Skandapurāṇa Adhyāya 41 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0410010: सुशर्मोवाच| SP0410011: अतः परं प्रवक्ष्यामि असिपत्रवनं पुनः| SP0410012: नरकं पापकृद्दुःखं सर्वसत्त्वभयंकरम्|| १|| SP0410021: असिपत्र इति ख्याता वृक्षास्तत्र दुरासदाः| SP0410022: बहवः सुमहाशाखा घनाश्चोच्चाश्च ते भृशम्|| २|| SP0410031: तेषां पत्राणि घोराणि तीक्ष्णान्यसिनिभानि च| SP0410032: आयसेभ्यो विशिष्टानि न च तान्यायसानि हि|| ३|| SP0410041: तैक्ष्ण्यात्तानि विशिष्टानि छेदने च महामते| SP0410042: तैः पत्रैराचिताश्चैव तथा कण्टकिनश्च ते|| ४|| SP0410051: जन्तवस्तत्र रक्षोभिः पापकर्मनिबन्धनाः| SP0410052: वध्यमानासिमुसलैस्तथैवान्यैर्महायुधैः| SP0410053: अग्निना दह्यमानाश्च वृक्षांस्तान्संश्रयन्ति ते|| ५|| SP0410061: तानागतान्समीक्ष्यैव पर्णानि स्म पतन्त्युत| SP0410062: महागुरूणि तीक्ष्णानि विनिकृन्तन्ति तांश्च ह|| ६|| SP0410071: ते निकृत्तशिरोग्रीवा देशात्तस्मात्प्रयान्ति वै| SP0410072: ते गता राक्षसैर्भूयो भूयो वृक्षैर्दुरासदैः|| ७|| SP0410081: यात्यन्ते वर्षकोटीस्तु तत्र पञ्च सुदुःखिताः| SP0410082: ततो विमुक्तास्तेभ्यस्ते उच्छ्रयान्संविशन्ति ह|| ८|| SP0410091: विश्रान्तास्तत्र ते गत्वा उच्छ्रयान्नरकं पुनः| SP0410092: पात्यन्ते विवशा मूढा यावत्पापं क्षयं गतम्|| ९|| SP0410101: ये तु तं नरकं घोरं नरा गच्छन्ति पापिनः| SP0410102: तांस्ते ऽहं संप्रवक्ष्यामि शृणुष्वावहितो द्विज|| १०|| SP0410111: वृक्षं यः पुत्रकृतकं विनाशयति दुर्मतिः| SP0410112: आरामे वाथ ग्रामे वा विक्रीणति च दुर्मतिः|| ११|| SP0410121: निष्पादितं तथा वृक्षमाश्रमे पथि वा पुनः| SP0410122: तडागे वा तथोद्याने देवतायतनेषु वा|| १२|| SP0410131: गृहे प्रपायामथ वा नद्यास्तीरे चतुष्पथे| SP0410132: यत्र वा तत्र वा जातं यो नाशयति दुर्मतिः|| १३|| SP0410141: पादपान्गुल्मवल्लीर्वा क्षुपानथ तृणान्यपि| SP0410142: छायापुष्पफलार्थं हि स्वकार्यकरणाय वा| SP0410143: विनाशयति यो मूढः स च तं प्रतिपद्यते|| १४|| SP0410151: यश्चापहरते मूढः पुष्पाणि च फलानि च| SP0410152: आत्मार्थं कामसंमत्तो न देवपितृकारणात्|| १५|| SP0410161: नदीर्यश्चावरुध्नीयात्कूपान्यश्च प्रपूरयेत्| SP0410162: यश्च पर्णत्वचामर्थे वृक्षं छिन्द्यान्नराधमः| SP0410163: विनाशयेद्वा तं वृक्षं स च तं प्रतिपद्यते|| १६|| SP0410171: यश्च छायां समासन्नाञ्जन्तून्वै संप्रबाधते| SP0410172: स्वस्थानं च समासीनांस्त्रासयेद्वारयेदपि|| १७|| SP0410181: सर्वे ते तं प्रपद्यन्ते सोच्छ्रयं नरकं महत्| SP0410182: उत्तीर्णाश्च ततो भूयः संसारं यान्ति ते ऽशुभाः|| १८|| SP0410191: य इमं शृणुयादतन्द्रितात्मा नरकं पापकृतामशर्मभूतम्| SP0410192: न स तं समुपैति पुण्यकर्मा विदितात्मा ह्यसिपत्रनामधेयम्|| १९|| SP0419999: स्कन्दपुराण एकचत्वारिंशो ऽध्यायः||