Skandapurāṇa Adhyāya 43 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0430010: सुशर्मोवाच| SP0430011: अतः परं प्रवक्ष्यामि नरकं पापनाशनम्| SP0430012: अयोघनमिति ख्यातं सर्वप्राणिभयंकरम्|| १|| SP0430021: यत्र ते पुरुषा घोरा यमाभा यमकिंकराः| SP0430022: महाबला महासत्त्वाः सर्वे योगेश्वरास्तथा|| २|| SP0430031: अयस्कारा यथा पिण्डमयसो ऽग्निप्रतापितम्| SP0430032: संदंशेनापि संगृह्य स्थापयित्वायसे घने|| ३|| SP0430041: अभिघ्नन्ति घनैरन्यैस्तथा तत्रापि जन्तवः| SP0430042: हन्यन्ते राक्षसैर्घोरैस्तर्जयद्भिः सुदारुणम्|| ४|| SP0430051: वर्षकोटीस्तथा सप्त यातिताः स्वेन कर्मणा| SP0430052: उच्छ्रयेषु तथा घोरां यातनां प्राप्नुवन्ति ते|| ५|| SP0430061: एते ये यान्ति पुरुषाः सोच्छ्रयं नरकं महत्| SP0430062: तानहं संप्रवक्ष्यामि अनिर्देश्यान्नराधमान्|| ६|| SP0430071: पादेन हन्यात्पितरं मातरं पूज्यमेव वा| SP0430072: अन्यं कंचित्स्त्रियं वापि हस्तेनाथ कशादिभिः| SP0430073: तथा प्रव्रजितं चैव अग्निं वाप्यथ लङ्घयेत्|| ७|| SP0430081: बालमर्थकृते यश्च मृत्युना योजयेत्तथा| SP0430082: स्त्रियं वाथ पुमांसं वा क्लीबं वान्यं नराधमः|| ८|| SP0430091: भ्रातॄन्यश्चातिसंधत्ते द्रव्ये कस्मिंश्चिदेव हि| SP0430092: पितरं वाथ दुर्बुद्धिर्मातरं भगिनीमपि|| ९|| SP0430101: पतिर्यश्चैव भार्यां स्वां पुत्रांश्चैवातिसंधयेत्| SP0430102: भार्या पतिं वा पुत्रं वा तेषां सा गतिरुच्यते|| १०|| SP0430111: कीलयेद्यश्च देवार्चास्तीर्थानि च दुरात्मवान्| SP0430112: विद्याः शास्त्राणि दिव्यानि तेषां सा गतिरुच्यते|| ११|| SP0430121: य इमं बहुपापयोगकारणं शृणुयान्नित्यमसौख्यसर्वदानम्| SP0430122: प्रणतः स न याति तं भयानकं नरकं दुर्गमयोघनावतानम्|| १२|| SP0439999: स्कन्दपुराणे त्रयश्चत्वारिंशो ऽध्यायः||