Skandapurāṇa Adhyāya 68 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0680010: sanatkumāra uvāca| SP0680011: atha tā devatā devī kauśikī dehasambhavāḥ| SP0680012: nyaveśayanmahābhāgā deśeṣu nagareṣu ca|| 1|| SP0680021: bahuputrāṃ pralambāṃ ca laṅkāyāṃ saṃnyaveśayat| SP0680022: lambauṣṭhīṃ vṛṣadaṃśāṃ ca kiṃnarīṃ caiva siṃhale|| 2|| SP0680031: gokarṇe revatīṃ devīṃ pāṇḍyeṣu mukhamaṇḍikām| SP0680032: ābhīreṣu śivāṃ caiva śāntiṃ ca varaṇātaṭe|| 3|| SP0680041: vatsagulme prabhāṃ devīṃ lakṣmīṃ kolagirāvapi| SP0680042: upakāṃ pārasīkeṣu vāyasīṃ yavaneṣu ca|| 4|| SP0680051: pracaṇḍāṃ ca tukhāreṣu kausaleṣu ca lambikām| SP0680052: jayāṃ ca vijayāṃ caiva svapure saṃnyaveśayat|| 5|| SP0680061: prabhāvatī kaliṅgeṣu jayantī nāgasāhvaye| SP0680062: kāśmīreṣu sthitā ṣaṣṭhī saramā malayeṣu ca|| 6|| SP0680071: pūtanāṃ ca suvīreṣu mṛtyuṃ piṣṭapure tathā| SP0680072: koṭīvarṣe bahumāṃsāṃ pauṇḍreṣu kaṭapūtanām|| 7|| SP0680081: aspṛṣṭāṃ madhyadeśe tu kiṃnarīṃ barbareṣu ca| SP0680082: vārāṇasyāṃ nirāyāsāṃ citraghaṇṭāṃ ca kauśikī| SP0680083: mahākālīṃ mahākāle vānarīṃ śabareṣu ca|| 8|| SP0680091: śeṣāśca devatāḥ sarvā grāmeṣu nagareṣu ca| SP0680092: karvaṭeṣu mahīdhreṣu kauśikī saṃnyaveśayat|| 9|| SP0680101: kasyacittvatha kālasya svarṇākṣe hi mahātapāḥ| SP0680102: yatra viṣṇurvarāṃl lebhe devamārādhya śaṃkaram| SP0680103: cakraṃ sudarśanaṃ nāma dviṣatāmantakopamam|| 10|| SP0680111: ṛṣirāste mahābhāgaḥ śaradvānnāma gautamaḥ| SP0680112: tasya yajñaṃ jagāmātha devī tena nimantritā|| 11|| SP0680121: tasyāstatrāgamaṃ jñātvā sūnuḥ sumbhasya vīryavān| SP0680122: ājagāmāśu taṃ deśaṃ mahiṣo nāma dānavaḥ|| 12|| SP0680131: susaṃhataḥ pṛthūrasko mahāgrīvaḥ suvāladhiḥ| SP0680132: vakraśṛṅgaḥ pṛthukhuro viśālocchritamastakaḥ|| 13|| SP0680141: baddhavairāśayaḥ krūro mahāsattvo 'tidurjayaḥ| SP0680142: vajraniṣpeṣaparuṣaṃ nardamāno mahāsvanaḥ|| 14|| SP0680151: añjanādrisamaprakhyo yuyutsurbaladarpitaḥ| SP0680152: devyāḥ panthānamāvṛtya dānavendrasutaḥ sthitaḥ|| 15|| SP0680161: vijñāya tasyāgamanaṃ yogeśā vindhyavāsinī| SP0680162: jagāma tvaritā tatra yatrāsau dānavādhamaḥ|| 16|| SP0680171: atha dṛṣṭvā sa tāṃ devīṃ krodhādraktatarekṣaṇaḥ| SP0680172: abhyājagāma vegena yatnamāsthāya dānavaḥ|| 17|| SP0680181: udvāladhistīkṣṇaviṣāṇakoṭiḥ supīnavakṣāḥ kaṭhinordhvakarṇaḥ| SP0680182: abhyāpatadguggulutāmranetro javena devīmasitādrikalpaḥ|| 18|| SP0680191: taṃ kauśikī vīkṣya tadāpatantaṃ daityendraputraṃ mahiṣaṃ saroṣam| SP0680192: cukrodha tāmrāyatacārunetrā sthitā dharaṇyāmasurendrahantrī|| 19|| SP0680201: abhyetya tāṃ dānavarājasūnurbalena mattaḥ parameṇa devīm| SP0680202: abhyāhanadvakṣasi lolahāre śṛṅgeṇa śakrāyudhakarkaśena|| 20|| SP0680211: viṣahya taṃ tasya tadā prahāraṃ jagrāha śṛṅge mahiṣaṃ kareṇa| SP0680212: udbhrāmya coccaiḥ paritaḥ saroṣā nyapātayadbhūmitale śvasantam|| 21|| SP0680221: udgṛhya sā vāladhimindraśatroḥ kṛtvā ca pādaṃ śirasi prasahya| SP0680222: triśūlamādāya bibheda pṛṣṭhe vyayojayaccāsubhirāśu daityam|| 22|| SP0680231: kuliśakaṭhinaśṛṅgaṃ nīlajīmūtakalpaṃ SP0680232: mahiṣamatha nihatya prauḍhadarpaṃ tadānīm| SP0680233: vividhakusumavṛṣṭyā sarvataḥ kīryamāṇā SP0680234: dharaṇidharamagacchatkauśikī svaṃ nivāsam|| 23|| SP0689999: iti skandapurāṇe 'ṣṭaṣaṣṭo 'dhyāyaḥ||