Skandapurāṇa Adhyāya 49 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0490010: suśarmovāca| SP0490011: tamastamataraṃ ghoraṃ narakaṃ śṛṇu me punaḥ| SP0490012: prakāśo yatra naivāsti naiva dṛṣṭiḥ pravartate|| 1|| SP0490021: patanneva narastatra visaṃjñaḥ kriyate 'śubhaḥ| SP0490022: rākṣasairvikṛtākāraistamastena sa cocyate|| 2|| SP0490031: tatrāsau patito mūḍho vahninā dahyate bhṛśam| SP0490032: mṛto vegādutthitaśca dṛṣṭihīno vicetanaḥ| SP0490033: chidyate bhidyate caiva rākṣasaiḥ krūrakarmabhiḥ|| 3|| SP0490041: tasmādapi tathaivārtaḥ so 'nyaṃ deśaṃ prapadyate| SP0490042: tatrāpi nigṛhītastaiḥ paśumāreṇa vadhyate|| 4|| SP0490051: tato bhūyaśca kūpeṣu kṣipto durgeṣvacetanaḥ| SP0490052: nimagnaścāgnikārīṣyāṃ niṣkūjanso 'bhijāyate|| 5|| SP0490061: evaṃ sa yātanā bahvīstvanubhūya suduḥkhitaḥ| SP0490062: narakāntamanuprāpya ucchrayeṣvabhipātyate|| 6|| SP0490071: garbhapātanakāraśca rājyakāmaśca yo bhavet| SP0490072: ihaivānarhamāno 'sau bhṛtyo rājavadhe rataḥ|| 7|| SP0490081: anācāryaśca yaḥ karma ācāryāṇāṃ prapadyate| SP0490082: śāstravidyauṣadhīnāṃ ca gadānāmagadaiḥ saha| SP0490083: yo vināśayitā kaścidyaḥ praśaṃsati dānavān|| 8|| SP0490091: upadeśaṃ ca yo dveṣādācāryo na prayacchati| SP0490092: sa yāti narakaṃ ghoraṃ dustaraṃ taṃ tamomayam|| 9|| SP0490101: kṛtaghnaṃ tu samādāya narakāḥ sarva eva te| SP0490102: yamaṃ praṇamya bruvate saha tairyamakiṃkaraiḥ|| 10|| SP0490111: bhagavanna vayaṃ śaktāḥ pāpasyāsya vināśane| SP0490112: upāyamanyaṃ paśyasva prasādaṃ kuru naḥ prabho|| 11|| SP0490121: sa evamukto bhagavānyamaḥ pretādhipastadā| SP0490122: sarvadharmārthakuśalānpṛcchate ṛṣisattamān|| 12|| SP0490131: bhagavantaḥ kathaṃ tvasya kṛtaghnasya durātmanaḥ| SP0490132: niṣkṛtiḥ sumahāghorādbhavetpāpasya karmaṇaḥ|| 13|| SP0490141: tataste ṛṣayaḥ sarve dṛṣṭvā dīrgheṇa cakṣuṣā| SP0490142: yamaṃ dharmabhṛtāṃ śreṣṭhamidaṃ vai bruvate vacaḥ|| 14|| SP0490151: brahmaghne ca surāpe ca core bhagnavrate tathā| SP0490152: niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ|| 15|| SP0490161: tataḥ sa bhagavāndevo mārtaṇḍatanayo varaḥ| SP0490162: narakebhyo dadātyājñāṃ sarve yūyamimaṃ naram| SP0490163: śodhayiṣyatha gacchadhvaṃ naikā hyasya gatiḥ smṛtā|| 16|| SP0490171: tataste tasya vacanānnarakāḥ pāpakarmiṇam| SP0490172: sarveṣvevānupūrveṇa yātayantyatidāruṇam|| 17|| SP0490181: bhartṛpiṇḍāpahartā ca pitṛpiṇḍāpahārakaḥ| SP0490182: tasmādgṛhītvā vidyāṃ ca dakṣiṇāṃ yo na yacchati|| 18|| SP0490191: puṣṭaśca yaḥ svaṃ nānveti yaśca taṃ ghātayennaraḥ| SP0490192: kṛtasya doṣaṃ vadati sakāmaṃ na karoti ca| SP0490193: na smarecca kṛtaṃ yastu āśramānyaśca dūṣayet|| 19|| SP0490201: na puṣṇāti tathā vāhānāśritāṃścopakāriṇaḥ| SP0490202: bhṛtyāṃśca karmaniratāṃstathaiva hitakāriṇaḥ| SP0490203: bhāryākarmakarīṇāṃ ca narmāṇi vadate ca yaḥ|| 20|| SP0490211: na dattaṃ na hutaṃ kiṃ cidamuṣminniti yo vadet| SP0490212: sarvāṃstānṛṣibhiḥ sārdhaṃ kṛtaghnānabravīnmanuḥ|| 21|| SP0490221: kṛtaghnaśca śaṭhaścaiva nāstiko 'cchinnasaṃśayaḥ| SP0490222: etānsarve 'bhigacchanti ya ete kīrtitā mayā|| 22|| SP0490231: utpādakopanetā ca yaśca vidyāṃ prayacchati| SP0490232: bhayatrātānnadātā ca pañcaite pitaraḥ smṛtāḥ|| 23|| SP0490241: yasteṣāṃ doṣavaktā ca abhyasūyaka eva ca| SP0490242: tathā drohapravṛttaśca saṃtyajettānnarādhamaḥ|| 24|| SP0490251: mitradhrugyaśca duṣṭātmā tasya randhrāvakīrtakaḥ| SP0490252: kṛtopakāriṇe pūrvaṃ na karoti priyaṃ ca yaḥ|| 25|| SP0490261: ete sarve narā duṣṭāḥ sarva evāśubhe ratāḥ| SP0490262: narakānsaṃprapadyante baddhāḥ pāpena karmaṇā|| 26|| SP0490271: ete sarve mayā proktā mahānirayagāminaḥ| SP0490272: ucchrayāneva gacchanti ye 'nye pāpakṛto janāḥ|| 27|| SP0490281: ya imaṃ tāmasaṃ ghoraṃ śṛṇuyādvā paṭheta vā| SP0490282: adharmācca nivarteta sa gacchedbrahmaṇaḥ padam|| 28|| SP0499999: skandapurāṇa ekonapañcāśattamo 'dhyāyaḥ||