Skandapurāṇa Adhyāya 55 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0550010: sanatkumāra uvāca| SP0550011: atha taṃ sahasāyātamapaśyatsācalātmajā| SP0550012: ṛṣibhistairmahābhāgaiḥ samantātparivāritam| SP0550013: raśmibhistejasāṃ yoniṃ madhyāhna iva bhāskaram|| 1|| SP0550021: sā tamarghyeṇa pādyena madhuparkeṇa caiva ha| SP0550022: pūjayāmāsa rudrāṇī caturvaktramupāgatam|| 2|| SP0550030: brahmovāca| SP0550031: lokasya jananī bhūtvā dhārayitvā jagattathā| SP0550032: kimidaṃ tapasā bhūyo lokaṃ dagdhumihecchasi|| 3|| SP0550041: mā sṛṣṭvā jagadetattvaṃ tapasyantī vināśaya| SP0550042: buddhvaivaṃ dhārayasvemaṃ lokaṃ devi namastava|| 4|| SP0550051: tvatto rudreṇa loko 'yamahaṃ caiva purānaghe| SP0550052: sṛṣṭāḥ sma varade devi mā naḥ kṛtvā vināśaya|| 5|| SP0550061: tapasā tava rudrāṇi jagatsthāvarajaṅgamam| SP0550062: tapyate grīṣmamadhyāhne jalātpadmamivoddhṛtam|| 6|| SP0550071: kiṃ vā te hṛdaye devi yadyapi syātsuduṣkaram| SP0550072: varaṃ vṛṇīhi śarvāṇi dātāsmi himavatsute|| 7|| SP0550080: devyuvāca| SP0550081: varado 'si yadīśāna mama deva caturmukha| SP0550082: ayaṃ bhakto 'nuraktaśca mama nityaṃ priyaḥ prabho|| 8|| SP0550091: vyāghrasya tāvadyacchasva tato dāsyasi me varam| SP0550092: adya varṣasahasraṃ vai sthitasyāsya mamāgrataḥ|| 9|| SP0550101: dhyāyato 'nimiṣasyaiva stabdhakarṇasya lokapa| SP0550102: asmai datsva varaṃ deva nāsmi tāvadvarārthinī|| 10|| SP0550110: brahmovāca| SP0550111: eṣa tiryagdurātmā ca tvāṃ bhakṣayitumāgataḥ| SP0550112: nāsya śuddhaṃ mano devi krūro 'yaṃ pāpacetanaḥ| SP0550113: paśyainaṃ duṣṭamanasaṃ nāsya śreyo manastvayi|| 11|| SP0550120: sanatkumāra uvāca| SP0550121: atha sā tadvacaḥ śrutvā rudrāṇī lokabhāvanī| SP0550122: divyena cakṣuṣāpaśyadajñānātkṛtasāhasam|| 12|| SP0550131: atyantabhaktaḥ pūrvaṃ me jātidoṣeṇa dūṣitaḥ| SP0550132: viditārthā tato bhūtvā uvāca himavatsutā|| 13|| SP0550141: bhagavanko hi lokeṣu tiryaktve sati niścalaḥ| SP0550142: stabdhakarṇekṣaṇo divyamaho 'pyekamabhojanaḥ|| 14|| SP0550151: avatiṣṭheta kiṃ yo 'yaṃ sahasramavatiṣṭhata| SP0550152: varṣāṇāṃ sumahātejā nāyaṃ tiryaksusaṃskṛtaḥ|| 15|| SP0550161: bhavatvayaṃ duṣṭacetā aduṣṭo vā mahābalaḥ| SP0550162: mamānugrāhya ityevaṃ varo hyasmai pradīyatām|| 16|| SP0550170: sanatkumāra uvāca| SP0550171: tataḥ sa bhagavāndevaścaturvaktraḥ pitāmahaḥ| SP0550172: uvāca vacanaṃ devīmṛṣīṇāṃ śṛṇvatāṃ tadā|| 17|| SP0550181: āryāṇāṃ dasyavo 'pīha saṃsargātsiddhimāpnuyuḥ| SP0550182: yathāyaṃ krūrakarmāpi siddhiṃ yāsyatyanuttamām|| 18|| SP0550191: tasmādāryāḥ sadā sevyā nityaṃ pāpakṛtāpi hi| SP0550192: siddhimeti naraḥ kṣipramapāpānāṃ samīpagaḥ|| 19|| SP0550201: anugrāhyastavānindye pāpo 'yaṃ duṣṭacetanaḥ| SP0550202: ato 'smai brūhi deveśe varo yastava rocate|| 20|| SP0550210: devyuvāca| SP0550211: amaro jarayā tyakta akṣayaścāvyayastathā| SP0550212: mahāyogabalopeto mahadaiśvaryasaṃyutaḥ| SP0550213: gaṇeśvaro mameṣṭaśca bhavatveṣa yadicchasi|| 21|| SP0550220: brahmovāca| SP0550221: evaṃ bhavatu bhadraṃ te sarvametadbhaviṣyati| SP0550222: pañcālasya ca yakṣo 'yaṃ pratīhāro 'bhavatpurā|| 22|| SP0550231: tvayā mayā ca yadyasya kṛteyaṃ nandirīdṛśī| SP0550232: tasmādgamiṣyati khyātiṃ somanandīti nāmataḥ|| 23|| SP0550241: yaścainaṃ kīrtayeddurge kāntāreṣu bhayeṣu ca| SP0550242: śārdūlasiṃhadvīpibhyo na bhayaṃ tasya jāyate|| 24|| SP0550251: vada tvamapi ceśāni yaste priyamanorathaḥ| SP0550252: yāvaddadāni sarvaṃ te niyogātparameśvarāt|| 25|| SP0550260: devyuvāca| SP0550261: icchāmi bhagavandivyaṃ varṇaṃ kanakasaprabham| SP0550262: gaurīti loke khyātā ca bhaveyaṃ kamalodbhava|| 26|| SP0550270: brahmovāca| SP0550271: evamastu jaganmātaryadicchasi mahāmate| SP0550272: anyaṃ varaya bhadraṃ te varaṃ yatpradadāni te|| 27|| SP0550281: mahaddhīdaṃ tapastaptaṃ bhavatyā lokabhāvanam| SP0550282: nānurūpo varastasya tasmādanyo 'pi mṛgyatām|| 28|| SP0550290: devyuvāca| SP0550291: icchāmi bhagavanputraṃ sarvadharmabhṛtāṃ varam| SP0550292: mahābalaṃ mahotsāhaṃ sarvalokanamaskṛtam|| 29|| SP0550300: brahmovāca| SP0550301: putraste bhavitā devi mahāyogabalānvitaḥ| SP0550302: ajeyaḥ sarvabhūtānāmaṣṭaiśvaryaguṇānvitaḥ|| 30|| SP0550311: jetā hantā tathādeṣṭā ajaro 'vadhya eva ca| SP0550312: anāveśyaśca satataṃ sarveṣāṃ prāṇināṃ varaḥ|| 31|| SP0550321: sadābālo 'tha subhago dharmajño dharmavatsalaḥ| SP0550322: devabrāhmaṇagoptā ca vidvānsarvajña eva ca|| 32|| SP0550331: brahmaṇyaśca śaraṇyaśca devadviṭsaṃghahā tathā| SP0550332: ayonijo mahātejā lokānāṃ sukhakṛcca hi| SP0550333: śanairetaduvācāsau tataśca virarāma ha|| 33|| SP0550340: sanatkumāra uvāca| SP0550341: varānsa dattvā deveśaḥ kṛtvā cābhipradakṣiṇam| SP0550342: vimānaṃ taṃ samāruhya svaṃ lokamagamattadā|| 34|| SP0550351: rudrāṇyapi gate tasminsomanandipuraḥsarā| SP0550352: sthitākāśaṃ samāsthāya rohiṇīva budhānugā|| 35|| SP0550361: mantrānugeva gāyatrī jayantena śacī yathā| SP0550362: tathā sā bhāti rudrāṇī somanandipuraḥsarā|| 36|| SP0550371: ya imaṃ paṭhate sadā vipaścitpuruṣaḥ prātaratandrito hi kaścit| SP0550372: kurute nabhayaṃ hi somanandī varadastasya haraśca somanandī|| 37|| SP0559999: iti skandapurāṇe pañcapañcāśo 'dhyāyaḥ||