Skandapurāṇa Adhyāya 60 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0600011: athāsau brahmaṇaḥ putraṃ vyāsaḥ prāha kṛtāñjaliḥ| SP0600012: kimarthaṃ kauśikī vindhyaṃ devyā sampreṣitā tadā|| 1|| SP0600021: evamuktastadā dhīmānvyāsena brahmaṇaḥ sutaḥ| SP0600022: yathāvṛttaṃ purā sarvamākhyātumupacakrame|| 2|| SP0600031: ārirādhayiṣurdevīṃ vindhyastepe purā tapaḥ| SP0600032: tatastuṣṭābravīdvindhyaṃ pārvatī varadāsmi te|| 3|| SP0600041: mayi vāso 'stu te nityamevamādityarodhanaḥ| SP0600042: vavre girīndratanayāṃ prāha sā ca tathāstviti|| 4|| SP0600051: svatanuṃ sā dvidhābhūtāmagnerdīptāṃ śikhāmiva| SP0600052: dāhāya dānavendrāṇāṃ prāhiṇotkauśikīmataḥ|| 5|| SP0600061: atha taṃ brahmaṇaḥ sūnumuvāca munisattamaḥ| SP0600062: girirvindhyo mahāprajña kathamādityarodhanaḥ|| 6|| SP0600071: sanatkumāraḥ provāca pṛṣṭo vyāsena dhīmatā| SP0600072: śṛṇu yasmādabhūdvindhyo girirādityarodhanaḥ|| 7|| SP0600081: purā vindhyo 'bravītsūryaṃ kasmāttvaṃ na karoṣi mām| SP0600082: pradakṣiṇaṃ yathā meruṃ kā te 'vajñā mayi prabho|| 8|| SP0600091: pratyākhyātaḥ sa sūryeṇa vindhyo giriravardhata| SP0600092: ruddhvā tasya sthito mārgaṃ tasmādādityarodhanaḥ|| 9|| SP0600101: naṣṭāloke tato loke devāḥ saṃvignacetasaḥ| SP0600102: agastyamupasaṃgamya vākyamūcuḥ samāhitāḥ|| 10|| SP0600111: saviturmārgamāvṛtya girirvindhyo vyavasthitaḥ| SP0600112: taṃ vāraya mahāprājña gatirnaḥ sarvadā bhavān|| 11|| SP0600121: tamagastyo giriṃ gatvā provācetthaṃ mahātapāḥ| SP0600122: yāsyāmi dakṣiṇāmāśāṃ panthānaṃ dehi parvata|| 12|| SP0600131: yāvatpratinivarteyaṃ tāvacca sthātumarhasi| SP0600132: tataḥ prabhṛti caiveha nābhūdāgamanaṃ muneḥ|| 13|| SP0600141: atha papraccha taṃ vyāsaḥ pitāmahasutaṃ prabhum| SP0600142: kauśikī prahitā vindhyaṃ dānavānāṃ vināśane|| 14|| SP0600151: ke te kasya kimarthaṃ vā kauśikyā dānavā hatāḥ| SP0600152: etatsarvaṃ samāsena praśnaṃ me vaktumarhasi|| 15|| SP0600161: pitāmahasuto dhīmānvyāsenaivaṃ pracoditaḥ| SP0600162: praśnametaṃ samāsena vyākhyātumupacakrame|| 16|| SP0600171: devāsure purātīte saṃyuge paramādbhute| SP0600172: sundo nisundaśca sutau nisumbhasya babhūvatuḥ|| 17|| SP0600181: devānprati susaṃkruddhau garjantau govṛṣāviva|| 18|| SP0600191: siṃhāviva mahāsattvau hṛtadaṃṣṭrānakhāyudhau| SP0600192: śvasantau saviṣāvugrau bhagnadaṃṣṭrāvivoragau|| 19|| SP0600201: aśaktau tau surairyoddhuṃ hatapakṣau mahāsurau| SP0600202: suparṇāviva saṃkruddhau chinnapakṣau mahābalau|| 20|| SP0600211: tapasyādhāya tau ceto gokarṇaṃ prati jagmatuḥ| SP0600212: ārirādhayiṣū devaṃ brahmāṇamamitaujasau|| 21|| SP0600221: athovāca tato vyāso gokarṇaṃ kathayasva me| SP0600222: kasmindeśe kimarthaṃ vā kena votpāditaṃ purā|| 22|| SP0600231: provāca brahmaṇaḥ sūnurvyāsenaivaṃ pracoditaḥ| SP0600232: śṛṇu vatsa samāsena puṇyaṃ gokarṇasambhavam|| 23|| SP0600241: hate triśirasi tvaṣṭā putre jyāyasi vajriṇā| SP0600242: vṛtraṃ nāma punaḥ putramasṛjattapasāṃ nidhiḥ|| 24|| SP0600251: pralambabāhuṃ vṛttāsyaṃ pīnavistīrṇavakṣasam| SP0600252: suśliṣṭajānuṃ suhanuṃ jaladadhvānanisvanam|| 25|| SP0600261: sukṣiptapārśvaṃ sukaṭiṃ dīrgharaktāntalocanam| SP0600262: samare sarvadevānāṃ jetāramaparājitam|| 26|| SP0600271: sa nirjityāmarānsarvāñjagrāsendraṃ mahādyutiḥ| SP0600272: tato maharṣibhiḥ sṛṣṭā jṛmbhikā taṃ samāviśat|| 27|| SP0600281: tasyātha jṛmbhamāṇasya nirjagāma śatakratuḥ| SP0600282: vadanādāśu saṃkṣipya svāṃ tanuṃ yogamāyayā|| 28|| SP0600291: tasya yogabalaṃ dṛṣṭvā vīryaṃ śauryaṃ ca saṃyuge| SP0600292: tato bhītāḥ surāḥ sarve brahmāṇaṃ śaraṇaṃ yayuḥ|| 29|| SP0600301: tāndṛṣṭvā sa tadā bhītānamarānamaradviṣaḥ| SP0600302: provācāsau prajeśānaḥ padmayoniḥ pitāmahaḥ|| 30|| SP0600311: parājitānvo jānāmi vṛtreṇa raṇamūrdhani| SP0600312: upāyaṃ taṃ na paśyāmi yenāsau jīyate yudhi|| 31|| SP0600321: yāsyāma sahitāḥ sarve devaṃ draṣṭumumāpatim| SP0600322: viśveśvaraṃ vidhātāraṃ varadaṃ bhaktavatsalam|| 32|| SP0600331: sa naḥ praṇāmairbhaktyā ca stutyā cārādhitaḥ prabhuḥ| SP0600332: mahādevo mahāyogī śambhuḥ śāntiṃ vidhāsyati|| 33|| SP0600341: athottasthuḥ surāḥ sarve devadevaṃ didṛkṣavaḥ| SP0600342: apaśyanto viceruśca mahīṃ sodadhiparvatām|| 34|| SP0600351: atha viṣṇurmahāyogī devīṃ himavataḥ sutām| SP0600352: apaśyatpāṃsudigdhāṅgīmāsīnāṃ bālarūpiṇīm|| 35|| SP0600361: lekhāmiva navāmindoḥ prātaḥsūryaprabhāmiva| SP0600362: haviṣā hūyamānasya tanvīmagneḥ śikhāmiva|| 36|| SP0600371: vijñāya sa tadā yogānmahāyogāṃ sureśvarīm| SP0600372: īśvaro jagato viṣṇurjiṣṇustuṣṭāva pārvatīm|| 37|| SP0600381: tvaṃ sraṣṭrī sarvabhūtānāṃ saṃhartrī tvaṃ sureśvari| SP0600382: tvamasya jagato dhātrī nityā prakṛtiravyayā|| 38|| SP0600391: tvaṃ prabhā śarvarī jyotsnā kīrtistuṣṭirumā dhṛtiḥ| SP0600392: buddhirmedhā smṛtiḥ prajñā sandhyā kāntiḥ stutirmatiḥ|| 39|| SP0600401: tvamīśā devi devānāṃ gaṇamātā gaṇāmbikā| SP0600402: bhadrakālī mahāgaurī kauśikī vindhyavāsinī|| 40|| SP0600411: durgā khyātirmahāvidyā gāyatrī tvaṃ sarasvatī| SP0600412: svāhā svadhā mahāmāyā lakṣmī yogeśvareśvarī|| 41|| SP0600421: ulkā satī gireḥ putrī maineyī brahmacāriṇī| SP0600422: tāpasī revatī ṣaṣṭhī varā varasahasradā|| 42|| SP0600431: kundakārmukasāraṅgakokilāśokapallavaiḥ| SP0600432: tulyāsi dantabhrūnetrasvarapāṇibhirīśvari|| 43|| SP0600441: pramattotphullasaṃpūrṇānnāgotpalaniśākarān| SP0600442: viśinakṣi sadā devi gatilocanakāntibhiḥ|| 44|| SP0600451: śirobhirmāhiṣairbhrāntaraktaparyantalocanaiḥ| SP0600452: nṛbhiḥ kṣititalanyastakarajānubhirījyase|| 45|| SP0600461: mattānyapuṣṭākalavalgubhāṣitā dvirephamālāsitacārumūrdhajā| SP0600462: praphullapuṣpastavakodgatastanī virājase kalpalateva puṣpitā|| 46|| SP0600471: devi devībhiraniśaṃ bhaktābhirvandyase divi| SP0600472: ījyase munibhiḥ śaśvadgirije girimūrdhasu|| 47|| SP0600481: arcyase siddhagandharvairgandhapuṣpotkaraiḥ sadā| SP0600482: sadāgatipathaprāptā prāptyā ca stūyase 'naghe|| 48|| SP0600491: bhāsi siṃhaṃ samārūḍhā calatpiṅgalakesaram| SP0600492: dīptā prabheva sāvitrī merormūrdhānamāsthitā|| 49|| SP0600501: jighāṃsatī raṇe daityāñcharaughairbhāsyajihmagaiḥ| SP0600502: ravermūrtistamāṃsīva vikirantī gabhastibhiḥ|| 50|| SP0600511: paraśuṃ śitamudgṛhya devadānavasaṃyuge| SP0600512: bhrājase devi saṃkruddhā pāṭayantīva rodasī|| 51|| SP0600521: atha sā śaiśavaṃ hitvā tanumanyāṃ samādade| SP0600522: ekīkṛtāmivākāśe saṃhatiṃ sarvatejasām|| 52|| SP0600531: dīptāmapi sukhālokāṃ śāntāmapi savibhramām| SP0600532: bālāmapi jagaddhātrīṃ tanvīmapi susaṃhatām|| 53|| SP0600541: uvācedaṃ ca suprītā varadāsmi tava prabho| SP0600542: evamuktastayā so 'tha provācāmbhodanisvanaḥ|| 54|| SP0600551: śaraṇye devi bhaktānāṃ śaraṇāgatavatsale| SP0600552: bhavāni bhava me nityaṃ suprasannā maheśvari|| 55|| SP0600561: kathayasva ca deveśaṃ śāśvataṃ sthāṇumavyayam| SP0600562: viśvātmānaṃ mahādevaṃ sarvayogeśvareśvaram|| 56|| SP0600571: tathāstviti pratijñāya kathayāmāsa śaṃkaram| SP0600572: mṛgayūthasya madhyasthaṃ krīḍantaṃ mṛgarūpiṇam|| 57|| SP0600581: ekaśṛṅgaṃ mahāgrīvamekākṣamamitaujasam| SP0600582: ekapādaṃ susaṃśliṣṭamāpāṇḍukapilodaram|| 58|| SP0600591: atha viṣṇurdrutaṃ gatvā śṛṅge jagrāha taṃ prabhum| SP0600592: tasminneva tato brahmā jagrāhendraśca vīryavān|| 59|| SP0600601: tridhā tadabhavacchṛṅgaṃ calite dīptatejasi| SP0600602: trayāṇāṃ suramukhyānāṃ pṛthakpāṇiṣu saṃsthitam|| 60|| SP0600611: athādṛśyastadā śarvastānuvāca surottamān| SP0600612: yadarthamāgatā yūyaṃ tadbrūta surasattamāḥ|| 61|| SP0600621: athovāca tato brahmā parameśaṃ vṛṣadhvajam| SP0600622: rājyaṃ punaravāpnotu hatvā vṛtraṃ puraṃdaraḥ|| 62|| SP0600631: tatastānamarāṃstatra vṛṣaketuḥ samāgatān| SP0600632: svareṇa vāridadhvānagambhīreṇābravīttadā|| 63|| SP0600641: vaiṣṇavaṃ paramaṃ tejaḥ phenamāvekṣyate surāḥ| SP0600642: śiraśchetsyati vṛtrasya tadādāya śatakratuḥ|| 64|| SP0600651: hṛṣīkeśo 'tha tatkhaṇḍamanayatsvaṃ niketanam| SP0600652: nyaveśayata tatraiva vārijodarasaṃbhavaḥ|| 65|| SP0600661: nīyamānaṃ tṛtīyaṃ ca khaṇḍamākhaṇḍalena tu| SP0600662: rakṣasāmadhipaḥ śrīmāñjagrāhātha daśānanaḥ|| 66|| SP0600671: cakāra sandhyāmudadhau dakṣiṇe nyasya tattadā| SP0600672: na vicālayituṃ śaktaḥ sandhyāmāsthāya rāvaṇaḥ|| 67|| SP0600681: tatpuṇyaṃ devadevasya vyāsa kṣetraṃ mahādyuteḥ| SP0600682: gokarṇamiti nāmāsya cakāra kamalāsanaḥ|| 68|| SP0600691: tatra gatvā naro bhaktyā praṇipatya maheśvaram| SP0600692: aśvamedhamavāpnoti sarvapāpaiḥ pramucyate|| 69|| SP0600701: gokarṇamuttaraṃ vyāsa sthāpitaṃ padmayoninā| SP0600702: udanvataḥ sthitaṃ tīre svayameva tu dakṣiṇe|| 70|| SP0600711: yaḥ śṛṇoti naro nityaṃ puṇyaṃ gokarṇasambhavam| SP0600712: sarvapāpavidhūtātmā sa yāti paramāṃ gatim|| 71|| SP0600721: atha tau dānavau vyāsa gokarṇamabhijagmatuḥ| SP0600722: tatra ceraturatyugraṃ tapo 'mbupavanāśanau|| 72|| SP0600731: kasyacittvatha kālasya viditvograṃ tayostapaḥ| SP0600732: ājagāma tayoḥ pārśvaṃ brahmā suranamaskṛtaḥ|| 73|| SP0600741: atha tau viśvadhātāraṃ caturvaktraṃ pitāmaham| SP0600742: apaśyatāṃ mahābāhū brahmāṇaṃ purataḥ sthitam|| 74|| SP0600751: śuklāmbaradharaṃ dīptaṃ śuklasraganulepanam| SP0600752: ekīkṛtamasamprekṣyaṃ tejo dinakṛtāmiva|| 75|| SP0600761: prīto 'smi yuvayoḥ putrāvathovāca pitāmahaḥ| SP0600762: anena tapasogreṇa varaṃ brūtamabhīpsitam|| 76|| SP0600771: amaratvaṃ tu vavrāte tau praṇamya pitāmaham| SP0600772: brahmāhātha vinā devānamaratvaṃ na vidyate|| 77|| SP0600781: avaśyameṣyo yuvayormṛtyurekena kenacit| SP0600782: athāmaratvaṃ vavrāte parasparavadhaṃ vinā|| 78|| SP0600791: evamastviti tābhyāṃ taṃ varaṃ dattvā pitāmahaḥ| SP0600792: haṃsayuktena yānena jagāma svaṃ niketanam|| 79|| SP0600801: asurāvapi tau tasmāttapasogrādvirematuḥ| SP0600802: ājagmaturniketaṃ svaṃ varaṃ labdhvā pitāmahāt|| 80|| SP0600811: varadānaṃ tato jñātvā daityāḥ pātālavāsinaḥ| SP0600812: ājagmurdānavāścaiva tayoḥ pārśvaṃ mudānvitāḥ|| 81|| SP0600821: keśirmuro mayaḥ śambhuḥ kārtasvaramahāravau| SP0600822: indraśatruḥ kalirdhundhurilvalo namucirdrumaḥ|| 82|| SP0600831: vātāpī dundubhirmeghaḥ prabhuranye ca dānavāḥ| SP0600832: sarve kavacinaḥ śūrā gadāparighapāṇayaḥ|| 83|| SP0600841: ūcuśca śokamagnānāmasmākaṃ śatrutāpanau| SP0600842: yuvāṃ plavāvivāyātau śokasāgaratāraṇau|| 84|| SP0600851: pure 'pratibhaye ramye kāntāṃ nāma tataḥ sabhām| SP0600852: ājagmustuṣṭamanaso dānavendrāḥ samāgatāḥ|| 85|| SP0600861: tasyāṃ prayaste vistīrṇe śātakaumbhe varāsane| SP0600862: āsasāda mahābāhuḥ sundo dānavasattamaḥ|| 86|| SP0600871: nisundo 'nyattato bheje hemaratnamayaṃ śubham| SP0600872: āsasāda tato dhīmānkārtasvaramaye mayaḥ|| 87|| SP0600881: anye ca dānavā bhejurāsanāni tadā mune| SP0600882: hemaratnavicitrāṇi bhāsvanti ca mahānti ca|| 88|| SP0600891: vireje sā sabhā tatra dānavendraiḥ samāgataiḥ| SP0600892: sabalākaistaḍitvadbhiḥ pralaye dyaurivāmbudaiḥ|| 89|| SP0600901: athonnāmya śiro ratnamarīcipariveṣavat| SP0600902: sundo vacanamāhetthamambhodarucirasvanaḥ|| 90|| SP0600911: dānavendrāḥ kariṣyāmi sarveṣāmasrumārjanam| SP0600912: vijitya devataiḥ sārdhamindramāhavamūrdhani|| 91|| SP0600921: prayāma daṃśitāḥ sarve sajjībhavata dānavāḥ| SP0600922: trailokyavijayaṃ kartumudyatāyudhapāṇayaḥ|| 92|| SP0600931: tasya tadvacanaṃ śrutvā prabhuḥ prāhāsureśvaram| SP0600932: yajñavratatapobhiśca niyamaiścāsuradviṣaḥ|| 93|| SP0600941: āpyāyayanti saṃrabdhāḥ śaśvadvarṇāśramā bhuvi| SP0600942: tāneva prathamaṃ hatvā tato jeṣyāma devatāḥ|| 94|| SP0600951: tasya tadvacanaṃ śrutvā prāhurdānavasattamāḥ| SP0600952: āyatiṃ prathamaṃ hatvā vijeṣyāmastato 'marān|| 95|| SP0600961: athovāca tato dhundhurmeghadundubhinisvanaḥ| SP0600962: rājānugāmī loko 'yamapāpo vadhyate katham|| 96|| SP0600971: asmatto devatai rājyaṃ lokaṃ hatvā purā hṛtam| SP0600972: vikrameṇaiva nirjitya daityarājyaṃ surairhṛtam|| 97|| SP0600981: tathā tebhyo vayamapi procchritadhvajasaṃkule| SP0600982: āneṣyāmo raṇe jitvā śriyamāvignalocanām|| 98|| SP0600991: apakāre sati same svabhāvena manasvinām| SP0600992: tejo vijṛmbhate dīptaṃ śaktimatsveva sarvadā|| 99|| SP0601001: atha dhundhorvacaḥ śrutvā muro murajanisvanaḥ| SP0601002: uccairutkṣipya mūrdhānaṃ provāca prahasanniva|| 100|| SP0601011: purābhūvanmahātmāno dānavendrā mahābalāḥ| SP0601012: hiraṇyakaśipurvṛtraḥ prahlādo namucirbaliḥ|| 101|| SP0601021: koṭiśo dānavāścānye mahāsattvā mahābalāḥ| SP0601022: yaiḥ kṛtā prasabhaṃ lakṣmīḥ svavakṣaḥsthalavāsinī|| 102|| SP0601031: alpāvaśeṣairadhunā yuṣmābhirasurottamāḥ| SP0601032: kathamānīyate rājyaṃ surānnirjitya saṃyuge|| 103|| SP0601041: iṣṭārthasādhakenāśu deśakālāvirodhinā| SP0601042: upāyena parīpsadhvaṃ rājyamanyena kenacit|| 104|| SP0601051: etacchrutvā tadā vākyamaṃśumālī mahāsuraḥ| SP0601052: provāca madhuraṃ ślakṣṇamarthānugamidaṃ vacaḥ|| 105|| SP0601061: sāparādhā balīyāṃso baddhavairāśca dānavaiḥ| SP0601062: jayinaḥ śrīmadonmattāḥ sāma deveṣvanarthakam|| 106|| SP0601071: sureṣu mānasī siddhirvibhutā bhuvanatraye| SP0601072: aṇimādyairguṇairyogasteṣu dānamapārthakam|| 107|| SP0601081: ekārthānarthinaḥ sarve saṃhatāścāsuradviṣaḥ| SP0601082: na te bhedayituṃ śakyā dānavairdānavottamāḥ|| 108|| SP0601091: mantraprabhāvaśaktibhyāmutsāhena pareṇa ca| SP0601092: sampannāḥ sarvathā devā na yuddhaṃ taiḥ saheṣyate|| 109|| SP0601101: yukto dānavamukhyānāṃ hīnasandhiḥ suraiḥ saha| SP0601102: sthānavṛddhiparīpsūnāṃ kṣīṇānāmadhunā bhṛśam|| 110|| SP0601111: athāha tejasā svena tejāṃsi suravidviṣām| SP0601112: abhibhūya sadasyuccairaṃśumānaṃśumāniva|| 111|| SP0601121: praṇāmapūrvaḥ kriyate hīnasandhiḥ kurājabhiḥ| SP0601122: na cakrurdānavāḥ pūrvaṃ kurvate na ca sāmpratam|| 112|| SP0601131: śirāṃsi dānavendrāṇāṃ kathaṃ yāsyanti namratām| SP0601132: sumeroriva śṛṅgāṇi bhānumantyucchritāni ca|| 113|| SP0601141: ādāsyāmo 'thavā rājyaṃ devānnirjitya saṃyuge| SP0601142: prāpsyāmo vā gatiṃ puṇyāṃ nihatāḥ samare 'maraiḥ|| 114|| SP0601151: itthamaṃśumataḥ śrutvā vākyaṃ vākyārthakovidaḥ| SP0601152: gambhīramarthavatprāha mahiṣo vadatāṃ varaḥ|| 115|| SP0601161: viditaṃ vaḥ samastānāṃ pūrvajā bhavatāṃ yathā| SP0601162: hatā dānavaśārdūlā vikramaikarasāḥ suraiḥ|| 116|| SP0601171: tadalaṃ dānavaśreṣṭhā vṛttyā vo 'gnipataṅgayoḥ| SP0601172: saṃdhāya devataiḥ sārdhaṃ vṛttiṃ kurmaḥ svakarmabhiḥ|| 117|| SP0601181: jyāyobhirdānavā devai randhravyasanavarjitaiḥ| SP0601182: vigraheṇa kathaṃ siddhimicchatha srastaśaktayaḥ|| 118|| SP0601191: guṇātiśayayuktānāṃ yānamabhyuccaye sati| SP0601192: mantrotsāhaprabhāvānāmavāptau deśakālayoḥ|| 119|| SP0601201: atha sambhūyayānena manyadhvaṃ siddhimātmanaḥ| SP0601202: daṃśitāḥ samare yattāḥ sametā yakṣarākṣasaiḥ|| 120|| SP0601211: rakṣāṃsi hutaśeṣāṇi jvalane śaktisūnunā| SP0601212: śritāni devatāneva bhītānyabalavanti ca|| 121|| SP0601221: āyattāḥ sarvadā yakṣāḥ kubere 'surasattamāḥ| SP0601222: sa cāpi suramukhyānāṃ kurute kāryamudyataḥ|| 122|| SP0601231: anyatra daityaśatrubhyo bhuvaneṣu balīyasaḥ| SP0601232: abhāvādasuraśreṣṭhā dvaidhībhāvo na vidyate|| 123|| SP0601241: mahiṣe sadasi svasthamityuktavati dānave| SP0601242: vispaṣṭamarthavadvākyaṃ drumaḥ prāha mahāsuraḥ|| 124|| SP0601251: samare 'nirjitāḥ pūrvamasmābhirabalaiḥ saha| SP0601252: jayinaḥ śaktisampannāḥ saṃdhāsyante kathaṃ surāḥ|| 125|| SP0601261: saṃvidhāyāśu durgāṇi parvatānyudakāni ca| SP0601262: vijaye satataṃ yuktā vigṛhyāsanamāsmahe|| 126|| SP0601271: nāśayantaḥ sadā yajñānvratāni niyamāṃstathā| SP0601272: varṇāśramāṃśca loke 'smiñjighāṃsantaḥ samantataḥ|| 127|| SP0601281: tato lokavināśena vicchinne satkriyāpathe| SP0601282: viditvāpacitāndevānabhiyāsyāma daṃśitāḥ|| 128|| SP0601291: atha te tasya vacanaṃ sarva evānumenire| SP0601292: āsannamṛtyavo 'pathyamannaṃ prāṇabhṛto yathā|| 129|| SP0601301: uttasthurlokanāśāya matiṃ kṛtvāmaradviṣaḥ| SP0601302: udanvanta ivodvelāḥ pralaye mārutākulāḥ|| 130|| SP0601311: jalada iva sunīlaḥ pīnavṛttonnatāṅgo SP0601312: himakarakaraśubhrāṃ hārayaṣṭiṃ dadhānaḥ| SP0601313: udapatadatha sundaḥ svāsanātsvāttadānīṃ SP0601314: jaladhiriva vighūrṇanphenamālī yugānte|| 131|| SP0601321: tadanu tadanujo 'mbuvāhanīlaḥ parighabhujaḥ pṛthuraktadīrghanetraḥ| SP0601322: ajahadavimanāḥ svamāsanāntaṃ pratibhayakṛddviṣatāṃ tadā nisundaḥ|| 132|| SP0609999: iti skandapurāṇe ṣaṣṭitamo 'dhyāyaḥ||