Skandapurāṇa Adhyāya 47 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0470010: suśarmovāca| SP0470011: mahārauravamanyacca śṛṇu me duṣṭayātanam| SP0470012: yatra dhārāśca toyasya taḍāgāni ca putraka| SP0470013: kārīṣī kanakābhā ca kulyāścāgniprapūritāḥ|| 1|| SP0470021: āyasā bahavaḥ stambhā vṛkṣāśca bahukaṇṭakāḥ| SP0470022: rākṣasā vividhākārāstīkṣṇaśastrāstradhāriṇaḥ|| 2|| SP0470031: tatra pāpena bahunā jantuḥ samabhipāśitaḥ| SP0470032: nipatedvikṛtākāraḥ krandamāno muhurmuhuḥ|| 3|| SP0470041: sa tatra patitaḥ kṣipraṃ rākṣasairbhinnamastakaḥ| SP0470042: kārīṣyāmagnivarṇāyāṃ pacyate bhṛśadāruṇam|| 4|| SP0470051: tataḥ sa tena dāhena duḥkhitaḥ paramārtimān| SP0470052: dāhapraśamanārthāya taḍāge 'bhinimajjate|| 5|| SP0470061: tatra kṣāreṇa kaṣṭena dviguṇaṃ vedanārditaḥ| SP0470062: vegenotthāya vṛkṣaṃ vā stambhaṃ vāpyabhirohati|| 6|| SP0470071: tatra taiḥ kaṇṭakaistīkṣṇairāyasaiścāvatakṣitaḥ| SP0470072: patate hyagnikulyāyāṃ karuṇaṃ bahudhā nadan|| 7|| SP0470081: evaṃ sa yātyamānastu tṛṣārto vilapanbahu| SP0470082: dhārāmāśrayate pātuṃ sāpi tasyāyasaṃ tadā| SP0470083: agnivarṇaṃ vahatyambhastato mūrchārdito mriyet|| 8|| SP0470091: saṃpūrṇayātanaścāpi muktastasmādbhayāvahāt| SP0470092: ucchrayeṣu tadā janturyātyate bhṛśadāruṇam|| 9|| SP0470101: tatra gacchanti rājaghno rājabhāryāvamanyakaḥ| SP0470102: āśāṃ dattvā na dadyādyo yaśca tīrthāvadūṣakaḥ|| 10|| SP0470111: moṣakaḥ sūcakaścaiva strībhṛto yaśca pāpakṛt| SP0470112: agnau gavi ca yo dānaṃ brāhmaṇe vāpi vārayet|| 11|| SP0470121: vikrīṇīyātsvabhāryāṃ yo apatyaṃ vā narādhamaḥ| SP0470122: harate cāgnibhāṇḍāni yogināṃ caiva kiṃcana|| 12|| SP0470131: coragrāhaśca durbuddhirmanuṣyāstasya ye ca ha| SP0470132: brāhmaṇādhikṛtaścaiva dharmādhikṛta eva ca|| 13|| SP0470141: kapilā yasya gauḥ syācca anagnerbrāhmaṇasya ha| SP0470142: mithyāgnihotrī yaścaiva naityake 'pariveṣakaḥ|| 14|| SP0470151: rājaputraharaścaiva durbhikṣaṃ yaśca cintayet| SP0470152: rāṣṭralopaṃ dāralopaṃ dhanalopaṃ ca yo naraḥ| SP0470153: deśasya ḍāmaraṃ caiva satataṃ ya ihecchati|| 15|| SP0470161: ya imaṃ śṛṇuyādabhīkṣṇaśo niyataṃ dharmamatiśca tiṣṭhati| SP0470162: na sa gacchati taṃ bhayāvahaṃ narakaṃ rauravamugrarauravam|| 16|| SP0479999: skandapurāṇe saptacatvāriṃśo 'dhyāyaḥ||