Skandapurāṇa Adhyāya 31 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0310010: sanatkumāra uvāca| SP0310011: etasminnantare devo devīṃ prāha girīndrajām| SP0310012: prayāma dātuṃ yakṣāya varaṃ bhaktāya bhāvini|| 1|| SP0310021: bhakto mama varārohe tapasā hatakilbiṣaḥ| SP0310022: arho varamasau labdhamasmatto bhuvaneśvari|| 2|| SP0310031: evamuktvā tadā devaḥ saha devyā jagatpatiḥ| SP0310032: jagāma yakṣo yatrāste kṛśo dhamanisaṃtataḥ|| 3|| SP0310041: taṃ dṛṣṭvā praṇataṃ bhaktyā harikeśaṃ vṛṣadhvajaḥ| SP0310042: divyaṃ cakṣuradāttasmai yenāpaśyatsa śaṃkaram|| 4|| SP0310050: sanatkumāra uvāca| SP0310051: atha yakṣastadā vyāsa śanairunmīlya locane| SP0310052: apaśyatsagaṇaṃ devaṃ vṛṣaṃ caiva-m-upāśritam|| 5|| SP0310060: deva uvāca| SP0310061: balaṃ dadāni te pūrvaṃ traikālyaṃ darśanaṃ tathā| SP0310062: sāvarṇyaṃ ca śarīrasya paśya māṃ vigatajvaraḥ|| 6|| SP0310070: sanatkumāra uvāca| SP0310071: tataḥ sa labdhvā tu varaṃ śarīreṇākṣatena ca| SP0310072: pādayoḥ praṇatastasthau kṛtvā śirasi cāñjalim|| 7|| SP0310081: uvāca sa tadā yakṣo varado 'smīti coditaḥ| SP0310082: bhagavanbhaktimagryāṃ tu tvayyananyāṃ vidhatsva me|| 8|| SP0310091: annadatvaṃ ca lokānāṃ gāṇapatyaṃ tathākṣayam| SP0310092: avimukte ca te sthāne paśyeyaṃ sarvadā yathā| SP0310093: etadicchāmi deveśa dattaṃ varamanuttamam|| 9|| SP0310100: deva uvāca| SP0310101: jarāmaraṇasaṃtyaktaḥ sarvaśokavivarjitaḥ| SP0310102: bhaviṣyasi gaṇādhyakṣo varadaḥ sarvapūjitaḥ|| 10|| SP0310111: ajayyaścāpi sarveṣāṃ yogaiśvaryasamanvitaḥ| SP0310112: annadaścāpi lokebhyaḥ kṣetrapālo bhaviṣyasi|| 11|| SP0310121: mahābalo mahāsattvo brahmaṇyo 'tha mama priyaḥ| SP0310122: tryakṣaśca daṇḍapāṇiśca mahāyogī tathaiva ca|| 12|| SP0310131: udbhramaḥ saṃbhramaścaiva gaṇau te paricārakau| SP0310132: tavājñayā kariṣyete lokasyodbhramasaṃbhramau|| 13|| SP0310140: sanatkumāra uvāca| SP0310141: evaṃ sa bhagavānvyāsa yakṣaṃ kṛtvā gaṇeśvaram| SP0310142: jagāma dhāma deveśaḥ saha tena sureśvaraḥ|| 14|| SP0310151: atha dṛṣṭvā tato devīṃ devadevo vṛṣadhvajaḥ| SP0310152: tapyato mandarasyāśu varadānārthamabravīt|| 15|| SP0310160: deva uvāca| SP0310161: devi phullāravindākṣi gamiṣyāmi sumadhyame| SP0310162: mandaraṃ parvataśreṣṭhamanugrahavarepsayā|| 16|| SP0310171: sabhāryaḥ sasutaścaiva sa hi māṃ sasuhṛjjanaḥ| SP0310172: prasannastapasā śreṣṭho mandaraḥ parvatottamaḥ|| 17|| SP0310181: adya varṣasahasrāṇi pañca divyāni pārvati| SP0310182: tapyate tapasā śreṣṭho mayi sarvātmabhāvitaḥ|| 18|| SP0310190: devyuvāca| SP0310191: naya māmapi deveśa mandaraṃ cārukandaram| SP0310192: na raṃsye 'haṃ vinā deva tvayā sarvajagatpate|| 19|| SP0310201: tato devaḥ prahasyaināmuvāca parameśvaraḥ| SP0310202: avimuktaṃ na moktavyaṃ kathaṃ tvaṃ yātumicchasi|| 20|| SP0310210: devyuvāca| SP0310211: iha caiva nivatsyāmi gamiṣyāmi ca mandaram| SP0310212: avimuktamidaṃ sthānaṃ tato deva bhaviṣyati|| 21|| SP0310220: deva uvāca| SP0310221: evametadvarārohe yathā vadasi pārvati| SP0310222: aiśvaryātsarvagā hi tvaṃ yathāhaṃ devi sarvagaḥ|| 22|| SP0310230: sanatkumāra uvāca| SP0310231: tataḥ sa bhagavāndevo vṛṣamāruhya sarvagam| SP0310232: somaḥ sanandiḥ sagaṇo mandaraṃ prayayau haraḥ|| 23|| SP0310241: sa gatvā bhuvaneśānastapyamānaṃ paraṃ tapaḥ| SP0310242: apaśyanmandaraṃ tatra dṛṣṭvā cainamuvāca ha|| 24|| SP0310251: varado 'smi girīśādya tapasānena te bhṛśam| SP0310252: varaṃ vṛṇu yatheṣṭaṃ tvaṃ sarvaṃ tatpradadāni te|| 25|| SP0310260: sanatkumāra uvāca| SP0310261: sa evamuktaḥ śarveṇa dṛṣṭvā tribhuvaneśvaram| SP0310262: somaṃ sanandinaṃ caiva praṇamya vṛṣavāhanam|| 26|| SP0310271: punaḥ punarharaṃ dṛṣṭvā devīṃ caiva punaḥ punaḥ| SP0310272: punaḥ punargaṇāṃścaiva nandinaṃ ca nanāma saḥ|| 27|| SP0310281: taṃ tathā vyākulaṃ dṛṣṭvā harṣajāsrāvilekṣaṇam| SP0310282: vareṇa cchandayāmāsa bhūya eva haro girim|| 28|| SP0310290: mandara uvāca| SP0310291: bhagavanyadi tuṣṭo 'si devadeva jagatpate| SP0310292: mayi te vāsamicchāmi somasya sagaṇasya ca|| 29|| SP0310301: icchāmi devadeveśa pādasparśena te sadā| SP0310302: pavitrīkṛtamātmānaṃ somena sagaṇena ca|| 30|| SP0310311: nānyaṃ varamihecchāmi tvatto deva jagadguro| SP0310312: eṣa eva varo mahyaṃ dīyatāṃ bhuvaneśvara| SP0310313: evamastviti taṃ prāha mandaraṃ varadastadā|| 31|| SP0310320: bhagavānuvāca| SP0310321: sanandī saha devyā ca nivatsyāmi sadā tvayi| SP0310322: tvaṃ cāpi bhūbhṛtāṃ śreṣṭho jarāmaraṇavarjitaḥ| SP0310323: abhedyaścaiva vajreṇa matprasādādbhaviṣyasi|| 32|| SP0310331: ramyaśca sarvabhūtānāṃ hemaratnavibhūṣitaḥ| SP0310332: apsarogaṇasaṃkīrṇaḥ surasiddhaniṣevitaḥ|| 33|| SP0310340: sanatkumāra uvāca| SP0310341: sadma-m-evāsṛjattatra jambūnadamayaṃ mahat| SP0310342: manasātiguṇaṃ vyāsa na tenāsti samaṃ kvacit|| 34|| SP0310351: na tādṛgbrahmaṇo 'pyasti kimutānyasya kasyacit| SP0310352: tejasā varṣmaṇā kāntyā vṛṣa nāmneti viśrutam|| 35|| SP0310360: vyāsa uvāca| SP0310361: bhagavanbrahmaṇaḥ sūno sarvayogeśvareśvara| SP0310362: na me tṛptistvayākhyāte devadevasya ceṣṭite|| 36|| SP0310371: abhavajjaladaḥ pūrvaṃ vāhanaṃ rudravallabham| SP0310372: tatkathaṃ saṃparityajya vṛṣabhe matimādadhe|| 37|| SP0310380: sanatkumāra uvāca| SP0310381: purā vedaḥ suto jajñe brahmaṇaḥ prathamo 'dbhutaḥ| SP0310382: dvitīyaścaiva yajño 'bhūttaṃ ca loke 'bhyayuñjata|| 38|| SP0310391: sa lokāpyāyanakaraḥ prayukto brahmaṇā svayam| SP0310392: prajā vivardhayiṣatā nāvardhayadaśeṣataḥ|| 39|| SP0310401: ātmānamatha sa jñātvā nātitejasamacyutaḥ| SP0310402: tatāpa sumahadvyāsa tapo yajñaḥ suduścaram|| 40|| SP0310411: atha tuṣṭastadā devaḥ śarvo yajñasya suvrata| SP0310412: uvāca varado 'smīti sa vavre varadaṃ varam|| 41|| SP0310420: yajña uvāca| SP0310421: bhagavaṃl lokasiddhyarthaṃ prayukto 'haṃ svayambhuvā| SP0310422: na ca me 'sti tathāvīryaṃ tanme yaccha namastava|| 42|| SP0310430: deva uvāca| SP0310431: jīmūto bhava lokānāṃ tava siddhirbhaviṣyati| SP0310432: tato 'mṛtābhiradbhistvaṃ lokānsaṃvardhayiṣyasi|| 43|| SP0310440: yajña uvāca| SP0310441: jīmūtatvaṃ yadi mama lokasiddhikaraṃ śubham| SP0310442: tasmādbhavantaṃ pṛṣṭhena vaheyaṃ vidyutālayaḥ|| 44|| SP0310451: yathāhaṃ yajñabhāve 'pi vahāmi tvāṃ mahāprabham| SP0310452: tathaiva jaladatve 'pi vaheyamahamavyayam|| 45|| SP0310460: sanatkumāra uvāca| SP0310461: evamastviti saṃprocya vāhanatve vyakalpayat| SP0310462: jīmūtaṃ vyāsa bhagavānyajñamūrtimatiprabham|| 46|| SP0310471: yadā tu yajato vyāsa dakṣasya sumahātmanaḥ| SP0310472: śiraśchinnaṃ śareṇāśu yajñasyāmitatejasaḥ| SP0310473: tadāśiraskaṃ taṃ yajñaṃ vāhanatvādapānudat|| 47|| SP0310480: vyāsa uvāca| SP0310481: kathaṃ yajñaṃ sa dakṣasya bhagavānāhanacchubham| SP0310482: kāraṇaṃ cātra kiṃ vipra yena taṃ hatavānprabhuḥ|| 48|| SP0310490: sanatkumāra uvāca| SP0310491: śāpaḥ pūrvaṃ samākhyātaḥ kāraṇaṃ munisattama| SP0310492: idaṃ ca śṛṇu me bhūyo vistareṇa purātanam|| 49|| SP0310501: purā hi brahmaṇo vaktrātkṣuvato 'bhiviniḥsṛtaḥ| SP0310502: baddhagodhāṅgulitraśca śarī tūṇī śarāsanī|| 50|| SP0310511: khaḍgī kirīṭamālī ca kuṇḍalī kavacī tathā| SP0310512: mahorasko mahotsāhaḥ puruṣaḥ kāñcanaprabhaḥ|| 51|| SP0310521: kṣupa ityeva nāmnā taṃ brahmā svayamabhāṣata| SP0310522: tamindro varayāmāsa rājānaṃ bhuvi lokapam|| 52|| SP0310531: so 'bravīdyadi me vajramāyudhaṃ tvaṃ prayacchasi| SP0310532: tataḥ syāṃ bhuvi rājāhaṃ nānyathā rocate mama|| 53|| SP0310540: indra uvāca| SP0310541: cintitaṃ karametatte vajrameṣyati nānyathā| SP0310542: evaṃ bhavatu bhadraṃ te bhava rājā prajāhitaḥ|| 54|| SP0310550: sanatkumāra uvāca| SP0310551: sa evamuktastejasvī rājā bhuvi babhūva ha| SP0310552: cyāvaniśca dadhīco 'sya sakhā samabhavattadā|| 55|| SP0310561: sa tena saha saṃgamya sukhāsīno varāsane| SP0310562: cakre kathā vicitrārthāḥ prīyamāṇaḥ punaḥ punaḥ|| 56|| SP0310571: athābhavattayorvyāsa rāgo jātikṛtaḥ prabhuḥ| SP0310572: kṣatraṃ śreṣṭhaṃ na vā śreṣṭhaṃ brahma śreṣṭhaṃ na veti ca|| 57|| SP0310581: kṣupo 'bravītkṣatramiti dadhīco brahma veti ca| SP0310582: abrūtāṃ kāraṇe cobhe na vyavartata kaścana|| 58|| SP0310591: atha tīkṣṇatayā caiva tapodhikatayā tathā| SP0310592: brāhmaṇatvasya cāgryatvāttathā daivakṛtena ca|| 59|| SP0310601: kruddho dadhīcastaṃ vyāsa vāmahastena mūrdhani| SP0310602: ājaghāna mahātejā vajreṇātāḍayatsa ca|| 60|| SP0310611: vajreṇa sa dvidhā chinnaḥ śakramāhvayadavyayaḥ| SP0310612: so 'vadattvaṃ mahāyogaḥ śaktaḥ saṃdhātumātmanā|| 61|| SP0310621: svadehaṃ sa tathā śrutvā dadhīco yogamāyayā| SP0310622: saṃdhayāmāsa śarvaṃ ca śaraṇaṃ samapadyata|| 62|| SP0310631: sa sureśvaramārādhya prāpyāvadhyatvamuttamam| SP0310632: vajrāsthitvamabhedyatvamajaratvaṃ ca śaṃkarāt| SP0310633: sarvabhūtānukampitvaṃ mahāyogitvameva ca|| 63|| SP0310641: punarāgātkṣupaṃ draṣṭuṃ punaḥ sakhyamabhūttayoḥ| SP0310642: rāgo jātikṛto yaśca pūrvavatsa babhūva ha|| 64|| SP0310651: vāmapādena cāpyenaṃ kṣupaṃ sa samatāḍayat| SP0310652: punaśca vajramādāya sa cainamahanattadā| SP0310653: na cārtiṃ na vyathāṃ tasya tadvajramakaronmune|| 65|| SP0310661: avadhyatvamatho jñātvā kṣupastasya mahātmanaḥ| SP0310662: nārāyaṇaṃ samāsādya varārthaṃ samarādhayat|| 66|| SP0310671: varado 'smīti tuṣṭena viṣṇunā sa ca coditaḥ| SP0310672: provāca praṇato viṣṇumidaṃ vyāsa mahāmanāḥ|| 67|| SP0310680: kṣupa uvāca| SP0310681: dadhīco nāma viprarṣiravadhyo 'kṣaya eva ca| SP0310682: sakhā mama hṛṣīkeśa sa ca māmāha nityadā|| 68|| SP0310691: bibhemyahaṃ na devasya rākṣasasyāsurasya vā| SP0310692: piśācasyātha yakṣasya vayaso mānuṣasya vā| SP0310693: bibhemīti yathā brūyāttathā tvaṃ kartumarhasi|| 69|| SP0310701: evamukto nareśena sa viṣṇurlokabhāvanaḥ| SP0310702: tathāstviti ca taṃ procya dadhīcasyāśramaṃ yayau|| 70|| SP0310711: sa praviśyāśramaṃ vyāsa dadhīcenābhipūjitaḥ| SP0310712: abhivādyāñjaliṃ kṛtvā dadhīcamidamabravīt|| 71|| SP0310721: bhagavanbrāhmaṇaśreṣṭha pitāmahasamadyute| SP0310722: varamekaṃ vṛṇe tvattastadbhavāndātumarhasi|| 72|| SP0310731: prasādito 'haṃ viprendra kṣupeṇa śubhakarmaṇā| SP0310732: varado 'smīti cāpyukto varaṃ vavre mahāmune| SP0310733: proktaṃ tvayā bibhemīti brūhi tanmadanugrahāt|| 73|| SP0310741: abhayaṃ sarvabhūtebhyo brāhmaṇasya na saṃśayaḥ| SP0310742: avadhyaścāpi sarveṣāṃ mahāyogabalānvitaḥ| SP0310743: abhītastvaṃ tathāpyadya madarthaṃ vada tatprabho|| 74|| SP0310751: dadhīcastvevamukto vai viṣṇunā madhuraṃ tadā| SP0310752: uvāca na bibhemīti bhūyo bhūyo janārdanam| SP0310753: nāhaṃ vakṣye bibhemīti noktaṃ nāpyucyate mayā|| 75|| SP0310760: sanatkumāra uvāca| SP0310761: evamuktaścakrapāṇiścyāvaniṃ krodhamūrchitaḥ| SP0310762: uvāca cakramudyamya bhayamasya vidarśayan|| 76|| SP0310771: evameva hi kartavyā ye bhūtvā balavattarāḥ| SP0310772: asvāmina iva premṇā bruvate durbalaṃ janam|| 77|| SP0310781: na cedvakṣyasi bhīto 'smītyetaccakraṃ tatastava| SP0310782: sunasaṃ mukhamādāya mahīṃ saṃprāpayiṣyati|| 78|| SP0310790: cyāvaniruvāca| SP0310791: kiṃ vṛthā cakramudyamya tvaṃ viṣṇo kleśamarchasi| SP0310792: nāhaṃ cakrasya te gamyaḥ prasādāt tryambakasya tu|| 79|| SP0310801: kiṃ tu jijñāsayā yāmi lokapālaśaraṇyatām| SP0310802: teṣāṃ niṣkriyatāṃ jñātvā tato dhyāsyāmi śaṃkaram|| 80|| SP0310811: evamuktvā cyāvanistu prādravadvaruṇaṃ prati| SP0310812: śaraṇaṃ taṃ prapannaśca sa dadāvabhayaṃ prabhuḥ|| 81|| SP0310821: tatra viṣṇośca devasya varuṇasya ca dhīmataḥ| SP0310822: yuddhaṃ samabhavadghoraṃ bahūnabdānvibhīṣaṇam|| 82|| SP0310831: nigṛhīte tu varuṇe cyāvaniryamamabhyagāt| SP0310832: sa cāsyābhayadastasmai viṣṇunā nirjito yudhi| SP0310833: tato 'gnimabhyagādvyāsa so 'pi tenābhinirjitaḥ|| 83|| SP0310841: tataḥ sa muṣṭimādāya kuśānāṃ cyāvaniḥ śubham| SP0310842: svamāśramamupāgamya tiṣṭha tiṣṭhetyabhāṣata|| 84|| SP0310851: jijñāsārthaṃ lokapālānahaṃ śaraṇameyivān| SP0310852: abalāste ca sarve 'pi mayyeva balamuttamam|| 85|| SP0310861: adya garvaṃ ca darpaṃ ca balaṃ yacca tavādbhutam| SP0310862: tatsarvaṃ nāśayiṣyāmi tiṣṭhedānīṃ janārdana|| 86|| SP0310871: tato yuddhaṃ samabhavattumulaṃ lomaharṣaṇam| SP0310872: nārāyaṇasya ca vyāsa cyāvaneśca mahātmanaḥ|| 87|| SP0310881: yānyastrāṇi śarā ye ca nārāyaṇakaracyutāḥ| SP0310882: yogena tāndadhīco 'sau kuśamuṣṭau nyaveśayat|| 88|| SP0310891: tato viṣṇoryogabalādgātrebhyaḥ saṃprajajñire| SP0310892: devā yuyudhire sarve viṣṇunā saha daṃśitāḥ|| 89|| SP0310901: tānapyaśeṣataḥ sarvānsāyudhānsaha vāhanaiḥ| SP0310902: kuśamuṣṭau susaṃkruddho viṣṇuvarjaṃ nyaveśayat|| 90|| SP0310911: tataḥ sarvāmarairvyāsa kuśamuṣṭiṃ praveśitaiḥ| SP0310912: yogena tejasā caiva dadhīcena mahātmanā|| 91|| SP0310921: viṣṇuṃ saṃvignarūpaṃ tu kopāveśātpramohitam| SP0310922: tatrāgamya svayaṃ brahmā tadā vacanamabravīt|| 92|| SP0310931: kiṃ tavānena govinda vṛthā yatnena saddvije| SP0310932: kṛtenāsya dadhīcasya śarvāllabdhavarasya tu|| 93|| SP0310941: kiṃ na vetsi yathā hyeṣa prasādātparameśvarāt| SP0310942: avadhyatvaṃ suyogitvaṃ guṇaiśvaryatvameva ca| SP0310943: vajrāsthisāratāṃ caiva labdhavānsvayamīśvarāt|| 94|| SP0310951: na caivaṃ tvadvidhā deva brāhmaṇeṣu vikurvate| SP0310952: tasmādāśu nivartasva kṣamayainaṃ dvijottamam|| 95|| SP0310961: tato brahmavacaḥ śrutvā sa viṣṇurlokabhāvanaḥ| SP0310962: yogena tadbalaṃ jñātvā dadhīcasya ca śaṃkarāt| SP0310963: kṣamayāmāsa viprendraṃ svaṃ cāvāsamathābhyagāt|| 96|| SP0310971: brahmāpi tamṛṣiṃ sāntvya pūjayitvā ca lokapaḥ| SP0310972: jagāmādarśanaṃ vyāsa saha sarvāmaraistadā|| 97|| SP0310981: dadhīco 'pi mahātejāstapastepe svake 'śrame| SP0310982: mahādevaprasādārthamugraṃ vāyvambubhojanaḥ|| 98|| SP0310991: athāsya yuktasya tadā tapasā bhāskaradyuteḥ| SP0310992: tutoṣa bhagavāṃstryakṣastuṣṭaścaivābravīdidam|| 99|| SP0311000: deva uvāca| SP0311001: cyāvane tapasānena tava tuṣṭo 'smi suvrata| SP0311002: brūhi yatte 'bhilaṣitaṃ kṛtameva hi tanmayā|| 100|| SP0311010: dadhīca uvāca| SP0311011: bhagavanyadi tuṣṭo 'si yadi deyo varaśca me| SP0311012: icchāmi viṣṇunā sārdhaṃ sarvāndevāṃstvayā jitān|| 101|| SP0311020: sanatkumāra uvāca| SP0311021: tataḥ prahasya varado dadhīcamṛṣisattamam| SP0311022: evamastviti taṃ prāha praṇatārtiharo haraḥ|| 102|| SP0311031: tasmindatte tadā tena tryambakena vare śubhe| SP0311032: amanyata sthitaṃ vairaṃ kṣupeṇa saha vai ṛṣiḥ|| 103|| SP0311041: dhyāyantaṃ taṃ tathā dṛṣṭvā bhagavāngovṛṣadhvajaḥ| SP0311042: uvāca varamanyacca brūhi vipra dadāni te|| 104|| SP0311050: dadhīca uvāca| SP0311051: yasmātsthitamidaṃ vairaṃ varadānāttava prabho| SP0311052: iha tasmāttava sthānaṃ nāmnaitena bhavatvaja|| 105|| SP0311060: deva uvāca| SP0311061: sthāneśvaramiti khyātaṃ nāmnaitatsthānamuttamam| SP0311062: bhavitṛ krośaparyantaṃ nānāpuṣpalatākulam|| 106|| SP0311071: atra yo 'bhyarcayenmāṃ tu paraṃ niyamamāsthitaḥ| SP0311072: trirātropoṣitaḥ samyaksnātvā nadyāṃ tu mānavaḥ|| 107|| SP0311081: brāhmaṇaṃ bhojayitvā ca caruṃ dharmeṇa saṃyutaḥ| SP0311082: sarvapāpavinirmukto rudralokamavāpnuyāt|| 108|| SP0311091: sthāṇutīrthaṃ ca bhavitṛ tavaiva pāpanāśanam| SP0311092: aśvamedhaphalaṃ hyatra snātaḥ prāpnoti puṣkalam|| 109|| SP0311101: ayaṃ cāpi vaṭaḥ śrīmānsthito 'haṃ yatra sāmpratam| SP0311102: varaṃ dātuṃ madākhyāto nāmnā sthāṇuvaṭo mahān| SP0311103: bhaviṣyati na saṃdehaḥ phalaṃ cāsyāpi me śṛṇu|| 110|| SP0311111: yo 'tra tiṣṭhedahorātraṃ vāgyato niyatāśanaḥ| SP0311112: cīrṇaṃ varṣaṃ bhavettena sthāṇuvratamanuttamam|| 111|| SP0311121: sarvapāpavinirmukto gaṇapaḥ sa bhavenmama| SP0311122: akampano nāma mahānmahāyogabalānvitaḥ|| 112|| SP0311131: yaśca prāṇānniyamavānyamavānathavā punaḥ| SP0311132: parityajeta manujastasya puṇyaphalaṃ mahat|| 113|| SP0311141: sarvapāpavinirmuktaḥ sarvabandhavivarjitaḥ| SP0311142: gaṇeśvaro nandisamaḥ sa me bhavati sarvagaḥ|| 114|| SP0311151: sthāneśvare yastvidamekarātraṃ sthitvā kṣapetsarvamaśeṣato hi| SP0311152: sa sarvapāpapravimuktacetā gaṇeśvaro me bhavitātibhīmaḥ|| 115|| SP0319999: skandapurāṇa ekatriṃśattamo 'dhyāyaḥ||