Skandapurāṇa Adhyāya 42 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0420010: suśarmovāca| SP0420011: ataḥ paraṃ vaitaraṇīṃ nadīṃ pāpapraṇāśanīm| SP0420012: śṛṇu me 'vahitaḥ putra pāpakarmabhayāvahām|| 1|| SP0420021: nadī vaitaraṇī putra ṭaṅkacchinnataṭāśubhā| SP0420022: keśāsthirudhirāpūrṇā mahākṣārarasā tathā|| 2|| SP0420031: ullumpakairgardabhakairmakaraiḥ kacchapairapi| SP0420032: śiśumāraiśca nakraiśca tantukai rākṣasairapi| SP0420033: mahādaṃṣṭrairmahākāyaiḥ piśitāśaiḥ samākulā|| 3|| SP0420041: asipatraiśca tairvṛkṣaistīrajātaiḥ samāvṛtā| SP0420042: śaivalena ca dīrgheṇa vitānenābhisaṃvṛtā|| 4|| SP0420051: tasyāstīre vanaṃ ghoraṃ śarabharkṣasamākulam| SP0420052: vyāghradvīpisamākīrṇaṃ siṃhebhanarasaṃkulam|| 5|| SP0420061: tatra duṣkṛtakarmāṇastairvyāghrādibhirarditāḥ| SP0420062: tāṃ nadīṃ sumahāghorāṃ pātyante duḥkhitāstataḥ|| 6|| SP0420071: tatra te patitā vatsa tantukaiḥ śaivalena ca| SP0420072: vitānena ca saṃbaddhā bhakṣyante tairjhaṣādibhiḥ| SP0420073: kṣārodakena dahyanto nādayantaśca duḥkhitāḥ|| 7|| SP0420081: varṣakoṭīrbhṛśaṃ tadvai †yāvatpāpasya saṃkṣayaḥ†| SP0420082: tato muktāstūcchrayeṣu pātyante vai punaḥ punaḥ|| 8|| SP0420091: viśrāntāstatra te gatvā ucchrayānnarakaṃ punaḥ| SP0420092: pātyante vivaśā mūḍhā yāvatpāpaṃ kṣayaṃ gatam|| 9|| SP0420101: uttīrṇaḥ socchrayānetānsaṃsāraṃ pratipadyate| SP0420102: tīrṇo 'ntameṣu ca punarnarakeṣu pṛthakpṛthak|| 10|| SP0420111: koṭirekā tu kālasya vardhate hyuttarottaram| SP0420112: ucchrayāṇāṃ tu sarveṣāmekaikasya pṛthakpṛthak| SP0420113: sahasraṃ vardhate putra varṣāṇāṃ vai samāsataḥ|| 11|| SP0420121: ye tu gacchanti taṃ ghoraṃ narakaṃ duṣṭacetasaḥ| SP0420122: śṛṇuṣva tānimānsamyagucyamānānmayānagha|| 12|| SP0420131: saritaṃ yo 'bhiśapate yaścaināmavamanyate| SP0420132: yaśca nagnaḥ praviśati striyaṃ yaścātra gacchati| SP0420133: niṣṭhīvedatha mūtraṃ vā purīṣaṃ vāpyathotsṛjet|| 13|| SP0420141: āpaśca harate yastu kṣetrārāmajanopagāḥ| SP0420142: apāṃ setuharaścaiva taḍāgasya ca bhedakaḥ|| 14|| SP0420151: tathā puṣkariṇīnāṃ ca dūṣako yaśca mānavaḥ| SP0420152: duṣṭāmaduṣṭāmathavā yaśca nārīṃ pradūṣayet|| 15|| SP0420161: padminīṃ yaśca harati nāśayedvāpi durmatiḥ| SP0420162: pathistho vā gṛhe vāpi sārthānāṃ vā bhayaṃkaraḥ| SP0420163: te sarve narakaṃ ghoraṃ prapadyante narādhamāḥ|| 16|| SP0420171: ya imāmaśubhapraṇāśanīṃ śṛṇuyānnityamaśuddhabādhanīm| SP0420172: prayataḥ sa na yāti bhāvanīṃ saritaṃ vaitaraṇīmasaṅginīm|| 17|| SP0429999: skandapurāṇe dvācatvāriṃśo 'dhyāyaḥ||