Skandapurāṇa Adhyāya 37 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0370010: sanatkumāra uvāca| SP0370011: tataste pitarastasya pratiṣṭhāṃ svasutaṃ prati| SP0370012: suśarmāṇamiti khyātaṃ kathayāmāsuravyayāḥ|| 1|| SP0370020: pitara ūcuḥ| SP0370021: ayaṃ te janakaḥ putra suśarmā lokaviśrutaḥ| SP0370022: kathayiṣyati tattvena yattvayā samudāhṛtam|| 2|| SP0370030: sanatkumāra uvāca| SP0370031: tataḥ suśarmā viprarṣe tamāmantrya mahāmanāḥ| SP0370032: uvācedaṃ mahāsattvaṃ sukeśaṃ gaṇasattamam|| 3|| SP0370040: suśarmovāca| SP0370041: gaṇeśvareśa śṛṇuyā narakā ye prakīrtitāḥ| SP0370042: durāsadā mahādurgāḥ sarvaprāṇibhayaṃkarāḥ|| 4|| SP0370051: prathamo narakastatra viśruto yamalācalaḥ| SP0370052: dvitīyaḥ śālmalo nāma tṛtīyaḥ kālasūtrakaḥ|| 5|| SP0370061: kumbhīpākaścaturthaśca asipatravano 'paraḥ| SP0370062: tathā vaitaraṇī ṣaṣṭhaḥ saptamaścāpyayoghanaḥ|| 6|| SP0370071: aṣṭamaḥ padma ityeva mahāpadmastathāparaḥ| SP0370072: rauravo daśamaścaiva mahāraurava eva ca|| 7|| SP0370081: dvādaśaśca tamo nāma tamastamatarastathā| SP0370082: ete mahānto narakā ucchrayāśca tathāpare|| 8|| SP0370091: ekaikasyocchrayā hyaṣṭau narakāste 'pi kīrtitāḥ| SP0370092: ucchrayeṣu saviśrāmā yātanā bhavatīśvara| SP0370093: itareṣu tvaviśrāmā viśeṣo hyeṣa kīrtitaḥ|| 9|| SP0370101: teṣāṃ satataduḥkhaṃ tu nṝṇāṃ pāpena karmaṇā| SP0370102: bhedaḥ kṣayācca pāpasya kramasteṣāṃ pravakṣyate|| 10|| SP0370111: pramāṇaṃ tu gaṇeśeśa na śakyaṃ vaktumekaśaḥ| SP0370112: vibhutvātkarmaṇastasya kṣayādantaṃ prapaśyati|| 11|| SP0370121: narako 'titataḥ sarvo nāntaṃ tasya prapaśyati| SP0370122: kṣīṇapāpāḥ prapaśyanti yathā tacchṛṇu me 'vyaya|| 12|| SP0370131: patito narake ghore duṣkṛtī svena karmaṇā| SP0370132: yātyamāno 'tikaruṇaṃ diśamekāṃ prapadyate|| 13|| SP0370141: sa gatvā śīghramadhvānaṃ bahuyojanavistṛtam| SP0370142: bahūnabdānanāsādya tasyāntaṃ vinivartate|| 14|| SP0370151: vinivṛtya tato bhūyo yātyamāno vicetanaḥ| SP0370152: anyāṃ diśaṃ punargatvā tathaiva vinivartate|| 15|| SP0370161: evaṃ sarvā diśo gatvā hyantamaprāpya duḥkhitāḥ| SP0370162: yātyante karuṇaṃ tatra pāpasyānte tataḥ punaḥ|| 16|| SP0370171: prapaśyante parimitaṃ paricchinnaṃ ca sarvaśaḥ| SP0370172: dvāreṇa mahatā yuktaṃ tatastasmādvimucyate|| 17|| SP0370181: evaṃ hi narakāḥ sarve hyanantāścākṣayāvyayāḥ| SP0370182: na teṣāṃ parisaṃkhyānaṃ yojanaiḥ saṃvidhīyate|| 18|| SP0370191: yena kālena tu punarjantuḥ patati duḥkhitaḥ| SP0370192: yathā caitacchṛṇu vibho kathyamānaṃ mayānagha|| 19|| SP0370201: kṛtvā pāpāni karmāṇi kṣayānte duṣṭacetanaḥ| SP0370202: vyādhyādhiyuktaḥ kleśena tyajati svāṃ tanuṃ tataḥ|| 20|| SP0370211: yamadūtairmahāpāśairbaddhvā duḥkhasamīritaḥ| SP0370212: viṣameṇa pathā deva nīyate vikṛtākṛtiḥ|| 21|| SP0370221: ayomayaiḥ kaṇṭakaiśca vidhyamānastatastataḥ| SP0370222: keśāmedhyāsthipaṅkaiśca dahyamānaḥ samantataḥ|| 22|| SP0370231: viṣameṣu ca garteṣu prapatanbhidyate punaḥ| SP0370232: kvaciccopalavarṣeṇa mahatā saṃnikīryate|| 23|| SP0370241: tatra bhinnaśirojānupādabāhūrubandhanaḥ| SP0370242: kṛṣyate yamadūtaiśca punaḥ kaṇṭakibhirdrumaiḥ| SP0370243: pāṭyate bhidyate caiva vallībhiścāvabadhyate|| 24|| SP0370251: evaṃ bahuvidhākārairduḥkhadaiḥ pathibhiḥ prabho| SP0370252: nīyamāno 'vaśaḥ kleśātprāpnoti yamasādanam|| 25|| SP0370261: sa tato yamamaprāpya dūrādeva yamājñayā| SP0370262: citraguptamupāgamya śrāvyate karma yatkṛtam|| 26|| SP0370271: somo 'gnirvaruṇo vāyuḥ sūryaśceti tadā naram| SP0370272: sākṣiṇaḥ sarvajantūnāṃ bruvate karma yatkṛtam|| 27|| SP0370281: ukto vibhāvitaścaiva citraguptena coditaḥ| SP0370282: narake nipatatyārtta ūrdhvapādo hyadhaḥśirāḥ|| 28|| SP0370291: tomaraiścātitīkṣṇāgraiḥ śaraiścātha paraśvadhaiḥ| SP0370292: bhindipālairmudgaraiśca asibhirdīrghavedhanaiḥ|| 29|| SP0370301: parighaiḥ karapatraiśca vajraiṣṭaṅkairhulopalaiḥ| SP0370302: kīlaiśca musalaiścaiva kṣārapiṣṭena caiva hi|| 30|| SP0370311: pradīptaiścāyudhairghorairagnivarṣeṇa cāpyuta| SP0370312: hanyamāno divārātraṃ vinadankaruṇaṃ bahu| SP0370313: varṣāṇāṃ tu sahasreṇa narakaṃ prāpnute 'śubham|| 31|| SP0370321: sa tatra patito bhūyo yātyamānaḥ suduḥkhitaḥ| SP0370322: varṣakoṭīmaviśrāmya nirayāntaṃ prapadyate|| 32|| SP0370331: mahānarakamuktaśca ucchrayāntaramāśritaḥ| SP0370332: śītena vāyunā spṛṣṭaḥ sukhaṃ tatra sa vindati|| 33|| SP0370341: sa taṃ viśrāmamāsādya vismṛto yātanāṃ tadā| SP0370342: muhūrtamāhṛte svapne rākṣasenāpakṛṣyate|| 34|| SP0370351: sa tena kṛṣyamāṇaśca bhūyo duḥkhena cārditaḥ| SP0370352: karuṇaṃ bahudhātīva pravilapyāvatiṣṭhate|| 35|| SP0370361: tato bhūyaḥ samākṛṣya yātanāyāṃ sa rākṣasaḥ| SP0370362: yātayatyeva taṃ jantuṃ saviśrāmaṃ sacetanam|| 36|| SP0370371: tatra varṣasahasraṃ vai yātitaḥ punareva saḥ| SP0370372: anyasminnucchraye ghore yātyate tāvadeva hi|| 37|| SP0370381: evaṃ sa ucchrayānprāpya aṣṭau pāpena karmaṇā| SP0370382: saṃsāraṃ kṛmikīṭādi jantuḥ saṃpratipadyate|| 38|| SP0370391: ye tu gacchanti taṃ ghoraṃ narakaṃ puruṣādhamāḥ| SP0370392: tānahaṃ saṃpravakṣyāmi tava putra samāsataḥ|| 39|| SP0370401: prathamo yo mayā prokto narako yamalācalaḥ| SP0370402: yātyante tatra puruṣā mahānirayagāminaḥ|| 40|| SP0370411: parvatau dvau mahāsattva siṃhavyāghrasamākulau| SP0370412: śarabhebhasamākīrṇau bahusarpasamākulau|| 41|| SP0370421: pakṣibhirvividhākāraiḥ puruṣaiścodyatāyudhaiḥ| SP0370422: vṛkṣairaparṇaiḥ saṃyuktau sūcibhirvajrakaṇṭakaiḥ|| 42|| SP0370431: tayorantaramekaṃ vai samaṃ sūcibhirāvṛtam| SP0370432: ūrdhvābhirvajratuṇḍābhirabhedyābhistathaiva ca| SP0370433: anyataḥ puruṣairghoraiḥ śastrapāṇibhirāvṛtam|| 43|| SP0370441: prākāreṇa ca lohena samantātparivāritau| SP0370442: ākāśe cāpi lohena tau jālena samāvṛtau|| 44|| SP0370451: yātyante tatra puruṣā ye vai striyamanicchatīm| SP0370452: ākramanti parākyāṃ vai kanyādūṣaka eva ca|| 45|| SP0370461: nyāsāpahārakaścaiva tathā māṃsāpahārakaḥ| SP0370462: rasāpahārakaścaiva yaścāpi paradūṣakaḥ|| 46|| SP0370471: indriyagrāmaghātī ca mithyāliṅgī tathaiva ca| SP0370472: mṛgaśvāpadahantā ca pṛṣṭhamāṃsāśinaśca ye|| 47|| SP0370481: vṛthāmāṃsāśino ye ca viṣaṃ ye ca prakurvate| SP0370482: ete narādhamāḥ putra gacchanti yamalācalam|| 48|| SP0370491: yamaleṣu ca jāteṣu yo na kuryānnarādhamaḥ| SP0370492: prāyaścittamaśuddhātmā sa ca taṃ pratipadyate|| 49|| SP0370501: sa prapanno yathoktaistaiḥ puruṣaiḥ samabhidrutaḥ| SP0370502: āyudhaiśchidyamānaśca parvataṃ taṃ prapadyate|| 50|| SP0370511: tatra vyāghraiśca siṃhaiśca śarabhaiḥ sa tarakṣubhiḥ| SP0370512: sarpairviḍālaiḥ patagairayastuṇḍaiśca bhakṣyate|| 51|| SP0370521: tairbhakṣyamāṇo yadi ca vṛkṣaṃ samadhirohate| SP0370522: tatra taiḥ kaṇṭakaistīkṣṇairbhidyate pakṣibhiśca ha|| 52|| SP0370531: atha cetkandarāṃstasya guhāṃ vā yātumicchati| SP0370532: tatrāpi hyagninā dagdho duḥkhārto vinivartate|| 53|| SP0370541: atha cedantaraṃ ghoraṃ tayoḥ saṃpratipadyate| SP0370542: tatra sūcībhirugrābhiḥ pādayorbhidyate naraḥ|| 54|| SP0370551: bhinnaṃ ca taṃ samālakṣya aśaktamapasarpaṇe| SP0370552: samāgamyācalau kṣipraṃ pīḍayetāmatīva hi|| 55|| SP0370561: pīḍyamāno 'calābhyāṃ ca yantreṇekṣuvadāturaḥ| SP0370562: karuṇaṃ krandamānastu yātanāṃ tāṃ samaśnute|| 56|| SP0370571: bhakṣitasyātha bhinnasya viluptasya ca pakṣibhiḥ| SP0370572: dagdhasya ca navaṃ bhūyaḥ śarīramabhijāyate|| 57|| SP0370581: evaṃ sa yātyamāno vai bahūnabdānsuduḥkhitaḥ| SP0370582: dvāraṃ labdhvā viniḥsṛtya ucchrayeṣu nipātyate|| 58|| SP0370591: yamalācalametamugravegaṃ bahupāpasametakarmayogam| SP0370592: śṛṇuyādya abhīkṣṇaśo 'tivegaṃ sa na yāti tamugrapāpayogam|| 59|| SP0379999: skandapurāṇe saptatriṃśo 'dhyāyaḥ||