Skandapurāṇa Adhyāya 53 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0530010: व्यास उवाच| SP0530011: देवी भगवती सा हि हिमवत्तनयाव्यया| SP0530012: कियन्तं कालमचरत्तपः परमदुश्चरम्|| १|| SP0530021: कथं लब्धवती चापि वरं वरशतारणी| SP0530022: एतदिच्छामि कथितं सर्वं वै विप्रसत्तम|| २|| SP0530030: सनत्कुमार उवाच| SP0530031: शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम्| SP0530032: प्रयता प्राञ्जलिर्भूत्वा समाधाय मनस्तथा|| ३|| SP0530041: दिवाकरे ऽभिसंधाय चक्षुश्च मन एव च| SP0530042: तस्थौ वृक्षावबद्धेव दार्वर्चानिमिषेक्षणा|| ४|| SP0530051: सुवर्चलेव सादित्यमीक्षती पर्यवर्तत| SP0530052: एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह|| ५|| SP0530061: दिव्यं वर्षसहस्रं सा निश्चलोपलवत्स्थिता| SP0530062: व्याघ्रद्वितीया रुद्राणी तपोयुक्ता शुभव्रता|| ६|| SP0530071: न चास्या ग्लानिरभवन्न बलक्षय एव वा| SP0530072: पूर्ववच्च हि सा देवी तपसैवावतिष्ठति|| ७|| SP0530081: तस्यास्तपःप्रभावेन सर्वं सस्थाणुजङ्गमम्| SP0530082: अभावोपहतं यद्वज्जगदार्तं व्यतिष्ठत|| ८|| SP0530091: नातिदीप्तो ऽभवत्सूर्यश्चन्द्रमा न प्रकाशते| SP0530092: ज्योतींषि तिमिराण्यासन्व्योम्नि सिद्धा न यान्ति च|| ९|| SP0530101: मम्लुश्च देवमाल्यानि विमानानि च पेतिरे| SP0530102: स्वर्गे ऽपि न सुखं तेषामौत्सुक्यं चापि जायते|| १०|| SP0530111: धूमायन्ति दिशः सर्वास्त्रैलोक्यं चैव कृत्स्नशः| SP0530112: विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च|| ११|| SP0530121: मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः| SP0530122: पन्नगा नकुलाश्चैव एकस्थाः संचरन्त्युत|| १२|| SP0530131: ततो देवाः समागम्य ऊचुः सर्वे परस्परम्| SP0530132: विपर्ययो ऽयं त्रैलोक्ये अकस्मात्सम्प्रदृश्यते| SP0530133: कारणं महदत्रास्ति नेदं निष्कारणं भवेत्|| १३|| SP0530141: तस्माद्वयमजानन्त एतं सर्वं विपर्ययम्| SP0530142: किं तिष्ठामः समुद्विग्ना गच्छामो ब्रह्मणो ऽन्तिकम्|| १४|| SP0530151: इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः| SP0530152: वैराजभवनं गत्वा ब्रह्माणं सम्प्रणेमिरे|| १५|| SP0530161: पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः| SP0530162: पृष्टास्तेनागमे हेतुमूचुर्हृच्छोकपीडिताः|| १६|| SP0530171: भगवंल् लोकतत्त्वज्ञ सर्वप्रत्यक्षदृग्विभो| SP0530172: लोको ऽयं विपरीतो ऽद्य किमर्थं शंस नः प्रभो|| १७|| SP0530181: तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित्| SP0530182: उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः|| १८|| SP0530191: एषा हैमवती देवी रुद्राणी लोकधारणी| SP0530192: तपश्चरति युक्तात्मा योगमास्थाय निश्चलम्|| १९|| SP0530201: अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना| SP0530202: वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम्|| २०|| SP0530211: तपश्चरत्या योगेन तस्यैष तपसः सुराः| SP0530212: प्रभावो येन लोकानां विपरीतत्वमागतम्|| २१|| SP0530220: देवा ऊचुः| SP0530221: यदि तस्याः प्रभावेन महोत्पातभयं त्विदम्| SP0530222: अतो भूयो दहेल्लोकांस्तस्मात्तां संनिवारय|| २२|| SP0530231: सा हि देवी तपोयुक्ता अतो भूयो विभावरी| SP0530232: लोकानिमान्सहास्माभिर्दहेदपि न संशयः|| २३|| SP0530241: तस्माल्लोकहितार्थाय अस्माकं वचनादपि| SP0530242: तथा कुरु यथा साध्वी विनिवर्तति शोभना|| २४|| SP0530250: ब्रह्मोवाच| SP0530251: एवं भवतु गच्छध्वं निर्वृता भवतानघाः| SP0530252: वरप्रदानेनेष्टेन रुद्राणीं स्थापयाम्यहम्|| २५|| SP0530261: गतेष्वथ तु देवेषु ब्रह्मा लोकपितामहः| SP0530262: विमानं काञ्चनं शुभ्रं वेदिकाशतसंकुलम्|| २६|| SP0530271: किङ्किणीजालसंनद्धं मुक्तादामावभासितम्| SP0530272: इन्द्रनीलमयैः स्तम्भैर्जालैर्जाम्बूनदैस्तथा|| २७|| SP0530281: घण्टाभिर्विश्वरूपाभिः समन्तात्परिवारितम्| SP0530282: वज्रनीलेन्द्रवैडूर्यमहानीलादिभासितम्|| २८|| SP0530291: स्तूपिकाभिश्च योग्याभिः स्फटिकाङ्काभिरावृतम्| SP0530292: सर्वलोकमयं तद्वै स्वयं देवेन निर्मितम्|| २९|| SP0530301: पञ्चभूतमयं तद्धि प्रकृतिस्थमथापि च| SP0530302: शब्दादिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत्|| ३०|| SP0530311: मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम्| SP0530312: विंशतिर्वेदिकाश्चात्र विमानं तन्महाप्रभम्|| ३१|| SP0530321: शतार्धलक्षणैर्दिव्यैर्मणिजातैस्तथाचितम्| SP0530322: आसनैर्बहुभिर्युक्तं लोकस्थानैः समन्ततः|| ३२|| SP0530331: आरुरोह विमानं तं ब्रह्मा स मुनिभिः सह| SP0530332: वेदैः सह तथा चापि मन्त्रैः सर्वैस्तथैव च|| ३३|| SP0530341: मध्ये तस्यासनं दिव्यं स्वर्णपद्मोपगं दृढम्| SP0530342: उपोपविष्टस्तत्रासौ ब्रह्मा लोकपितामहः|| ३४|| SP0530351: तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा| SP0530352: ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च पश्चिमे| SP0530353: उत्तरे सामवेदस्तु अग्रतो ऽथर्वणस्तथा|| ३५|| SP0530361: प्रायश्चित्तानि धर्माश्च तपांसि विविधानि च| SP0530362: दानानि च विचित्राणि क्रतवः सेष्टयस्तथा|| ३६|| SP0530371: तथा व्याहृतयः पुण्यास्तथा लोकाश्च सर्वशः| SP0530372: पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः|| ३७|| SP0530381: लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च| SP0530382: भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः|| ३८|| SP0530391: मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः| SP0530392: ऋभुः सनातनश्चैव विराजश्च महातपाः|| ३९|| SP0530401: पितरश्चैव देवाश्च ब्रह्मणो ये प्रसूतयः| SP0530402: पृथिवी वायुराकाशमापो ज्योतिस्तथैव च|| ४०|| SP0530411: एते चैव यथोद्दिष्टाः सागरा दिश एव च| SP0530412: विद्याश्च धर्मकाराश्च अग्रतस्ते ऽवतस्थिरे|| ४१|| SP0530421: ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा| SP0530422: कमण्डलुश्च तस्यासीत्पार्श्वयोरुभयोरपि|| ४२|| SP0530431: यज्ञोपवीतं श्रीमच्च ओंकारश्च तथाग्रतः| SP0530432: अक्षसूत्रं च योगं च जप्यं चैवाग्रतः स्थिताः| SP0530433: स्वाहा स्वधा वषट्चैव अग्निश्चैतानि पार्श्वतः|| ४३|| SP0530441: यमाश्च नियमाश्चैव साधनानि बहूनि च| SP0530442: धर्मस्यैतानि सर्वाणि पार्श्वस्थान्यभवंस्ततः|| ४४|| SP0530451: दया कृपाथ दानं च श्रद्धा चैव ह्रिया सह| SP0530452: ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वतः|| ४५|| SP0530461: ततो देवाश्च ये केचिद्ब्रह्मलोकनिवासिनः| SP0530462: सर्वे समधिरुह्याशु समन्तादवतस्थिरे|| ४६|| SP0530471: एवं तेषु विमानं तं समारूढेषु सर्वशः| SP0530472: सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत्|| ४७|| SP0530481: तच्चोदितं योगविदग्रगामिना महाविमानोत्तमसर्वगामिना| SP0530482: ययौ प्रभावेन मनोनुगामिना यथा मनः सर्वसृजेव हेतुना|| ४८|| SP0539999: इति स्कन्दपुराणे त्रिपञ्चाशो ऽध्यायः||