Skandapurāṇa Adhyāya 61 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0610010: सनत्कुमार उवाच| SP0610011: अथ दानवमुख्यानां लोकनाशाय निर्ययौ| SP0610012: मत्तवारणसम्बाधं रथाश्वकलिलं बलम्|| १|| SP0610021: तत्तदा दानवानीकं विससार दिशो दिशः| SP0610022: प्रलये मारुतोद्धूतमुदन्वत इवोदकम्|| २|| SP0610031: निजघ्नुर्ब्राह्मणान्केचित्केचिन्निष्पिपिषुर्विशः| SP0610032: सुसुभुः क्षत्रियानन्ये शूद्रानन्ये बभक्षिरे|| ३|| SP0610041: जग्रसुर्लिलिहुर्नेदुर्बभञ्जुश्च समन्ततः| SP0610042: यज्ञेष्वन्नं हविर्नादान्यूपांश्चामरविद्विषः|| ४|| SP0610051: स्वधीतवेदाध्ययनाभिनादितान्मुनिप्रवेकाचितगुल्मपादपान्| SP0610052: प्रभूतचीराजिनदर्भसंचयान्निकामपर्यन्तहिमाम्बुनिर्झरान्|| ५|| SP0610061: उपान्तनीवारगवेधुकाचितान्प्रसुप्तविश्वस्तमृगर्क्षवानरान्| SP0610062: हविर्भुजो धूमवितानसंकुलान्विसृत्य चान्ये परिजघ्नुराश्रमान्|| ६|| SP0610071: केचिन्मुनीनामसुरा जीर्णोरगसमत्विषः| SP0610072: जटाः संगृह्य लुलुचुः क्षालितास्तीर्थवारिणा|| ७|| SP0610081: पातयित्वासुराः केचिच्चरणैः पिपिषुः क्षितौ| SP0610082: ऋषीनात्मविनाशाय हुताशाञ्ज्वलितानिव|| ८|| SP0610091: शिरांसि मुनिपत्नीनां करैः केचित्तलत्रिभिः| SP0610092: पूतानि वारिभिः पुण्यैः पस्पृशुर्दानवाधमाः|| ९|| SP0610101: अथ ते जगृहुर्यात्रां ज्ञात्वाभ्युदयमात्मनः| SP0610102: विक्षिप्तं लोकनाशाय बलमाहूय सर्वशः|| १०|| SP0610111: प्रशस्ते ऽहनि नक्षत्रे मुहूर्ते च जयान्विते| SP0610112: संनाहभेरीराहत्य क्रियाश्चक्रुर्जयावहाः|| ११|| SP0610121: संनाह्यान्बलिनो मत्तानानाय्य वरवारणान्| SP0610122: सम्यगभ्यर्च्य वर्माणि बबन्धुर्विधिनासुराः|| १२|| SP0610131: यन्त्राणि धौतैर्नाराचैः पूर्णान्यासनपार्श्वयोः| SP0610132: बबन्धुः शक्तिपूर्णांश्च वेणूंस्तिर्यगवस्थितान्|| १३|| SP0610141: तोमरान्कणपाञ्छंकूञ्छूलचक्रपरश्वधान्| SP0610142: आबबन्धुर्नियुक्तांश्च मध्यमासनपार्श्वयोः|| १४|| SP0610151: सज्जानि परमास्त्राणि बाणधींश्च सुसंस्कृतान्| SP0610152: सम्पूर्णान्गार्ध्रवासोभिर्निशिताग्रैः शिलीमुखैः|| १५|| SP0610161: संनाह्यानङ्कुशांल् लोहान्बालेन्दुसदृशद्युतीन्| SP0610162: ग्रैवेयेषु सितांश्चक्रुर्मध्ये मस्तकपिण्डयोः|| १६|| SP0610171: क्षुरप्रमालाः संयस्ताः शातकुम्भमयीः शुभाः| SP0610172: आबबन्धुश्च कुम्भेषु गजानां गजसादिनः|| १७|| SP0610181: वैजयन्तीपताकाश्च विचित्राः स्वभिलक्षिताः| SP0610182: उच्छ्रयामासुरायत्ता दन्त्यनीकस्य दानवाः|| १८|| SP0610191: घण्टा वारणमुख्यानामाससञ्जुर्महास्वनाः| SP0610192: चामराणि सुदीर्घाणि हंसांसरुचिराणि च|| १९|| SP0610201: एकैकस्य चतस्रश्च करेण्वश्चारुदर्शनाः| SP0610202: स्थापिताः पुरतो दैत्यैः परवारणवारणाः|| २०|| SP0610211: यूनो युवभिरारूढाञ्छिक्षितानस्त्रकोविदैः| SP0610212: चक्रुरग्रेसरानश्वान्वर्मिणो लोहजालिनः|| २१|| SP0610221: वर्मिणो बद्धकवचाञ्छितनिस्त्रिंशधारिणः| SP0610222: तेषां पुरःसरान्पत्तीननुयातांश्च धन्विभिः|| २२|| SP0610231: दैत्ययोधास्ततश्चान्ये वर्मिणो लोहजालिनः| SP0610232: आरूढा बद्धनिस्त्रिंशाः स्नातपीतांस्तुरंगमान्|| २३|| SP0610241: केचिद्विनीतैर्युवभिः स्नापितैः कृतमङ्गलैः| SP0610242: रथान्संयोजयामासुरश्वैरग्रजवैस्तदा|| २४|| SP0610251: सायुधान्सपताकांश्च किंकिणीजालनादितान्| SP0610252: अधितस्थुस्तदा केचिद्रथान्हाटकसंस्कृतान्|| २५|| SP0610261: एवं तत्कल्पितं श्रुत्वा सैन्यं सैन्यनमस्कृतः| SP0610262: सुन्दो दानवशार्दूलो निर्ययौ कृतमङ्गलः|| २६|| SP0610271: स्वीषं सुकूबरं स्वक्षं शातकुम्भमयं वरम्| SP0610272: नानामणिमयैश्चित्रैर्भक्तिपुष्पमृगद्विजैः|| २७|| SP0610281: युक्तं परमसंहृष्टैर्मनोवेगैस्तुरंगमैः| SP0610282: आरुह्याथ रथं दिव्यं पताकाध्वजशोभितम्|| २८|| SP0610291: कवची बद्धनिस्त्रिंशो विधूतसितचामरः| SP0610292: अभितः स्तूयमानश्च सूतमागधवन्दिभिः|| २९|| SP0610301: निसुन्दो ऽपि मदश्यामकपोलालीनषट्पदम्| SP0610302: आरुह्य निर्जगामाशु संग्रामिकमनेकपम्|| ३०|| SP0610311: अन्ये च दानवास्तत्र रथैरश्वैर्मतङ्गजैः| SP0610312: निर्ययुः परमप्रीत्या युद्धशौण्डाः सुदंशिताः|| ३१|| SP0610321: बलस्याग्रेसरं कृत्वा तारकाक्षं महासुरम्| SP0610322: सहितं बहुभिः शूरै रथनागाश्वपत्तिभिः|| ३२|| SP0610331: पृष्ठतः संविधायाशु बलोन्मत्तं महासुरम्| SP0610332: बलेन चतुरङ्गेन महिषं परिरक्षणम्|| ३३|| SP0610341: पार्श्वयोरुभयोर्न्यस्य मेघस्वनमहास्वनौ| SP0610342: सैन्येन महता गुप्तौ दानवावरिसूदनौ|| ३४|| SP0610351: मध्ये सुन्दो निसुन्दश्च मयः शम्भुः खरो मुरः| SP0610352: संनद्धा बलिनः शूराः परसैन्यनिवारणाः|| ३५|| SP0610361: प्रतस्थिरे सुसंयत्ता दिवं दानवसत्तमाः| SP0610362: प्रलये मारुतोद्धूता घनाः संवर्तका इव|| ३६|| SP0610371: तेषामागमनं ज्ञात्वा सह स्वर्लोकवासिभिः| SP0610372: अपसृत्य जगामाशु जनस्थानं शतक्रतुः|| ३७|| SP0610381: मेरोः शिखरमारुह्य सर्वे ऽथ सहितास्तदा| SP0610382: सेनां निवेशयामासुर्नन्दने ते सुरद्विषः|| ३८|| SP0610391: अथ सैन्यस्य दैत्येन्द्रा रक्षामाधाय सर्वतः| SP0610392: प्रविभक्तानसम्बाधानावासाञ्जगृहुस्ततः|| ३९|| SP0610401: दत्तानुज्ञास्ततः सर्वे दानवा दानवोत्तमैः| SP0610402: संनाह्यमपनिन्युस्ते सर्वोपकरणं तदा|| ४०|| SP0610411: आरूढा गजकन्यासु वर्माणि मुमुचुः शनैः| SP0610412: आयुधान्यपनीयाशु सैनिका मत्तदन्तिनाम्|| ४१|| SP0610421: संनाहानपनिन्युश्च मुमुचुः कवचानि च| SP0610422: तनुत्राणि विचित्राणि तदा दानवसैनिकाः|| ४२|| SP0610431: अपेतकक्षान्मातङ्गान्स्नातपीतान्गतक्लमान्| SP0610432: बबन्धुः कल्पवृक्षेषु केचिद्दानवसैनिकाः|| ४३|| SP0610441: केचित्कल्पद्रुमान्नागा मदसंलीनषट्पदाः| SP0610442: बभञ्जुर्बलिनस्त्रस्तमत्तोद्भ्रान्तविहङ्गमान्|| ४४|| SP0610451: चकर्षुर्बलिनः केचिन्मदश्यामान्मतङ्गजाः| SP0610452: कपोलान्कल्पवृक्षेषु पुष्पालीनालिपङ्क्तिषु|| ४५|| SP0610461: नागा जगाहिरे केचिन्मत्ता मन्दाकिनीं नदीम्| SP0610462: हैमवारिजकिञ्जल्कपिञ्जरोपान्तरोधसम्|| ४६|| SP0610471: विमुक्तसांग्रामिकवर्मजालान्प्रसन्नचित्तान्परिघृष्टकायान्| SP0610472: निपीततोयानपनीतखेदान्बबन्धुरश्वान्पृथगश्वबन्धाः|| ४७|| SP0610481: अथ सूक्ष्माणि वासांसि विचित्राः परमस्रजः| SP0610482: आनिन्युः कल्पवृक्षेभ्यः फलानि मधु चासुराः|| ४८|| SP0610491: हैमानि केचित्पद्मानि तद्रजोरुणमूर्तयः| SP0610492: बभञ्जुर्दानवा हृष्टा गता मन्दाकिनीं नदीम्|| ४९|| SP0610501: आनिन्युः सैनिकाः केचिन्मन्दारकुसुमोत्करान्| SP0610502: फलान्याजह्रिरे केचित्स्वादूनि च बहूनि च|| ५०|| SP0610511: तत्रोष्य रजनीमेकां भेरीराहत्य दानवाः| SP0610512: तेनैव विधिना यत्ताः प्रजग्मुरमरावतीम्|| ५१|| SP0610521: ततस्तूर्यनिनादेन गजानां बृंहितेन च| SP0610522: सिंहनादैश्च दैत्यानां चचालेवामरावती|| ५२|| SP0610531: अथ शून्यां समुद्वीक्ष्य पुरीं दानवसत्तमाः| SP0610532: इत्थमूचुः सुसंहृष्टा नदन्तो भैरवस्वनम्|| ५३|| SP0610541: जयति विबुधशत्रुः सुन्ददैत्येन्द्रसिंहः SP0610542: कठिनरुचिरबाहुः पीनविस्तीर्णवक्षाः| SP0610543: शतमखपुरजेता चारुपृथ्वायताक्षः SP0610544: सजलघननिनादो मत्तनागेन्द्रगामी|| ५४|| SP0610551: तदनु जयति चारुप्रान्तरक्तायताक्षो SP0610552: मृगपतिगतिलीलः संयुगेष्वप्रधृष्यः| SP0610553: त्रिदशवरविजेता दानवेन्द्रो निसुन्दः SP0610554: प्रहतमुरजनादः पीनदीर्घोरुबाहुः|| ५५|| SP0619999: इति स्कन्दपुराण एकषष्टो ऽध्यायः||