Skandapurāṇa Adhyāya 67 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0670010: sanatkumāra uvāca| SP0670011: ājagmuḥ kauśikīṃ draṣṭumatha vindhyaṃ divaukasaḥ| SP0670012: ādityā vasavo rudrā marutvānmaruto 'śvinau|| 1|| SP0670021: dharmāṅgirośanodakṣavasiṣṭhabhṛgukaśyapāḥ| SP0670022: pulastyapulahāgastyasanakātrisanandanāḥ|| 2|| SP0670031: apsaroyakṣagandharvāḥ siddhā nāgamahoragāḥ| SP0670032: upavedāśca yajñāśca vedā vidyāḥ sarasvatī|| 3|| SP0670041: samudrāḥ saritaḥ śailāstīrthāni vividhāni ca| SP0670042: mātaro lokapālāśca nakṣatrāṇi dhruvo grahāḥ|| 4|| SP0670051: athocurdevatā devīṃ dyutimatyo mahādyutim| SP0670052: prahṛṣṭā hṛṣṭamanasāmāsīnāmasuradviṣaḥ|| 5|| SP0670061: dānavendrau mahāsattvau tvayā trailokyakaṇṭakau| SP0670062: nighnatyā devi lokānāṃ duḥkhaśalyamapākṛtam|| 6|| SP0670071: ṛṣayaḥ pāvanaṃ devi havirjuhvanti sāmpratam| SP0670072: chandāṃsyadhīyate coccairācaranti vratāni ca|| 7|| SP0670081: yajño 'yamadhunā viprairījyate bahudakṣiṇaḥ| SP0670082: uṭajeṣu ca viśvastā munayaḥ śerate sukham|| 8|| SP0670091: āsate nirbhayā devi santaḥ sanmārgamāśritāḥ| SP0670092: āvirbhūtaḥ punarloke vicchinnaḥ satkriyāpathaḥ|| 9|| SP0670101: lokapālāḥ śirāṃsyuccaistvatprasādācca bibhrati| SP0670102: pṛktaḥ puṣparajobhiśca sukho vāti samīraṇaḥ|| 10|| SP0670111: jalāni devi saritaḥ svacchāni śiśirāṇi ca| SP0670112: tvatprasādānmahāyoge vahanti vigataklamāḥ|| 11|| SP0670121: idānīṃ ca punarjātā girayo girijātmaje| SP0670122: vijvarāḥ śiśirasvādunirjharodakavāhinaḥ|| 12|| SP0670131: phaṇānsvastikacakrāṅkānuccairdadhati bhoginaḥ| SP0670132: udanvantaśca viśvāsādidānīṃ sukhamāsate|| 13|| SP0670141: bhramantyapsaraso devi tvatprasādācca sāmpratam| SP0670142: saceto vimale vyomni vilāsālasalocanāḥ|| 14|| SP0670151: siddhāṅganāśca sevante viśvastā devi sāmpratam| SP0670152: śikhareṣu mahīdhrāṇāmutphullāṃścandanadrumān|| 15|| SP0670161: svabhāvānmadhupānācca raktalolavilocanāḥ| SP0670162: vicarantyadhunā yakṣā gandhamādanasānuṣu|| 16|| SP0670171: sukhaṃ bibharti vasudhāmidānīṃ vigataklamaḥ| SP0670172: śeṣaḥ phaṇaiḥ svaratnāṃśuvitānapariveṣibhiḥ|| 17|| SP0670181: mātā tvamasi lokānāṃ bhītānāmabhayapradā| SP0670182: vṛṇu devi varāniṣṭānabhiṣicyasva cācyute|| 18|| SP0670191: evamuktā surairdevī prāha kiṃcitsmayanniva| SP0670192: icchāmi pitaraṃ draṣṭumasamagrendumaulinam|| 19|| SP0670201: suprasannaṃ prasannāṃ ca jananīṃ śailanandanām| SP0670202: pitṛbhyāṃ cābhyanujñātāmabhiṣekṣyatha māṃ tataḥ|| 20|| SP0670211: evamuktāḥ surā dadhyuravyagramanasā tadā| SP0670212: sapatnīkaṃ mahādevamamitadyutipauruṣam|| 21|| SP0670221: atha te dadṛśurdevā devadevamumāpatim| SP0670222: tejasāmiva sarveṣāṃ saṃghātaṃ purataḥ sthitam|| 22|| SP0670231: jaṭānāṃ prāntababhrūṇāṃ śirasā bhāramunnatam| SP0670232: bibhrāṇaṃ jvalitaṃ vahniṃ dīptānāmarciṣāmiva|| 23|| SP0670241: karpūrabhaṅgagaureṇa snātaṃ puṇyena bhasmanā| SP0670242: prāntahemalatājālaṃ raupyaṃ girimivocchritam|| 24|| SP0670251: tejasā svena tejāṃsi tiraskurvandivaukasām| SP0670252: madhyaṃdine pradīpānāmarcīṃsīva divākaraḥ|| 25|| SP0670261: sudhāmbusyandinīṃ tanvīmekataḥ pariveṣiṇīm| SP0670262: dadhānaṃ maulinā kiñcitkuṭilāmaindavīṃ kalām|| 26|| SP0670271: vijihmanakharāṃ gurvīṃ dhūsarāṃ bhasmareṇunā| SP0670272: saiṃhīṃ vasānamālambāmīṣadbhaṅgavatīṃ tvacam|| 27|| SP0670281: churitopāntakāyena phaṇaratnamarīcibhiḥ| SP0670282: mahatā bhogapatinā vakṣaḥsthalavisarpiṇā|| 28|| SP0670291: bhavānīṃ cāsya pārśvasthāṃ dīpyamānāṃ svatejasā| SP0670292: vasānāmaṃśukaṃ raktaṃ kalpapādapasambhavam|| 29|| SP0670301: mandāramālāmutphullāṃ mattālikulasevitām| SP0670302: dadhānāmuttamāṅgena svareṇūtkarapiñjarām|| 30|| SP0670311: svaḥśilpighaṭitaiścitrai ratnāṃśupariveṣibhiḥ| SP0670312: śātakumbhamayaiḥ ślāghyairbhūṣitāṃ bhūṣaṇottamaiḥ|| 31|| SP0670321: bibhratīṃ rucirāṃ śuddhāṃ śaraccandrāṃśunirmalām| SP0670322: śirodharaṇyā mahatīmekāvalimanuttamām|| 32|| SP0670331: athotthāya surāḥ sarve kauśikī cānatānanā| SP0670332: tayoścaraṇapadmeṣu nipetustuṣṭamānasāḥ|| 33|| SP0670341: athodvīkṣya mahādevaḥ kauśikīmidamabravīt| SP0670342: ajeyā sarvabhūtānāṃ mahāyogā mahādyutiḥ| SP0670343: vicariṣyasi lokāṃstvaṃ sarvatrāpratighātinī|| 34|| SP0670351: imāśca devatāḥ sarvāstvatprasādādanindite| SP0670352: - - - - - - - - - - - - - - - -|| 35|| SP0670361: bhaktyā balyupahāraiśca pūjayiṣyanti mānavāḥ| SP0670362: varadā cāpi bhaktānāṃ bhaviṣyasi sadānaghe|| 36|| SP0670371: abhiṣicyasva ca kṣipraṃ surairasurasūdani| SP0670372: kṛtsnaṃ rakṣa ca bhūrlokaṃ pūjyamānā sadāvyaye|| 37|| SP0670381: śarvāṇī ca pariṣvajya mūrdhni cāghrāya kauśikīm| SP0670382: prāha prītā mahābhāgā matprasādādbhaviṣyasi|| 38|| SP0670391: arcayanti yathā māṃ ca surā yakṣā mahoragāḥ| SP0670392: gandharvā munayaḥ siddhāstathā tvāmapyanindite| SP0670393: arcayiṣyanti sarvatra bhaktāḥ stoṣyanti cāvyaye|| 39|| SP0670401: evaṃ tasyai varāndattvā girijāvṛṣabhadhvajau| SP0670402: namaskṛtau tadā devairantardadhaturavyayau|| 40|| SP0670411: athendro viśvakarmāṇamādideśa tadā prabhuḥ| SP0670412: sudharmeva sabhā divyā kriyatāmiha sāmpratam|| 41|| SP0670421: ṛtūṃśca sarvāṃstatretthamādideśa śatakratuḥ| SP0670422: nānāpuṣpotkaraiḥ kṣipraṃ bhūmiḥ samyagvibhūṣyatām|| 42|| SP0670431: kṣupagulmalatāvṛkṣapuṣpareṇusugandhayaḥ| SP0670432: ākṣipanto manāṃsyatra sukhā vāntu samīraṇāḥ|| 43|| SP0670441: siñcantu vāribhiḥ puṇyairvindhyaprasthaṃ payomucaḥ| SP0670442: tāraṃ nadantu śikhinaḥ prahṛṣṭāḥ sarvatodiśaḥ|| 44|| SP0670451: nṛtyantu paritaścitrā darśayantaḥ pṛthagvidhān| SP0670452: rasānbhāvānvilāsāṃśca sarve cāpsarasāṃ gaṇāḥ|| 45|| SP0670461: pratisāryāśu vīṇāśca gandharvā madhurasvarāḥ| SP0670462: layatālasamaṃ geyaṃ gāyantu ca samantataḥ|| 46|| SP0670471: āhanyantāṃ samantācca devadundubhayo bhṛśam| SP0670472: pāṇibhiḥ kaṭhinaistūrṇaṃ citrarūpā mahāsvanāḥ|| 47|| SP0670481: mandānilasamuddhūtā līnālikulapaṅktayaḥ| SP0670482: patantvasminpradeśe ca divyāḥ kusumavṛṣṭayaḥ|| 48|| SP0670491: ucchrayantāṃ samantācca patākāścitramūrtayaḥ| SP0670492: dhvajāśca vividhākārā hemadaṇḍāḥ susaṃskṛtāḥ|| 49|| SP0670501: athāśu nirmime tatra viśvakarmā mahādyutiḥ| SP0670502: nānāratnojjvalastambhāṃ vicitramaṇivedikām|| 50|| SP0670511: vajrasphaṭikaniryūhāṃ jāmbūnadamayīṃ śubhām| SP0670512: indranīlorusopānāṃ muktādāmāvalambinīm|| 51|| SP0670521: sadhvajāṃ sapatākāṃ ca ghaṇṭāsvananināditām| SP0670522: taponiyamayajñānāṃ sākṣātsiddhimivodgatām|| 52|| SP0670531: bhinnakālāni puṣpāni dadṛśurdevatāstadā| SP0670532: samaṃ supuṇyagandhāni vicitrāṇi bahūni ca|| 53|| SP0670541: puṣpakiñjalkagarbhāśca sukhasparśāḥ sugandhayaḥ| SP0670542: nādayanto muhurghaṇṭā vavustatra samīraṇāḥ|| 54|| SP0670551: pragītāḥ suragandharvā nanṛtuścāpsarogaṇāḥ| SP0670552: ṛṣayastuṣṭuvurgīrbhiḥ puṇyābhiḥ kauśikīṃ tadā|| 55|| SP0670561: sarvaratnauṣadhairgandhaiḥ pūrṇāḥ puṇyaiśca vāribhiḥ| SP0670562: ānītāstatra kalaśā hemaratnamayāḥ śubhāḥ|| 56|| SP0670571: padmarāgamayaiḥ siṃhaiścaturbhirvajrakesaraiḥ| SP0670572: ucchvasadbhiriva śrīmaduhyamānaṃ hiraṇmayam|| 57|| SP0670581: sarvaratnaprabhājālakhacitopāntamaṇḍalam| SP0670582: kalpayāmāsa devyāśca viśvakarmā varāsanam|| 58|| SP0670591: stutibhirjayaśabdaiśca stūyamānā samantataḥ| SP0670592: ṛṣibhirdevatābhiśca devadevasutā tataḥ|| 59|| SP0670601: tasminsiṃhāsane divye niṣasādātha kauśikī| SP0670602: kṛtasvastyayanā vipraiḥ suhute jātavedasi|| 60|| SP0670611: vasānā vāsasī śukle kalpadrumasamudbhave| SP0670612: muktādāmāvabaddhāṅgī śuklasraganulepanā|| 61|| SP0670621: tataḥ saptarṣayo viṣṇurdharmo yajñaḥ prajāpatiḥ| SP0670622: ādityāḥ kaśyapo rudrā lokapālā hutāśanāḥ|| 62|| SP0670631: śailendrāḥ pṛthivī gaṅgā candramā maruto 'śvinau| SP0670632: samudrā vasavo lakṣmī sandhyā kīrtiḥ sarasvatī|| 63|| SP0670641: nāgendrā vihageśāśca vividhāśca saridvarāḥ| SP0670642: ādāya kalaśānsarvānabhyaṣiñcanta kauśikīm|| 64|| SP0670651: pūrṇendubimbapratimaṃ ratnadaṇḍaṃ mahādyutim| SP0670652: jagrāha ca tataśchattraṃ svayameva śatakratuḥ|| 65|| SP0670661: cāmarairhemadaṇḍaiśca dīrghaiścandrāṃśunirmalaiḥ| SP0670662: vījayāmāsurāyastairlokapālāstadāvyayām|| 66|| SP0670671: uvāca ca tataḥ śrīmānkauśikīṃ pākaśāsanaḥ| SP0670672: pāhi kṛtsnāṃ bhuvaṃ devi bhaginī tvaṃ mamāvyaye|| 67|| SP0670681: bhaktānanugṛhāṇeśe jahi cāmarakaṇṭakān| SP0670682: vicarasva samastāṃśca lokānsiddhagaṇārcitā|| 68|| SP0670691: iti vacanamathoktvā kauśikīṃ devarājaḥ SP0670692: tridaśagaṇasametaḥ śubhraloloruhāraḥ| SP0670693: udapatadatha vindhyādvikṣipanvyomni nīlān SP0670694: salilabharavinamrānambuvāhānsamantāt|| 69|| SP0670701: ya imaṃ śṛṇuyānnityaṃ paṭhedvā satsamāgame| SP0670702: iha loke sukhaṃ prāpya sa yāti paramāṃ gatim|| 70|| SP0679999: iti skandapurāṇe saptaṣaṣṭo 'dhyāyaḥ||