Skandapurāṇa Adhyāya 64 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0640010: sanatkumāra uvāca| SP0640011: āhatya bherīḥ saṃnāhyā ditijā dānavāśca te| SP0640012: tadā saṃnāhayāmāsū rathanāgaturaṃgamān|| 1|| SP0640021: gṛhītatoyānānīya daityā mattānmataṅgajān| SP0640022: madasphātikarāndattvā dhūpāṃśca kavalāni ca|| 2|| SP0640031: baddhvā kakṣāśca saṃnāhyā graiveyāṃśca susaṃskṛtān| SP0640032: aṅkuśānsarvalohāṃśca hemaratnapariṣkṛtān| SP0640033: kareṇuṣu samārūḍhāḥ samantādgajasādinaḥ|| 3|| SP0640041: ābabandhurvicitrāṇi varmāṇi vidhivattadā| SP0640042: tiryagūrdhvamukhānsamyagbabandhustomareṣudhīn|| 4|| SP0640051: āyudhāni ca sarvāṇi babandhurubhayorapi| SP0640052: pārśvayorāsanānāṃ tu trayāṇāmapi bhāgaśaḥ| SP0640053: vaijayantīpatākāśca samucchiśriyire tataḥ|| 5|| SP0640061: turaṃgānsnātapītāṃśca varmiṇo baddhavāladhīn| SP0640062: ārūḍhā baddhanistriṃśā dānavā lohajālinaḥ|| 6|| SP0640071: ārūḍhā rathinaḥ kecidrathānyuktaturaṃgamān| SP0640072: sāyudhānsapatākāṃśca prayastānsvakṣakūbarān|| 7|| SP0640081: atha sumbho nisumbhaśca bhrātarau dānaveśvarau| SP0640082: āruhya baddhakavacau balonmattau mahāsurau|| 8|| SP0640091: saṃgrāmikau susaṃyattau rathau valgatturaṃgamau| SP0640092: sāyudhau sapatākau ca kārtasvaramayau pṛthak|| 9|| SP0640101: nirjagmaturmahoraskau prayuktajayamaṅgalau| SP0640102: māgadhairvandibhiḥ sūtaiḥ stūyamānau puraḥsaraiḥ|| 10|| SP0640111: tato yātuṃ samārabdhāstūryāṇyāhatya saṃghaśaḥ| SP0640112: yatrāste kauśikī devī taṃ śailamabhito 'surāḥ|| 11|| SP0640121: atha dānavasiṃhānāṃ dhvajāḥ peturyiyāsatām| SP0640122: aśivaṃ ca śivā nedurdīptāyāṃ diśi saṃsthitāḥ|| 12|| SP0640131: papāta nabhaso reṇuḥ kapotodaradhūsaraḥ| SP0640132: upariṣṭācca senāyā babhramurgṛdhravāyasāḥ|| 13|| SP0640141: pratīpaṃ ca vavau teṣāṃ rajogarbhaḥ samīraṇaḥ| SP0640142: rarāsa paruṣaṃ vyoma cacāla ca vasundharā|| 14|| SP0640151: parājayanimittāni budhyamānāḥ suradviṣaḥ| SP0640152: abhijagmuḥ kṛtāntena kṛṣyamāṇā ivāvaśāḥ|| 15|| SP0640161: ādideśātha daityendro mūkamārakṣikaṃ tadā| SP0640162: gṛhāṇa śulkamiti tāṃ brūhi gatvā sumadhyamām|| 16|| SP0640171: sa gatvā vacanāttasya praṇamyovāca kauśikīm| SP0640172: śulkaṃ kila gṛhāṇārye dīyamānaṃ suradviṣā|| 17|| SP0640181: evamastviti sā procya taṃ visṛjya ca dānavam| SP0640182: vyavardhata mahāyogā yogamāsthāya kauśikī|| 18|| SP0640191: atha tasyāḥ samutpedurgātrebhyaḥ pramadottamāḥ| SP0640192: baddhagodhāṅgulitrāṇāḥ sāyudhā bhīmadarśanāḥ|| 19|| SP0640201: vāyasī vāyasāsyānāṃ strīṇāṃ koṭyā samāvṛtā| SP0640202: upakā kauśikāsyābhistāvatībhirmahābalā|| 20|| SP0640211: pracaṇḍā siṃhavaktrābhirdevībhirabhisaṃvṛtā| SP0640212: ugrā vyāghramukhābhiśca paritaḥ parirakṣitā|| 21|| SP0640221: jayā ca gajavaktrābhirjayantī ca mahābalā| SP0640222: devībhiḥ śikhivaktrābhirameyābhirvṛtānaghā|| 22|| SP0640231: jayamānāśvavaktrābhirhaṃsāsyābhiḥ prabhā vṛtā| SP0640232: prabhāvatī ca cakrāhvavadanābhirmahābalā|| 23|| SP0640241: śivā gomāyuvaktrābhiraśivā vidviṣāṃ raṇe| SP0640242: saramā śvamukhībhiśca vṛtā paramadurjayā|| 24|| SP0640251: vijayā śyenavaktrābhiḥ sarvataḥ parirakṣitā| SP0640252: kaṅkāsyābhirvṛtā mṛtyurhantrībhiḥ samare ripūn|| 25|| SP0640261: niyatirmadguvaktrābhirdurjayābhiḥ parairyudhi| SP0640262: aśaniḥ kukkuṭāsyābhirbahvībhirabhipālitā|| 26|| SP0640271: revatī vṛṣadaṃśā ca pūtanā kaṭapūtanā| SP0640272: ālambā kiṃnarī ṣaṣṭhī śakunirmukhamaṇḍikā|| 27|| SP0640281: alakṣmīradhṛtirlakṣmī potakī vānarī spṛhā| SP0640282: etāścānyāśca kauśikyāḥ saṃbabhūvurmahābalāḥ|| 28|| SP0640291: nānāveṣadharābhiśca bahvībhiḥ parito vṛtāḥ| SP0640292: bibhratībhirvicitrāṇi kavacānyāyudhāni ca|| 29|| SP0640301: sasarja kauśikī tūrṇaṃ haimānsāṃgrāmikānrathān| SP0640302: yuktānaśvairmanovegaiḥ sāyudhānucchritadhvajān|| 30|| SP0640311: vājinaḥ sopakaraṇānmattonmattānmataṅgajān| SP0640312: āyudhāni tanutrāṇi tūryāṇi vividhāni ca|| 31|| SP0640321: uvāca ca mahāyogā tā devīḥ purataḥ sthitāḥ| SP0640322: devyaḥ sumbho nisumbhaśca bhrātarau devakaṇṭakau|| 32|| SP0640331: netuṃ māṃ kila saṃgrāme vijitya raṇamūrdhani| SP0640332: āgatau tau balonmattau sahitau daityadānavaiḥ|| 33|| SP0640341: tāvahaṃ vinihaṃsyāmi śeṣānhata suradviṣaḥ| SP0640342: ajarāścāmarāścaiva bhaviṣyatha mahābalāḥ|| 34|| SP0640351: iti tābhyo varaṃ dattvā samādiśya ca tāstadā| SP0640352: devīrdevī mahāyogā yuddhāya kṛtaniścayā|| 35|| SP0640361: atha sā svarathaṃ mahārathā manasācintayadacyutā tadā| SP0640362: tamupasthitamāśu cintitaṃ pradadau yaṃ girirājanandanā|| 36|| SP0640371: jvaladagnisamānavarcasaṃ parito ratnamayūkhamālinam| SP0640372: purataḥ samavekṣya kauśikī sukṛtaṃ hemamayaṃ nabhaścaram|| 37|| SP0640381: vividhāyudhavarmasaṃyutaṃ pracalatpiṅgasaṭākalāpibhiḥ| SP0640382: samare jayibhirdviṣadbalaṃ yuktaṃ kesaribhirmahābalaiḥ|| 38|| SP0640391: nṛtyanmayūreṇa vikīrṇabhāsā samucchritenātitarāṃ dṛḍhena| SP0640392: haimena ratnadyutibhāsvareṇa dhvajapravekena virājamānam|| 39|| SP0640401: jagrāha vijayā chattraṃ siṃhī sūtā tadābhavat| SP0640402: jayantī ca jayā cāsyā dadhatuścāmarāṇyatha|| 40|| SP0640411: tataḥ sā baddhakavacā vividhāyudhadhāriṇī| SP0640412: āruroha rathaṃ divyaṃ kṛtāśīrjayamaṅgalā|| 41|| SP0640421: saṃpūrṇacandradyutinātha mūrdhni samucchritenātapavāraṇena| SP0640422: saṃvījyamānā ca vicitradaṇḍaiḥ sucāmarairindumarīcigauraiḥ|| 42|| SP0640431: tatastāstūryamāhatya nedurnādānpṛthagvidhān| SP0640432: devyā devyaḥ susaṃyattā babhūvuśca puraḥsarāḥ|| 43|| SP0640441: tena nādena daityānāṃ hṛdayāni cakampire| SP0640442: visasarja śakṛnmūtraṃ hastyaśvaṃ cāsure bale|| 44|| SP0640451: cakampa iva bhūrlokaścukṣubhuḥ sāgarā iva| SP0640452: viceluriva śailendrāḥ pusphoṭeva nabhastalam|| 45|| SP0640461: tadā taddevatānīkaṃ patākādhvajaśobhitam| SP0640462: vireje vinadattūryaṃ śitanistriṃśasaṃkulam|| 46|| SP0640471: balākāpaṅktiśabalaṃ sendracāpaṃ mahāsvanam| SP0640472: nabhasye māsi sataḍidvṛndaṃ jalamucāmiva|| 47|| SP0640481: tato jagāma saṃyattaṃ daityendrābhimukhaṃ tadā| SP0640482: javena devatānīkaṃ saṃkṣipyeva diśo diśaḥ|| 48|| SP0640491: atha dadṛśuranīkamāgataṃ suraripavo vividhocchritadhvajam| SP0640492: pratibhayajananaṃ mahāsvanaṃ pralaya ivāmbudavṛndamunnatam|| 49|| SP0649999: iti skandapurāṇe catuḥṣaṣṭo 'dhyāyaḥ||