Skandapurāṇa Adhyāya 57 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0570010: सनत्कुमार उवाच| SP0570011: चत्वारस्ते तु शप्तारः खगाः स्वच्छन्दतः पुनः| SP0570012: यायावरस्य विप्रस्य सुता जज्ञे महात्मनः|| १|| SP0570021: तेषु जातेषु विप्रो ऽसावक्लेशेन महातपाः| SP0570022: वृत्तिं समानयामास तेषां भाग्यपुरःसरः|| २|| SP0570031: चीर्णवेदव्रतास्ते तु वेदान्साङ्गानधीत्य च| SP0570032: योगमेवाभ्यसेवन्त तन्निष्ठास्तत्परायणाः|| ३|| SP0570041: इतरे ऽपि त्रयो व्यास कर्मणा स्वेन चोदिताः| SP0570042: प्रत्यपद्यन्त तज्जन्म यत्पुरा तैर्विचिन्तितम्|| ४|| SP0570051: एको ऽणुहस्य पुत्रो ऽभूद्द्वितीयस्तत्पुरोधसः| SP0570052: तृतीयः सचिवस्याथ त्रयस्ते जन्म तद्गताः|| ५|| SP0570061: त्रयो ऽग्नय इवासंस्ते लोकास्त्रय इवाथवा| SP0570062: अवर्धन्त महात्मानस्त्रयस्ते सागरा इव|| ६|| SP0570071: तेषामवाप्तविद्यानां योग्यानां स्वे च कर्मणि| SP0570072: पितरः स्वानि कर्माणि प्रददुर्हृष्टमानसाः|| ७|| SP0570081: अणुहः प्रददौ राज्यं ब्रह्मदत्ताय पुष्कलम्| SP0570082: कीर्तिमत्या च सहितस्ततो वनमगाच्च सः|| ८|| SP0570091: पुरोधा धृतरातस्तु पुत्रं स्वे कर्मणि प्रभुः| SP0570092: स्थापयित्वा जगामाथ पञ्चालं संशितव्रतः|| ९|| SP0570101: सचिवो ऽपि सुधन्वा तु ब्रह्मधन्वानमच्युतम्| SP0570102: पुत्रं स्वे कर्मणि स्थाप्य जगाम सह भार्यया|| १०|| SP0570111: गतेषु तेषु स्वांल् लोकान्ब्रह्मदत्तः प्रतापवान्| SP0570112: पञ्चालब्रह्मधन्वाभ्यां सह राज्यं चकार ह|| ११|| SP0570121: प्रशासतस्तथा राज्यं यजतो भुञ्जतश्च ह| SP0570122: जग्मुः सुखेन बहुलाः समाः सुकृतिनस्तथा|| १२|| SP0570131: अथ कालेन महता सभार्यः ससुहृज्जनः| SP0570132: तस्थौ स वेश्मनि सुखं कुबेर इव पुष्पके|| १३|| SP0570141: ततः सर्वरुतं ज्ञात्वा पिपीलं कामकारणात्| SP0570142: पिपीलिकायाश्चाटूनि कुर्वाणं सो ऽनुपश्यत|| १४|| SP0570151: स तु ज्ञात्वा विनिश्चिन्त्य कृमियोनावपीदृशम्| SP0570152: विवृतं शब्दवच्चैव हासमुत्सृजतानघः|| १५|| SP0570161: तत्तस्य हसितं दृष्ट्वा पत्नी नीलोत्पलेक्षणा| SP0570162: चुकोप किमिदं मे ऽद्य विकृतं लक्षितं त्वया|| १६|| SP0570171: तां स राजा समाविग्नः प्रियां प्राणैर्गरीयसीम्| SP0570172: प्रसादयन्न चैवास्य प्रसीदत शुभानना|| १७|| SP0570181: सा यदा बहु तथ्यं च उच्यमाना न तुष्यति| SP0570182: तदा तस्याः प्रसादार्थे स विष्णुं सम्प्रसादयत्|| १८|| SP0570191: देवं सालवनं गत्वा पञ्चालेन सहैव सः| SP0570192: ब्रह्मधन्वपुरोवाहो रथेन महता महान्|| १९|| SP0570201: तत्रासौ सप्तमे अह्नि विष्णुनाभिविसर्जितः| SP0570202: जगाम नरशार्दूलः कम्पिल्यं स्वं पुरोत्तमम्|| २०|| SP0570211: एतस्मिन्नेव काले तु चत्वारो ब्राह्मणाः शुभाः| SP0570212: योगेन महता युक्ता इदमूचुः परस्परम्|| २१|| SP0570221: वयं कृतार्थाः किंकार्यमिह तिष्ठाम मानुषे| SP0570222: गच्छाम ब्रह्मयोनिं स्वां मुच्यामो ऽस्मान्महाभयात्|| २२|| SP0570231: अवसीदन्ति ते चैव त्रयो ऽस्माकं सहव्रताः| SP0570232: अवबोधयाम तांश्चैव यथा नेयुः पराभवम्|| २३|| SP0570241: ततस्ते पितरं सर्वे प्रणम्योचुर्द्विजातयः| SP0570242: वयं योगेश्वरास्तात सिद्धा वै स्वेन कर्मणा|| २४|| SP0570251: आपृच्छामो गमिष्यामः स्वां योनिं ब्रह्मनिर्मिताम्| SP0570252: त्यक्त्वेमान्मानुषान्देहान्विसर्जय नमस्तव|| २५|| SP0570260: पितोवाच| SP0570261: पुत्रानिच्छन्ति पितरस्तारयिष्यन्ति नो भयात्| SP0570262: भयं तच्चैहिकं पुत्राः परत्र च दुरासदम्|| २६|| SP0570271: ते यूयमृणसंयुक्ता अमुक्त्वा स्वं निबन्धनम्| SP0570272: कथं गच्छथ भद्रं वो नाधर्मं परिपश्यत|| २७|| SP0570280: सुता ऊचुः| SP0570281: वयं योगेश्वरास्तात लोकांस्तुभ्यमनामयान्| SP0570282: प्रयच्छाम न संदेहो येषु गत्वा न शोचसि|| २८|| SP0570291: अस्माभिस्त्वं कथं पुत्रैर्ब्रह्मत्वं नाप्नुयाः पितः| SP0570292: इहापि लोके द्रव्यं ते विधास्यामस्तथा शृणु|| २९|| SP0570301: इमं त्वं पत्रमादाय ब्रह्मदत्तस्य दर्शय| SP0570302: स वाचयन्नेव नृपो वृत्तिं ते संविधास्यति|| ३०|| SP0570310: सनत्कुमार उवाच| SP0570311: प्रभावज्ञस्ततस्तेषां पिता स मुनिपुंगवः| SP0570312: मेने तद्वै तथा सर्वमनुमेने च तान्पुनः|| ३१|| SP0570321: अथासनानि बद्ध्वा ते युक्त्वा जग्मुस्तपोधनाः| SP0570322: ज्योतिर्भूतानपश्यच्च पिता तेषामतिद्युतिः|| ३२|| SP0570331: स तु लेखं समादाय पुत्रान्स्वानभिचिन्तयन्| SP0570332: कम्पिल्यमगमत्तूर्णं दिदृक्षुर्नृपसत्तमम्|| ३३|| SP0570341: स च राजा सालवनादागतः प्राविशत्पुरम्| SP0570342: ब्राह्मणो दूरतश्चास्य तं लेखं समदर्शयत्|| ३४|| SP0570351: निमित्तानि च संलक्ष्य शुभानि स नराधिपः| SP0570352: लेखमानयतेत्युक्त्वा धारयामास तं रथम्|| ३५|| SP0570361: स पुरद्वारसंस्थस्तु रथेन महता तदा| SP0570362: ब्रह्मधन्वधृतच्छत्रः पञ्चालावीजिताननः|| ३६|| SP0570371: गृहीत्वा लेखमव्यग्र अवाचयत तं तदा| SP0570372: श्लोकद्वयं चाप्यभवत्तस्मिंल् लेखे शुभप्रदम्|| ३७|| SP0570381: ये ते गुरुकृताच्छापाद्गोवधेनावपीडिताः| SP0570382: पितृभक्त्याहृतज्ञाना जाताः सर्वे शुभोदयाः|| ३८|| SP0570391: सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ| SP0570392: चक्रवाकाः सरिद्वीपे यूयं तेभ्यो ऽवसीदथ|| ३९|| SP0570400: सनत्कुमार उवाच| SP0570401: श्लोकद्वयं तथा श्रुत्वा त्रयस्ते विषपीतवत्| SP0570402: मोहं तदानुसम्प्राप्य लब्धसंज्ञाविशन्पुरम्|| ४०|| SP0570411: ते प्रविश्य पुरं चैव वेश्म चैवाप्यतन्द्रिताः| SP0570412: इति चेति च संचिन्त्य वनाय दधिरे मनः|| ४१|| SP0570421: सापि पत्नी महाभागा अभिगम्य नराधिपम्| SP0570422: इदमाह मुदा युक्ता राजानं ससुहृज्जनम्|| ४२|| SP0570431: भवान्योगेश्वरो भूत्वा सक्तो भोगेषु सर्वशः| SP0570432: प्रबोधार्थं ततो ऽहं ते क्रोधमाहारयं तदा|| ४३|| SP0570441: जानामि त्वां रुतज्ञं च जानामि त्वां खगं तथा| SP0570442: अतो ऽहं जानती राजन्प्रतिबोधार्थमुद्यता|| ४४|| SP0570451: तस्माद्विप्रमिमं चैव तेषां पितरमव्ययम्| SP0570452: धनेन योजयस्वाद्य पुत्रं राज्ये ऽभिषिच्य च| SP0570453: श्वो गच्छावो वनं राजन्मा कालं प्रतिपालय|| ४५|| SP0570461: राजा तत्सर्वमखिलं कृत्वा पत्न्या सहव्रतः| SP0570462: जगाम वनमुद्दिश्य योगेन च दिवं ययौ|| ४६|| SP0570471: पञ्चालो ऽपि गते तस्मिंस्तपः कृत्वा सुदुश्चरम्| SP0570472: चकार पारणं चैव यक्षत्वं चाप्यवाप ह|| ४७|| SP0570481: ब्रह्मधन्वा च कालेन सुमहात्मा दृढव्रतः| SP0570482: हिमवत्तनयां देवीं तपसा समपश्यत|| ४८|| SP0570491: वरदां तां तदा दृष्ट्वा ब्रह्मधन्वाब्रवीच्छुभाम्| SP0570492: इच्छामि कामरूपित्वं त्वद्भक्तित्वं च नित्यदा|| ४९|| SP0570501: कृच्छ्रं महच्च प्राप्तस्य त्वयैवोद्धरणं ततः| SP0570502: एवमस्त्विति सा चोक्त्वा जगामेष्टां गतिं तदा|| ५०|| SP0570511: ब्रह्मधन्वापि मत्तो ऽभून्मदनेन दुरात्मवान्| SP0570512: स भूत्वा धार्मिकः पूर्वमधर्मेणाभिपीडितः|| ५१|| SP0570521: अभिमेने स कन्याश्च ऋषिपत्नीश्च सर्वशः| SP0570522: भर्तृरूपेण गत्वा च कामेन स विमोहितः| SP0570523: न च कश्चिद्विजानाति तथावर्तन्तमन्तशः|| ५२|| SP0570531: अथ हाल इति ख्यातो मृगचारी महातपाः| SP0570532: तस्य पत्नी सुधर्माभून्नाम्ना रूपवती दृढम्|| ५३|| SP0570541: कथयन्ति हि तां देवाः सिद्धाश्च सह चारणैः| SP0570542: असमा रूपतो ऽन्याभिस्त्रिषु लोकेषु भामिनी|| ५४|| SP0570551: - - - - - - - - - - - - - - - -| SP0570552: न च तस्याः शुभापाङ्ग्या अन्तरं स बुबोध ह| SP0570553: यस्मिन्काले भवेत्तस्या विरहः पतिना सह|| ५५|| SP0570561: स ब्रह्मधन्वा तां श्रुत्वा तथा रूपवतीं सतीम्| SP0570562: पत्यास्या विरहाकांक्षी व्याघ्ररूपं चकार ह|| ५६|| SP0570571: कृत्वा च सुमहद्रूपं विकृतं भैरवं तदा| SP0570572: अत्रासयन्मृगान्व्यास दर्शनेन सुबालिशः|| ५७|| SP0570581: तद्व्याघ्रभयसंत्रस्तं मृगयूथं तदा विभो| SP0570582: मनोनिलवदव्यग्रमदृश्यं सम्प्रपद्यत| SP0570583: मृगैः सह च हालो ऽपि जीवितैषी तदा गतः|| ५८|| SP0570591: सुधर्मा ब्राह्मणी सापि भयाद्व्याघ्रस्य भामिनी| SP0570592: स्त्रीस्वभावाच्च पतिता नान्वगच्छन्मृगव्रजम्|| ५९|| SP0570601: एकाकिनीं च तां दृष्ट्वा ब्रह्मधन्वा दुरात्मवान्| SP0570602: व्याघ्ररूपं समुत्सृज्य तामिदं प्रत्यभाषत| SP0570603: मृदुना सान्त्वयुक्तेन वचसा भयपीडिताम्|| ६०|| SP0570611: मा भीर्भवतु ते भद्रे पतिस्ते ऽहं सुमध्यमे| SP0570612: मृगराजो गतो ऽसौ च समाश्वस मम प्रिये|| ६१|| SP0570621: तं समाश्वस्य सापश्यत्पतिरूपं महायशा| SP0570622: हृदा चाचिन्तयद्दृष्टो मयासौ तैर्मृगैः सह| SP0570623: जीवितैषी पलायन्वै कुतो ऽयं पुनरागतः|| ६२|| SP0570631: देवेन्द्रो मां दुराचारः सदा धर्षत्यतन्द्रितः| SP0570632: सो ऽयं कामयितुं प्राप्तः किं न स्यादन्तरैषिवान्| SP0570633: तस्माद्द्रक्ष्याम्यहं सम्यग्दुष्टं दिव्येन चक्षुषा|| ६३|| SP0570640: सनत्कुमार उवाच| SP0570641: एतस्मिन्नन्तरे सो ऽथ ब्रह्मधन्वा करे ऽग्रहीत्| SP0570642: तामिदं चोचिवान्हृष्टः किं त्वं चिन्तयसे हृदा|| ६४|| SP0570651: न मामालिङ्गसे ऽद्य त्वं मृत्योरास्याद्विनिर्गतम्| SP0570652: ननु ते ऽहं प्रियो भर्ता मा क्रुधो वरवर्णिनि|| ६५|| SP0570661: ततस्तां स तदा दौष्ट्यात्कपोले समजिघ्रत| SP0570662: परिष्वज्य च दुष्टात्मा गात्रैर्गात्राण्यपीडयत्|| ६६|| SP0570671: नीवीं विस्रंसयच्चैव अधरं चापिबद्बलात्| SP0570672: बुबुधे सा च तं दुष्टं कर्मणा तेन शोभना|| ६७|| SP0570680: सुधर्मोवाच| SP0570681: न त्वं मम पतिर्मूढ शक्रस्त्वं नात्र संशयः| SP0570682: उभयोर्मदनस्यास्ति विषमो ऽध्वा सुदुर्मते|| ६८|| SP0570691: स तया त्वेवमुक्तस्तु अवधूतश्च सर्वशः| SP0570692: पपात धरणीपृष्ठे स्वं च रूपं प्रपद्यत|| ६९|| SP0570701: ततः सा क्रोधताम्राक्षी धक्ष्यमाणेव चक्षुषा| SP0570702: निरीक्ष्य वदनं सुभ्रूरिदं वचनमब्रवीत्|| ७०|| SP0570711: ऋषिपत्न्यस्त्वया बह्व्यो व्यंसिता दुष्टचेतसा| SP0570712: न मादृशी त्वया काचिदन्या ह्यासादिता पुरा|| ७१|| SP0570721: इदानीं कर्मणस्तस्य पूर्वमाचरितस्य ते| SP0570722: फलं प्राप्तमिदं पश्य मत्सकाशाद्दुरासदम्|| ७२|| SP0570731: यदेव रूपं कृत्वा तु मृगानत्रासयद्बलात्| SP0570732: विचरिष्यसि तेनैव रूपेण बहुलाः समाः|| ७३|| SP0570741: अशक्तश्चापि हन्तुं त्वं भविता मानुषं क्वचित्| SP0570742: षष्ठे च काले सम्प्राप्ते मृगं भक्ष्यमवाप्स्यसि|| ७४|| SP0570750: सनत्कुमार उवाच| SP0570751: अभिव्याहृत्य तत्क्रूरं शुभाचारा मनस्विनी| SP0570752: जगाम तान्मृगांस्तत्र ततः पतिमपश्यत|| ७५|| SP0570761: सो ऽपि दुःखेन संतप्तो मन्वानस्तां हतेति च| SP0570762: विलपन्नेव तां दृष्ट्वा परिष्वज्येदमब्रवीत्|| ७६|| SP0570771: दिष्ट्या त्वमसि सम्प्राप्ता मृत्योरास्याद्विनिःसृता| SP0570772: कच्चिन्न तेन दृष्टासि मृगराजेन शोभने|| ७७|| SP0570780: सुधर्मोवाच| SP0570781: नासौ मृगेन्द्रो दुर्बुद्धिः को ऽप्यसौ कामरूपवान्| SP0570782: मदर्थे समनुप्राप्तो मया दग्धः पतङ्गवत्|| ७८|| SP0570791: स शापान्मम दुष्टात्मा शार्दूलप्रकृतिं गतः| SP0570792: राजेव शक्तिशापेन सौदासो राक्षसीं तनुम्|| ७९|| SP0570800: सनत्कुमार उवाच SP0570801: तस्यास्तद्वचनं श्रुत्वा हालो धर्मार्थतत्त्ववित्| SP0570802: दिव्येन चक्षुषापश्यद्ब्रह्मधन्वानमच्युतम्| SP0570803: तामुवाच सतीं भार्यामिदं स करुणात्मकः|| ८०|| SP0570811: कृतं दुष्टं त्वयात्रेयि सद्भिः सर्वविगर्हितम्| SP0570812: महतस्तपसस्ते ऽद्य क्षयो ऽयं सुमहान्कृतः|| ८१|| SP0570821: न दुष्यन्ति स्त्रियः साध्वि नद्यो यद्वद्धि जन्तुभिः| SP0570822: न चैव शक्तो धर्मेण संगुप्तां त्वां प्रधर्षितुम्| SP0570823: यथा विषेण संछन्नमन्नं भोक्तुं हि मानवः|| ८२|| SP0570831: अत्र ते वर्तयिष्यामि पुरावृत्तं महातपे| SP0570832: यत्पतिव्रतया पूर्वं कृतं दीप्तेन तेजसा|| ८३|| SP0570841: आसीद्भलन्दलो नाम ऋषिः परमधार्मिकः| SP0570842: विद्वांश्चैव दयावांश्च पृथिवीवद्व्यवस्थितः|| ८४|| SP0570851: ऋग्नामा तस्य भार्याभूद्वासिष्ठी पुण्यलक्षणा| SP0570852: रूपेणाप्रतिमा साध्वी न तस्याः स्त्री समा क्वचित्|| ८५|| SP0570861: पतिव्रता महाभागा सर्वधर्मविदुत्तमा| SP0570862: तस्याः पतिमृते नान्यद्दैवतं भुवि विद्यते|| ८६|| SP0570871: अपश्यन्हि कदाचिद्वै देवास्तां कमलेक्षणाम्| SP0570872: तस्या रूपगुणोन्मत्ता लेभुर्न धृतिमेकशः|| ८७|| SP0570881: न शक्यते च सा प्राप्तुं न दूतीभिर्न कर्मणा| SP0570882: न दानेन न संमानैर्न बलान्न च सेवया|| ८८|| SP0570891: वह्निस्तामग्न्यगारस्थः प्रविष्टामग्रहीच्छुभाम्| SP0570892: न चापि साहमस्मीति न च नास्मीत्यथाब्रवीत्|| ८९|| SP0570901: न क्रोधो नापि दर्पो ऽस्या न च मानो न मत्सरः| SP0570902: तस्याः प्रियमभून्नान्यत्पतिमेवाभ्यचिन्तयत्|| ९०|| SP0570911: विभावसुरपि व्यक्तमियं मामिच्छतीति ह| SP0570912: अभ्युपेत्य नु दुष्टेति भावेन सुरसत्तमः| SP0570913: अथ हित्वा स्वकं देहमदेहः समपद्यत|| ९१|| SP0570921: एवं वै भास्करो वायुर्वरुणश्चन्द्र एव च| SP0570922: सर्वे विदेहाः संवृत्तास्ततस्तां सम्प्रसादयन्|| ९२|| SP0570931: सापि तान्नावदत्किंचित्पुरुषात्माभिशङ्कया| SP0570932: भर्तुश्चाकथयत्सर्वं स तानिदमुवाच ह|| ९३|| SP0570941: इयं पत्नी महाभागा मम सर्वाङ्गसुन्दरी| SP0570942: नेयं कुप्यति युष्माकं जाने ह्यस्या व्रतं शुभम्|| ९४|| SP0570951: मत्तो ऽपि वो भयं नास्ति नाहं कुप्ये कथंचन| SP0570952: मत्प्रसादाद्विदेहापि देहवन्तो भविष्यथ|| ९५|| SP0570961: ततस्ते देहवन्तो वै तुष्टुवुस्तं भलन्दलम्| SP0570962: ऊचुर्वरं वृणीष्वाद्य तुष्टाः स्मस्तव सर्वथा|| ९६|| SP0570971: सोवाच रजसा स्त्रीणां शुद्धिः स्यान्मदनुग्रहात्| SP0570972: मनोवाक्कर्मभिर्मुक्ता व्यवहार्या भवन्तु च| SP0570973: पवित्राः सर्वतः शुद्धा अदुष्टाः स्त्रिय एव हि|| ९७|| SP0570980: हाल उवाच| SP0570981: ततस्ते तं नमस्कृत्य सभार्यं ब्रह्मवादिनम्| SP0570982: जग्मुर्देवाः प्रशंसन्तः सर्वे वह्निपुरोगमाः|| ९८|| SP0570991: एवं त्वमपि धर्मज्ञे नित्यं पतिमनुव्रता| SP0570992: कस्त्वां समर्थो देवो ऽपि स्प्रष्टुमन्यः कुतो जनः|| ९९|| SP0571001: तीर्थभूताः स्त्रियश्चापि न दुष्यन्ति कथंचन| SP0571002: मद्रूपं कृतवान्यस्मात्तस्माच्छापं च नार्हति|| १००|| SP0571011: तस्मात्करिष्ये तस्याहं दुष्टस्यापि हि शोभने| SP0571012: अनुग्रहं धर्मयुक्तं येन श्रेय अवाप्स्यति|| १०१|| SP0571021: व्याघ्रस्यापि प्रिये तस्य स्मृतिर्नित्यं भविष्यति| SP0571022: सर्वकार्येषु धर्मेषु धर्मेण च करिष्यति|| १०२|| SP0571031: यतो ऽस्य कामरूपित्वं येन मत्तः सदा ह्यभूत्| SP0571032: तत एव पुनः श्रेयः प्राप्स्यते मदनुग्रहात्|| १०३|| SP0571040: सनत्कुमार उवाच| SP0571041: स एष व्यास दुष्टात्मा विश्वामित्राश्रमे रतः| SP0571042: अग्रारण्ये सदा ह्यासीद्देव्या गणपतिः कृतः|| १०४|| SP0571051: य इमं तस्य माहात्म्यं धारयेच्छ्रावयीत वा| SP0571052: सततं ब्राह्मणं व्यास योगैश्वर्यमवाप्नुयात्|| १०५|| SP0571061: योगेश्वरत्वं कांक्षद्भिरेतदध्येयमन्तशः| SP0571062: जन्मान्तरं समासाद्य प्राप्नुवन्ति न संशयः|| १०६|| SP0571071: शृणुयाद्य इमं सततं शुचिरेकमना मनुजः| SP0571072: स जहाति-म्-अधर्मकृतं स सुरेन्द्रपुरं व्रजते|| १०७|| SP0579999: इति स्कन्दपुराणे सप्तपञ्चाशो ऽध्यायः||