Skandapurāṇa Adhyāya 59 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0590010: sanatkumāra uvāca| SP0590011: tatastāṃ kauśikīṃ tatra prasthāpya himavatsutā| SP0590012: vireme tapasastīvrātsasnau ca vidhivattadā|| 1|| SP0590021: vasānā vāsasī śukle divyasraganulepanā| SP0590022: pārśvasthamatha saṃvīkṣya provāca varadāsmi te|| 2|| SP0590031: evamuktavatīṃ devīṃ śikharaṃ mūrtimattadā| SP0590032: praṇipatya varaṃ vavre mayi sāṃnidhyamastu te|| 3|| SP0590041: nāma caiva mama khyātiṃ tava nāmnābhilakṣitam| SP0590042: yātu lokeṣu sarveṣu tvatprasādānmaheśvari|| 4|| SP0590051: agniśca varadāṃ vavre mā gāḥ kopaṃ mayīśvari| SP0590052: sadāpuṣpaphalatvaṃ ca vṛkṣāstāṃ tatra vavrire|| 5|| SP0590061: suprasannā bhavāsmākaṃ tvayi bhaktiśca no 'stviti| SP0590062: tatastāṃ vavrire devīṃ sarvāśca paricārakāḥ|| 6|| SP0590071: upāsyamānā bahvībhirdevatābhirgirīndrajā| SP0590072: abhibhūyānyatejāṃsi bhānavīva babhau prabhā|| 7|| SP0590081: hṛdaye 'pi sthitā patyuḥ patau hṛdayasaṃsthite| SP0590082: sā vai girīndratanayā vimuktāsmītyamanyata|| 8|| SP0590091: atha sā tejasāṃ dhāma patiṃ sarvajagatpatim| SP0590092: varadā varadaṃ draṣṭuṃ gamanāyopacakrame|| 9|| SP0590101: namaskṛtā tadvanadevatābhiḥ pradakṣiṇīkṛtya samiddhamagnim| SP0590102: ṛṣīṃstato vandyatamābhivandya janaṃ ca teṣāṃ pratipūjya pūjyā|| 10|| SP0590111: utpapāta tato vyoma sā sārdhaṃ somanandinā| SP0590112: siṃheneva jagaddhātrī gaṇaiḥ parijanena ca|| 11|| SP0590121: viyati jaladavṛndānvikṣipantī svadhāmnā SP0590122: himajalakaṇaśītairvījyamānā marudbhiḥ| SP0590123: girivaratanayā sā patyureva smarantī SP0590124: madanadahanamūrterāśu pārśvaṃ jagāma|| 12|| SP0599999: skandapurāṇa ekonaṣaṣṭitamo 'dhyāyaḥ||