅgaṃ SP0300384: bhṛṅgāvalīśabalitāmrakadambapuṣpam|| 38|| SP0300391: puṣpotkarānilavighūrṇitapādapāgram SP0300392: agre surebhavinipātitavaṃśagulmam| SP0300393: gulmāntaraprasṛtabhītamṛgīsamūham SP0300394: ūhāvatāṃ tanubhṛtāmapavargadātṛ|| 39|| SP0300401: candrāṃśujāladhavalaistilakairmanojñaiḥ SP0300402: sindūrakuṅkumakusumbhanibhairaśokaiḥ| SP0300403: cāmīkarapratisamairatha karṇikāraiḥ SP0300404: puṣpotkarairupacitaṃ suviśālaśākhaiḥ|| 40|| SP0300411: kvacidañjanacūrṇābhaiḥ kvacidvidrumasaṃnibhaiḥ| SP0300412: kvacitkāñcanasaṃkāśaiḥ puṣpairācitabhūtalam|| 41|| SP0300421: puṃnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam| SP0300422: ramyopāntaṃ klamaharapavanaṃ phullābjeṣu bhramaravilasitam|| 42|| SP0300431: sakalabhuvanabhartā lokanāthastadānīṃ SP0300432: tuhinaśikhariputryā sārdhamiṣṭairgaṇeśaiḥ| SP0300433: vividhataruviśālaṃ mattahṛṣṭānyapuṣṭam SP0300434: upavanamatiramyaṃ darśayāmāsa devyāḥ|| 43|| SP0300440: devyuvāca| SP0300441: udyānaṃ darśitaṃ deva śobhayā parayā yutam| SP0300442: kṣetrasya tu guṇānsarvānpunarvaktumihārhasi|| 44|| SP0300451: asya kṣetrasya māhātmyamavimuktasya tattadā| SP0300452: śrutvāpi na hi me tṛptirato bhūyo vadasva me|| 45|| SP0300460: deva uvāca| SP0300461: idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama| SP0300462: sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā|| 46|| SP0300471: asminsiddhāḥ sadā devi madīyaṃ vratamāśritāḥ| SP0300472: nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ| SP0300473: abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ|| 47|| SP0300481: nānāvṛkṣasamākīrṇe nānāvihagasevite| SP0300482: kamalotpalapuṣpāḍhyaiḥ sarobhiḥ samalaṃkṛte|| 48|| SP0300491: apsarogaṇagandharvaiḥ sadā saṃsevite śubhe| SP0300492: rocate me sadāvāso yena kāryeṇa tacchṛṇu|| 49|| SP0300501: manmanā mama bhaktaśca mayi sarvārpitakriyaḥ| SP0300502: yathā mokṣamihāpnoti anyatra na tathā kvacit|| 50|| SP0300511: etanmama puraṃ divyaṃ guhyādguhyataraṃ mahat| SP0300512: brahmādayo vijānanti ye ca siddhā mumukṣavaḥ| SP0300513: ataḥ priyamidaṃ kṣetramasmācceha ratirmama|| 51|| SP0300521: vimuktaṃ na mayā yasmānmokṣyate vā kadācana| SP0300522: mama kṣetramidaṃ tasmādavimuktamiti smṛtam|| 52|| SP0300531: naimiśe 'tha kurukṣetre gaṅgādvāre 'tha puṣkare| SP0300532: snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ| SP0300533: iha samprāpyate yena tata etadviśiṣyate|| 53|| SP0300541: prayāge vā bhavenmokṣa iha vā matparigrahāt| SP0300542: prayāgādapi tīrthāgryādidameva mahatsmṛtam|| 54|| SP0300551: jaigīṣavyaḥ parāṃ siddhiṃ yo gataḥ sa mahātapāḥ| SP0300552: asya kṣetrasya māhātmyādbhaktyā ca mama bhāvataḥ|| 55|| SP0300561: jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate| SP0300562: dhyāyatastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam| SP0300563: kaivalyaṃ paramaṃ yāti devānāmapi durlabham|| 56|| SP0300571: avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ| SP0300572: iha samprāpyate mokṣo durlabho 'nyatra karhicit|| 57|| SP0300581: tebhyaścāhaṃ prayacchāmi yogaiśvaryamanuttamam| SP0300582: ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca|| 58|| SP0300591: kuberaḥ sa mahāyakṣastathā sarvārpitakriyaḥ| SP0300592: kṣetrasaṃsevanāddevi gaṇeśatvamavāpa ha|| 59|| SP0300601: saṃvarto bhavitā yaśca so 'pi bhaktyā mamaiva tu| SP0300602: ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām|| 60|| SP0300611: parāśarasuto yogī ṛṣirvyāso mahātapāḥ| SP0300612: dharmavaktā bhaviṣyaśca vedasaṃsthāpravartakaḥ| SP0300613: raṃsyate so 'pi padmākṣi kṣetre 'sminmunipuṃgavaḥ|| 61|| SP0300621: brahmā devarṣibhiḥ sārdhaṃ viṣṇurvāyurdivākaraḥ| SP0300622: devarājastathā śakro ye 'pi cānye divaukasaḥ| SP0300623: upāsate mahātmānaḥ sarve māmiha suvrate|| 62|| SP0300631: anye ca yoginaḥ siddhāśchannarūpā mahāvrate| SP0300632: ananyamanaso bhūtvā māmihopāsate sadā|| 63|| SP0300641: alarkaśca purīmetāṃ matprasādādavāpsyati| SP0300642: sa caināṃ pūrvavatkṛtvā caturvarṇasamākulām|| 64|| SP0300651: sphītāṃ janapadākīrṇāṃ bhuktvā ca suciraṃ nṛpaḥ| SP0300652: mayi sarvārpitaprāṇo māmeva pratipatsyate|| 65|| SP0300661: tataḥ prabhṛti cārvaṅgi ye 'pi kṣetranivāsinaḥ| SP0300662: gṛhiṇo liṅgino vāpi madbhaktā matparāyaṇāḥ| SP0300663: matprasādādgamiṣyanti mokṣaṃ paramadurgamam|| 66|| SP0300671: viṣayāsaktacitto 'pi tyaktadharmaratirnaraḥ| SP0300672: iha kṣetre mṛtaḥ so 'pi saṃsāraṃ na punarviśet|| 67|| SP0300681: ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ| SP0300682: vratinaśca nirārambhāḥ sarvato mayi bhāvitāḥ|| 68|| SP0300691: dehabhedaṃ samāsādya dhīmantaḥ saṅgavarjitāḥ| SP0300692: gatā eva paraṃ mokṣaṃ prasādānmama suvrate|| 69|| SP0300701: janmāntarasahasreṣu yuñjanyogī yamāpnuyāt| SP0300702: tamihaiva paraṃ mokṣaṃ maraṇādadhigacchati|| 70|| SP0300711: etatsaṃkṣepato devi kṣetrasyāsya mahatphalam| SP0300712: avimuktasya kathitaṃ mayā te guhyamuttamam|| 71|| SP0300721: ataḥ parataraṃ nāsti kṣetraṃ guhyamitīśvari| SP0300722: etadbudhyanti yogajñā ye ca yogīśvarā bhuvi|| 72|| SP0300731: etadeva paraṃ jñānametadeva paraṃ śivam| SP0300732: etadeva paraṃ brahma etadeva paraṃ padam|| 73|| SP0300741: vārāṇasīti bhuvanatrayasārabhūtā SP0300742: ramyā purī mama sadā girirājaputri| SP0300743: atrāgatā vividhaduṣkṛtakāriṇo 'pi SP0300744: pāpakṣayādvirajasaḥ pratibhānti martyāḥ|| 74|| SP0300751: etatsmṛtaṃ priyatamaṃ mama devi nityaṃ SP0300752: kṣetraṃ vicitratarugulmanikāmapuṣpam| SP0300753: asminmṛtāstanubhṛtaḥ padamāpnuvanti SP0300754: mokṣākhyamenasi ratāpi na saṃśayo 'tra|| 75|| SP0309999: iti skandapurāṇe triṃśattamo 'dhyāyaḥ||