Skandapurāṇa Adhyāya 35 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0350010: sanatkumāra uvāca| SP0350011: tataḥ sa bhagavāndevaḥ sukeśaṃ gaṇapaṃ punaḥ| SP0350012: cakāra brāhmaṇaṃ vyāsa tapaḥsatyaparāyaṇam|| 1|| SP0350020: vyāsa uvāca| SP0350021: kathaṃ sa brāhmaṇaḥ pūrvaṃ gaṇeśatvamupāgataḥ| SP0350022: kenāsya tapasā tuṣṭo gaṇapatvaṃ dadau prabhuḥ|| 2|| SP0350030: sanatkumāra uvāca| SP0350031: āsīdvasiṣṭhakulajo brāhmaṇaḥ satyavākśuciḥ| SP0350032: tīrthayātrāsvabhirata upavāsaparāyaṇaḥ|| 3|| SP0350041: sa kadācidvideśastho vane 'paśyatpathi sthitam| SP0350042: vyāghraṃ vyāttānanaṃ ghoraṃ nakhadaṃṣṭrāyudhaṃ varam|| 4|| SP0350051: dṛṣṭvā taṃ sa tadā viprastyaktvā panthānamāśugaḥ| SP0350052: viveśa mahatīṃ ghorāmaṭavīṃ prāṇivarjitām|| 5|| SP0350061: tatrāpaśyatsa purato vīraṇastambamāśritān| SP0350062: puruṣāṃl lambamānāṃśca krandamānānsuduḥkhitān|| 6|| SP0350071: tānavākśiraso dṛṣṭvā lambamānāṃstadā dvijān| SP0350072: ke yūyamiti papraccha te caivamidamūcire|| 7|| SP0350081: tava smaḥ pitaraḥ sarve narake 'sminnadhomukhāḥ| SP0350082: vīraṇe tvayi lambāmastava doṣeṇa durmate|| 8|| SP0350091: putrānicchanti manujāstārayiṣyanti nastvime| SP0350092: narakāditi sa tvaṃ naḥ pātayiṣyasi duḥkhitān|| 9|| SP0350100: vipra uvāca| SP0350101: mayā tīrthābhigamanāttapo yatsamupārjitam| SP0350102: janmaprabhṛti yaccāpi mayā kiṃcitkṛtaṃ śubham| SP0350103: tena yūyamito gartāduddharadhvaṃ pitāmahāḥ|| 10|| SP0350110: pitara ūcuḥ| SP0350111: na vayaṃ tapasā śakyā na yajñenāpyato 'nyathā| SP0350112: gartādasmātsamuddhartuṃ yadbrūmastatkuruṣva naḥ|| 11|| SP0350121: apatyaṃ guṇasaṃyuktamutpādaya tapoyutam| SP0350122: tato vayamito gartānmucyema yadi manyase|| 12|| SP0350130: vipra uvāca| SP0350131: ūrdhvaretāhamityetanmayā vratamudāhṛtam| SP0350132: na dārānāhariṣyāmi tārayiṣye ca vai pitṝn|| 13|| SP0350141: tataḥ sa tāṃstadotsṛjya duḥkhena mahatā vṛtaḥ| SP0350142: jagāma rudraṃ śaraṇaṃ pitaro 'ntarhitāstataḥ|| 14|| SP0350151: pitṛṣvantarhiteṣvevaṃ vāyubhakṣastadā dvijaḥ| SP0350152: kāṣṭhaloṣṭopalībhūto nirucchvāso 'vatiṣṭhata|| 15|| SP0350161: saṃdhāya sa mano rudre niścalaṃ susamāhitaḥ| SP0350162: hṛdayena japanrudrānākāśe samatiṣṭhata|| 16|| SP0350171: tasya pūrṇe tadā māsi vātavarṣamabhūnmahat| SP0350172: sarvasattvapramathanaṃ duḥsahaṃ bhīmaśabdavat|| 17|| SP0350181: tena varṣeṇa mahatā naiva tasyābhavattadā| SP0350182: duḥkhaṃ vāpyathavā bhaṅgaḥ samyagevāvatasthivān|| 18|| SP0350191: atha taṃ bhagavāndevo māse vartati saptame| SP0350192: viṣṇurūpadharo bhūtvā provāca dvijasattamam|| 19|| SP0350201: tuṣṭo 'smi tava bhadraṃ te tapasānena suvrata| SP0350202: varaṃ varaya viprarṣe yaste manasi vartate|| 20|| SP0350211: sukeśastu tato dṛṣṭvā nārāyaṇamupāgatam| SP0350212: abravīcchaṃkarādicche varaṃ na bhavato hyaham|| 21|| SP0350220: viṣṇuruvāca| SP0350221: alametena viprarṣe nirbandhena haraṃ prati| SP0350222: devairapi na śakyo 'sau draṣṭuṃ kimuta mānuṣaiḥ|| 22|| SP0350230: sukeśa uvāca| SP0350231: śaṃkarādeva cakreśa śubhaṃ vā yadi vāśubham| SP0350232: varaṃ kāṃkṣe na ca tvatto na cānyasmātkathaṃcana|| 23|| SP0350241: bhavanto 'pi hi taṃ devaṃ yasmātsarve samāhitāḥ| SP0350242: arcayadhvaṃ stuvadhvaṃ ca tasmācchreṣṭhaḥ sa ucyate|| 24|| SP0350251: tasya taṃ niścayaṃ jñātvā tutoṣa bhagavānharaḥ| SP0350252: uvāca cainaṃ viprendra gaṇapo me bhavākṣayaḥ|| 25|| SP0350261: amaro jarayā tyaktaḥ sarvaduḥkhavivarjitaḥ| SP0350262: aiśvaryeṇa ca saṃyuktaḥ priyo mama puraḥsaraḥ|| 26|| SP0350271: idaṃ ca matkṛtaṃ divyaṃ trikūṭaṃ nāma parvatam| SP0350272: bhavanaiḥ kāñcanairyuktaṃ kāmagaṃ te dadāmyaham|| 27|| SP0350281: yeṣāṃ kṛte ca tvaṃ putra māṃ toṣayitumudyataḥ| SP0350282: te ceme pitaraḥ sarve suputreṇa tvayānagha| SP0350283: tāritā narakādghorādgaṇeśatvamupasthitāḥ|| 28|| SP0350291: kiṃkarāste bhaviṣyanti nityaṃ duḥkhavivarjitāḥ| SP0350292: gaṇeśvarāstavaiveme bhaviṣyanti vaśānugāḥ|| 29|| SP0350301: sukeśa iti nāmnā ca prathitastvaṃ bhaviṣyasi| SP0350302: sadā cāṣṭaguṇaiśvaryasamāyuktaścariṣyasi|| 30|| SP0350310: sanatkumāra uvāca| SP0350311: tataḥ sa dṛṣṭvātha pitṝnnarakātsasuhṛjjanān| SP0350312: tīrṇāngaṇeśvaratvena punaḥ pūjyena saṃyutān|| 31|| SP0350321: maheśvaraṃ hṛṣṭamanāḥ śirasā prāñjalirnataḥ| SP0350322: uvāca harṣamāṇāsyastadā vacanakovidaḥ|| 32|| SP0350330: sukeśa uvāca| SP0350331: bhagavangaṇapatvaṃ ca labdhamaiśvaryameva ca| SP0350332: amaratvaṃ tathākṣayyaṃ tathaivājaratā varā|| 33|| SP0350341: pitarastāritāśceme gaṇapāścaiva me kṛtāḥ| SP0350342: nagaśca kāmago hyeṣa labdho me tvatprasādataḥ|| 34|| SP0350351: icchāmi tvāṃ mahādeva somaṃ sapravareśvaram| SP0350352: sadā sumukhamatyarthaṃ sudṛśyaṃ caiva kāmada|| 35|| SP0350360: sanatkumāra uvāca| SP0350361: sa evamukto bhagavānsukeśena mahātmanā| SP0350362: uvācaivamidaṃ sarvaṃ bhaviṣyati gaṇeśvara|| 36|| SP0350371: imaṃ giriṃ samāśritya sahaibhiḥ pravarairvaraiḥ| SP0350372: gaccha sveṣṭāṃ gatiṃ vatsa devānviprāṃśca pālaya|| 37|| SP0350381: visṛjya taṃ mahādevaḥ sukeśaṃ gaṇanāyakam| SP0350382: jagāmādarśanaṃ somaḥ sarveṣāmeva paśyatām|| 38|| SP0350391: sukeśo 'pi girau tasminnagare svargasaṃnibhe| SP0350392: narakāṇāṃ sa tattvārthaṃ pitṝnpapraccha yatnataḥ|| 39|| SP0350400: vyāsa uvāca| SP0350401: kimarthaṃ gaṇapo brahmaṃstānpitṝnparyapṛcchata| SP0350402: kathaṃ ca pitarastatra ācakhyustasya dhīmataḥ|| 40|| SP0350411: etadvistaraśastāta saṃkṣepādvā yathātatham| SP0350412: tvatto 'haṃ śrotumicchāmi hitaṃ sarvasukhāvaham|| 41|| SP0350421: sa evamuktaḥ surasṛksutaḥ prabhurvimānakartā vigataprayojanaḥ| SP0350422: jagāda vākyaṃ suralokabandhanaṃ purākṛtaṃ duṣkṛtasarvanāśanam|| 42|| SP0359999: iti skandapurāṇe pañcatriṃśo 'dhyāyaḥ||