Skandapurāṇa Adhyāya 48 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0480010: suśarmovāca| SP0480011: tamo nāmāparo ghoro narako 'tibhayaṃkaraḥ| SP0480012: tatra so 'bhipatanneva rākṣasairabhihanyate|| 1|| SP0480021: asimudgaraśaktyagrairgadāmusalapaṭṭasaiḥ| SP0480022: bhayadaiḥ parighaiṣṭaṅkairvajrairasiparaśvadhaiḥ|| 2|| SP0480031: anyaiśca vividhākārairhataḥ kruddhaiḥ sunirdayaiḥ| SP0480032: mūrchitastamasā grasto narakaṃ taṃ prapadyate|| 3|| SP0480041: sa dehena vinaṣṭena tamasā mūrchitākṛtiḥ| SP0480042: duḥkhasaṃtatisaṃbaddho yātanāmaśnute bhṛśam|| 4|| SP0480051: yasmātsa tamasā grasta anāśvasto 'tidāruṇam| SP0480052: yātanāmaśnute jantustamastasmātsa ucyate|| 5|| SP0480061: sarvā bahuvidhākārā yātanā yāḥ prakīrtitāḥ| SP0480062: tāstatra samavāpnoti svena pāpena durmatiḥ|| 6|| SP0480071: samāptayātanaścāpi saṃtīrṇaḥ svena karmaṇā| SP0480072: ucchrayeṣu punarjanturyātyate karmabandhanaḥ|| 7|| SP0480081: brahmahā bhrūṇahā caiva surāpo brāhmaṇaśca yaḥ| SP0480082: gavāṃ nipāne yaścaiva pipāsūnāṃ narādhamaḥ|| 8|| SP0480091: vighnaṃ karoti mohāndha āhūya ca kṛśaṃ tathā| SP0480092: brāhmaṇaṃ na dadātyasya arthinaṃ yaśca dūṣayet|| 9|| SP0480101: śāstrāṇi harate yaśca goghno yaśca naraḥ smṛtaḥ| SP0480102: kapilaśca vṛthādṛṣṭirvedadharmārthadūṣakaḥ| SP0480103: nāstikāśca durātmāna ityete taṃ prayānti vai|| 10|| SP0480111: ya imaṃ śṛṇuyāttamomayaṃ tamasā nityamatandritendriyaḥ| SP0480112: na sa yāti tamomayaṃ sadā narakaṃ dāruṇajantuśokadam|| 11|| SP0489999: skandapurāṇe 'ṣṭacatvāriṃśo 'dhyāyaḥ||