Skandapurāṇa Adhyāya 43 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0430010: suśarmovāca| SP0430011: ataḥ paraṃ pravakṣyāmi narakaṃ pāpanāśanam| SP0430012: ayoghanamiti khyātaṃ sarvaprāṇibhayaṃkaram|| 1|| SP0430021: yatra te puruṣā ghorā yamābhā yamakiṃkarāḥ| SP0430022: mahābalā mahāsattvāḥ sarve yogeśvarāstathā|| 2|| SP0430031: ayaskārā yathā piṇḍamayaso 'gnipratāpitam| SP0430032: saṃdaṃśenāpi saṃgṛhya sthāpayitvāyase ghane|| 3|| SP0430041: abhighnanti ghanairanyaistathā tatrāpi jantavaḥ| SP0430042: hanyante rākṣasairghoraistarjayadbhiḥ sudāruṇam|| 4|| SP0430051: varṣakoṭīstathā sapta yātitāḥ svena karmaṇā| SP0430052: ucchrayeṣu tathā ghorāṃ yātanāṃ prāpnuvanti te|| 5|| SP0430061: ete ye yānti puruṣāḥ socchrayaṃ narakaṃ mahat| SP0430062: tānahaṃ saṃpravakṣyāmi anirdeśyānnarādhamān|| 6|| SP0430071: pādena hanyātpitaraṃ mātaraṃ pūjyameva vā| SP0430072: anyaṃ kaṃcitstriyaṃ vāpi hastenātha kaśādibhiḥ| SP0430073: tathā pravrajitaṃ caiva agniṃ vāpyatha laṅghayet|| 7|| SP0430081: bālamarthakṛte yaśca mṛtyunā yojayettathā| SP0430082: striyaṃ vātha pumāṃsaṃ vā klībaṃ vānyaṃ narādhamaḥ|| 8|| SP0430091: bhrātṝnyaścātisaṃdhatte dravye kasmiṃścideva hi| SP0430092: pitaraṃ vātha durbuddhirmātaraṃ bhaginīmapi|| 9|| SP0430101: patiryaścaiva bhāryāṃ svāṃ putrāṃścaivātisaṃdhayet| SP0430102: bhāryā patiṃ vā putraṃ vā teṣāṃ sā gatirucyate|| 10|| SP0430111: kīlayedyaśca devārcāstīrthāni ca durātmavān| SP0430112: vidyāḥ śāstrāṇi divyāni teṣāṃ sā gatirucyate|| 11|| SP0430121: ya imaṃ bahupāpayogakāraṇaṃ śṛṇuyānnityamasaukhyasarvadānam| SP0430122: praṇataḥ sa na yāti taṃ bhayānakaṃ narakaṃ durgamayoghanāvatānam|| 12|| SP0439999: skandapurāṇe trayaścatvāriṃśo 'dhyāyaḥ||