Skandapurāṇa Adhyāya 45 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0450010: suśarmovāca| SP0450011: mahāpadmastataścānyo nirayo romaharṣaṇaḥ| SP0450012: yatra te kiṃkarā ghorā yamasya yamasaṃnibhāḥ|| 1|| SP0450021: jantūnāmāyudhaiḥ kuṇṭhairnirghṛṇāḥ pāpakarmiṇām| SP0450022: utkṛtyotkṛtya māṃsāni tebhyo yacchanti vai punaḥ|| 2|| SP0450031: te bhakṣayitvā māṃsāni svāni duṣkṛtakāriṇaḥ| SP0450032: padmapatranibhā jātā dhāmyante 'gnau divāniśam|| 3|| SP0450041: analena ca ghoreṇa dravīkṛtamayaḥ punaḥ| SP0450042: mukhe 'pāvṛtya yacchanti dāruṇā yamakiṃkarāḥ|| 4|| SP0450051: ayomayyastathā nāryo narāścāgnisamaprabhāḥ| SP0450052: samāśliṣyanti saṃgatya dravamāṇāstatastataḥ|| 5|| SP0450061: vṛkṣāśca tatra bahavaḥ supuṣpaphalapatriṇaḥ| SP0450062: tānāśrayanti duḥkhārtā agniṃ varṣanti te 'pi ca|| 6|| SP0450071: śilāśca bahvyastatrānyāstāḥ śliṣyanti yadā ca te| SP0450072: tadā tāścāgnivarṇābhā dahante tānbhṛśaṃ narān| SP0450073: evameṣa mahāpadmo narakaḥ saṃprakīrtitaḥ|| 7|| SP0450081: suvarṇahārī yaścaiva mātṛyāyī ca yo naraḥ| SP0450082: mātā putraṃ ca yo 'bhyeti vedadoṣāvakīrtakaḥ|| 8|| SP0450091: matsarī yaśca durvṛttaḥ śravaṇānāṃ ca pūjakaḥ| SP0450092: vṛṣalo yaḥ śrutiṃ brūyācchṛṇuyādapi vā punaḥ| SP0450093: gṛhṇīyādvāpi durbuddhirbrāhmaṇānvāvamanyate|| 9|| SP0450101: brāhmaṇebhyo rahasyāni āśramāntarajāni ca| SP0450102: yasminnādhikṛto yaḥ syācchṛṇuyādvā paṭheta vā|| 10|| SP0450111: duṣṭaśravaṇanirgranthāstathaivājīvakāśca ye| SP0450112: bhaktastebhyo dvijo yaśca narakaṃ saṃprapadyate|| 11|| SP0450121: yogaṃ parivadedyaśca pitṝnatha pitāmahān| SP0450122: yogeśvarāṃśca durvṛtto yogadharmamathāpi ca| SP0450123: vedavarṇāśramajñāṃśca tannindābhirataḥ śaṭhaḥ|| 12|| SP0450131: hetuko nāstivādī ca sarvastaṃ pratipadyate| SP0450132: tathyamuktaṃ mayā sarvamevametanna saṃśayaḥ|| 13|| SP0450141: evaṃ te yātitāstatra svakarmaphalabandhanāḥ| SP0450142: tataḥ śeṣeṇa saṃbaddhā jāyante kīṭakādiṣu|| 14|| SP0450151: śṛṇuyādya imaṃ vijitya doṣānmatimānnityamalobhamohaśokaḥ| SP0450152: sa tu daivavidhipraveritātmā divamevaiti na yāti taṃ kadācit|| 15|| SP0459999: skandapurāṇe pañcacatvāriṃśo 'dhyāyaḥ||