Skandapurāṇa Adhyāya 48 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0480010: सुशर्मोवाच| SP0480011: तमो नामापरो घोरो नरको ऽतिभयंकरः| SP0480012: तत्र सो ऽभिपतन्नेव राक्षसैरभिहन्यते|| १|| SP0480021: असिमुद्गरशक्त्यग्रैर्गदामुसलपट्टसैः| SP0480022: भयदैः परिघैष्टङ्कैर्वज्रैरसिपरश्वधैः|| २|| SP0480031: अन्यैश्च विविधाकारैर्हतः क्रुद्धैः सुनिर्दयैः| SP0480032: मूर्छितस्तमसा ग्रस्तो नरकं तं प्रपद्यते|| ३|| SP0480041: स देहेन विनष्टेन तमसा मूर्छिताकृतिः| SP0480042: दुःखसंततिसंबद्धो यातनामश्नुते भृशम्|| ४|| SP0480051: यस्मात्स तमसा ग्रस्त अनाश्वस्तो ऽतिदारुणम्| SP0480052: यातनामश्नुते जन्तुस्तमस्तस्मात्स उच्यते|| ५|| SP0480061: सर्वा बहुविधाकारा यातना याः प्रकीर्तिताः| SP0480062: तास्तत्र समवाप्नोति स्वेन पापेन दुर्मतिः|| ६|| SP0480071: समाप्तयातनश्चापि संतीर्णः स्वेन कर्मणा| SP0480072: उच्छ्रयेषु पुनर्जन्तुर्यात्यते कर्मबन्धनः|| ७|| SP0480081: ब्रह्महा भ्रूणहा चैव सुरापो ब्राह्मणश्च यः| SP0480082: गवां निपाने यश्चैव पिपासूनां नराधमः|| ८|| SP0480091: विघ्नं करोति मोहान्ध आहूय च कृशं तथा| SP0480092: ब्राह्मणं न ददात्यस्य अर्थिनं यश्च दूषयेत्|| ९|| SP0480101: शास्त्राणि हरते यश्च गोघ्नो यश्च नरः स्मृतः| SP0480102: कपिलश्च वृथादृष्टिर्वेदधर्मार्थदूषकः| SP0480103: नास्तिकाश्च दुरात्मान इत्येते तं प्रयान्ति वै|| १०|| SP0480111: य इमं शृणुयात्तमोमयं तमसा नित्यमतन्द्रितेन्द्रियः| SP0480112: न स याति तमोमयं सदा नरकं दारुणजन्तुशोकदम्|| ११|| SP0489999: स्कन्दपुराणे ऽष्टचत्वारिंशो ऽध्यायः||