Skandapurāṇa Adhyāya 69 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0690010: व्यास उवाच| SP0690011: भगवन्सर्वलोकज्ञ पितामहसमद्युते| SP0690012: तपः कृत्वा तदा देवी पुष्कलं हिमवत्सुता|| १|| SP0690021: वरं यथेप्सितं लब्ध्वा ब्रह्मणो गौरवर्णताम्| SP0690022: किमन्यदकरोद्विप्र तपसो ऽन्ते महामुने|| २|| SP0690031: सोमनन्दी च शार्दूलः किमवाप वरं शुभम्| SP0690032: एतन्मे पृच्छतो ब्रूहि भक्ताय प्रणताय च|| ३|| SP0690040: सनत्कुमार उवाच| SP0690041: नमस्कृत्वा महादेवं परमं ब्रह्म शाश्वतम्| SP0690042: यं पठन्ति सदा सांख्याः पुरुषं पञ्चविंशकम्|| ४|| SP0690051: योगिनश्चैव षड्विंशं ब्रह्माद्याश्च दिवौकसः| SP0690052: प्रणम्य परया भक्त्या शिरसा तं त्रिलोचनम्|| ५|| SP0690061: गौर्या समागमो व्यास शंकरस्य यथाभवत्| SP0690062: तत्प्रवक्ष्यामि ते सर्वं शृणु योगविदां वर|| ६|| SP0690071: तस्मिन्हिमवतः शृङ्गे तपः कृत्वा सुदुष्करम्| SP0690072: गौराङ्गी सा तदा भूत्वा शुद्धहेमसमप्रभा| SP0690073: दर्शने शंकरस्याथ शर्वाणी मतिमादधे|| ७|| SP0690081: मन्दरं गिरिमागम्य सहिता सोमनन्दिना| SP0690082: अपश्यद्भवने भर्तुर्द्वारमूले समास्थितम्| SP0690083: नन्दिनं गणपं देवी दीप्तपट्टिसधारिणम्|| ८|| SP0690091: ततो नन्दीश्वरं दृष्ट्वा भक्तं प्रेम्णा गिरीन्द्रजा| SP0690092: एहि वत्स चिराद्दृष्टस्त्वमित्युक्तवती तदा|| ९|| SP0690101: नन्दी सम्प्रेक्ष्य तां चापि गौराङ्गीं हेमसप्रभाम्| SP0690102: हर्षेण महता युक्तः पादयोरपतद्भृशम्| SP0690103: प्रणम्य स तदा धीमानस्तुवत्पर्वतात्मजाम्|| १०|| SP0690111: नमः सिद्ध्यै महादेव्यै रतये गतये नमः| SP0690112: त्वं क्रिया कारणं त्वं च प्रकृतिर्मुक्तिरेव च|| ११|| SP0690121: कान्तिर्द्युतिस्तथा तुष्टिः शान्तिः स्वस्त्ययनं परम्| SP0690122: दक्षिणा नियतिर्मृत्युः सन्ध्या विद्युदहः क्षपा|| १२|| SP0690131: पृथिवी कौशिकी श्रीश्च शर्वाणी शर्ववल्लभा| SP0690132: गणमातादितिश्चैव पवित्रा विन्ध्यवासिनी|| १३|| SP0690141: कृष्णा कात्यायनी गौरी भूतमाता तथेश्वरी| SP0690142: भव देवि प्रसन्ना मे भक्तस्य प्रणतस्य च|| १४|| SP0690151: अथ देवी तदा दृष्ट्वा नन्दिनं पादयोर्नतम्| SP0690152: प्रोवाच वरदास्मीति स च वव्रे वरं शुभम्|| १५|| SP0690161: प्रसन्ना नित्यमेव त्वमेषो ऽस्तु वर-म्-उत्तमः| SP0690162: एवमस्त्विति सा प्रोच्य प्रविवेशायतेक्षणा|| १६|| SP0690171: अग्रतो ऽस्या ययौ नन्दी सोमनन्दी च पृष्ठतः| SP0690172: चन्द्रलेखा तयोर्मध्ये ग्रहयोरिव सा बभौ|| १७|| SP0690181: दूरादेव समालोक्य देवदेवो मुदान्वितः| SP0690182: आजगाम महातेजाः संभ्रमोत्फुल्ललोचनः| SP0690183: पपात पादयोर्देवी देवदेवस्य धीमतः|| १८|| SP0690191: अथ देवस्तदायातां देवीं गिरिवरात्मजाम्| SP0690192: तामुवाच सुरश्रेष्ठः समालोक्य मुहुर्मुहुः|| १९|| SP0690201: दिष्ट्यासि प्रीतवदना दिष्ट्या च सफलं तपः| SP0690202: दिष्ट्या चेदं वरं वर्णं गौरं कनकसप्रभम्|| २०|| SP0690211: प्रियं नः सर्वथा देवि परमं यत्त्वमागता| SP0690212: प्रतिज्ञां पूरयित्वेह शार्दूलो ऽयं कुतश्च ते|| २१|| SP0690221: एवमुक्ता तदा देवी भर्त्रा प्रणयपेशलम्| SP0690222: कथयामास देवाय सर्वं चरितमात्मनः|| २२|| SP0690230: देव्युवाच| SP0690231: प्रागहं यत्त्वया देव कृष्णवर्णेति भाषिता| SP0690232: तदा मन्युपरीताङ्गी गौरवर्णसमीप्सया|| २३|| SP0690241: हिमवच्छिखरं गत्वा तपो ऽहं महदास्थिता| SP0690242: चिन्तयन्ती सदैव त्वामेकपादेन संस्थिता|| २४|| SP0690251: यस्मिन्नेव दिने तत्र तपो ऽहं समुपाश्रिता| SP0690252: तस्मिन्नेवैष शार्दूलः सोमनन्दी ममाग्रतः| SP0690253: व्यतिष्ठत महादेव भक्त्या परमया युतः|| २५|| SP0690261: दिव्यं वर्षसहस्रं तु तपोयुक्ताहमास्थिता| SP0690262: तावन्तं कालमेषो ऽपि ममातिष्ठत्समीपतः| SP0690263: स्तब्धलाङ्गूलनेत्रास्यो निराहारो विलोकयन्|| २६|| SP0690271: आगतस्तपसश्चान्ते ब्रह्मा मह्यं वरप्रदः| SP0690272: तमहं पूर्वमस्यार्थे वरमप्रार्थयं विभो|| २७|| SP0690281: तेनायममरो देव जराशोकविवर्जितः| SP0690282: ममैवानुचरः पार्श्वे कृतो योगी च शंकर| SP0690283: वर्णं चेदमदान्मह्यं तवादेशात्पितामहः|| २८|| SP0690290: देव उवाच| SP0690291: परितुष्टो ऽस्मि ते देवि वरं वृणु यथेप्सितम्| SP0690292: मृगेन्द्रो ऽयं गणश्रेष्ठः सोमनन्दी महाबलः|| २९|| SP0690301: यादृशो मम नन्दीशस्तादृशस्ते भविष्यति| SP0690302: यदन्यद्ब्रूहि तत्सर्वं करिष्यामि तव प्रिये|| ३०|| SP0690310: देव्युवाच| SP0690311: यस्मिन्देशे महादेव तपश्चरितमुत्तमम्| SP0690312: तं भूयो ऽपि त्वया सार्धं द्रष्टुमिच्छामि शंकर|| ३१|| SP0690321: एवमुक्तः स पार्वत्या प्रोवाच परमेश्वरः| SP0690322: रोचते चारुसर्वाङ्गि गन्तुं तत्र ममाव्यये| SP0690323: रम्यं तद्धिमवच्छृङ्गं तप्तं यत्र तपस्त्वया|| ३२|| SP0690331: नन्दिनं स तदाहूय गणपांश्च सहस्रशः| SP0690332: जगाम सहितो देव्या हिमवन्तं महागिरिम्|| ३३|| SP0690341: देवैर्विद्याधरैः सिद्धैर्गन्धर्वैर्मुनिसत्तमैः| SP0690342: वन्द्यमानो ऽसकृद्देवः स्तूयमानश्च सर्वतः|| ३४|| SP0690351: नादिनं वृषमारूढः प्रक्रीडितगणेश्वरः| SP0690352: हिमवद्गिरिमागम्य तं प्रदेशमुपागमत्|| ३५|| SP0690361: स तं शिखरमासाद्य रम्यं धातुविभूषितम्| SP0690362: तुतोष परमप्रीतो रेमे च सगणेश्वरः|| ३६|| SP0690371: आगतं तमथो दृष्ट्वा मूर्तिमानचलस्तदा| SP0690372: उपतस्थे महादेवं प्रणिपत्य कृताञ्जलिः|| ३७|| SP0690381: कृत्वा तदर्घकुण्डं तु तस्मिञ्छिखरसत्तमे| SP0690382: वरदानेन शैलेन्द्रमनुगृह्णत्पिनाकधृक्|| ३८|| SP0690391: अमरो जरया त्यक्तः सर्वदुःखविवर्जितः| SP0690392: अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि|| ३९|| SP0690401: पुण्यस्त्वमचलश्रेष्ठ भविता पापमोचनः| SP0690402: गौरीशिखर इत्येव लोके ख्यातिं गमिष्यसि|| ४०|| SP0690411: दूरादेव नगश्रेष्ठ दृष्ट्वा त्वामुच्छ्रितं जनाः| SP0690412: सर्वपापैर्विमोक्ष्यन्ति यास्यन्ति च परां गतिम्|| ४१|| SP0690421: त्रिरात्रमुषितो यस्त्वामभिरुह्य शुचिव्रतः| SP0690422: दृष्ट्वा गौरीमथाभ्यर्च्य ब्राह्मणं तर्पयिष्यति| SP0690423: नारी वाथ नरो वापि लोकं गौर्याः स यास्यति|| ४२|| SP0690431: यश्चेह त्यक्ष्यते प्राणान्नियमेन समाहितः| SP0690432: स गाणपत्यं सम्प्राप्य मया सार्धं चरिष्यति| SP0690433: गौर्याश्चात्रैव सांनिध्यं सर्वदा ते भविष्यति|| ४३|| SP0690441: तमित्युक्त्वा नगश्रेष्ठं देवदेवस्त्रिलोचनः| SP0690442: पार्वत्या सहितस्तत्र परिचक्राम सर्वतः|| ४४|| SP0690451: अथापश्यच्छिलां व्यास सौवर्णां मणिभूषिताम्| SP0690452: कथयामास तां देव्यै शिलां पश्येति स प्रभुः|| ४५|| SP0690461: तमाह देवी देवेशमिह तप्तं मया तपः| SP0690462: प्रियमेतन्मम स्थानं सोमनन्दिन एव च|| ४६|| SP0690471: अथ तामनुजग्राह शिलां प्रीत्या भवस्तदा| SP0690472: शुचिरस्यां निराहारस्त्रिरात्रं यः करिष्यति| SP0690473: भवेत्तप्तं तपस्तेन लोकं च तव यास्यति|| ४७|| SP0690481: एकपादेन यो मर्त्यस्तिष्ठेदेकमहः शुचिः| SP0690482: तपनाभिमुखो भूत्वा त्वद्भक्तस्त्वत्परायणः| SP0690483: सो ऽपि यास्यति ते लोकं गणपश्च भविष्यति|| ४८|| SP0690491: प्राणान्परित्यजेद्यश्च शिलायामिह दुस्त्यजान्| SP0690492: सो ऽपि तप्ततपा भूत्वा ब्रह्मलोकं गमिष्यति|| ४९|| SP0690501: इमं च पर्वतोद्देशमास्पदं सोमनन्दिनः| SP0690502: यो ऽभिगच्छेदहोरात्रं सो ऽपि नन्दिसमो भवेत्|| ५०|| SP0690511: अथापृच्छत्पुनर्देवः पार्वतीं विचरन्प्रभुः| SP0690512: कथमेतानि कुण्डानि बभूवुरिह शैलजे| SP0690513: एवं पृष्टा पुनर्देवी वाक्यमेतज्जगाद ह|| ५१|| SP0690521: यदाहमागता देव तपस्तप्तुमिह प्रभो| SP0690522: स्तनयोः प्रस्रुते धारे महत्यौ मे तदासकृत्| SP0690523: एते ताभ्यां कृते कुण्डे सिततोये महाप्लवे|| ५२|| SP0690531: तपस्तप्तुमलंकारानहं त्यक्तवती यदा| SP0690532: तदा तेभ्यः स्रुता देव जलधारापतद्द्रुतम्| SP0690533: तया हीदं महत्कुण्डं द्वितीयं मे कृतं शुभम्|| ५३|| SP0690541: ब्रह्मणश्च यदा लब्धं गौरवर्णत्वमुत्तमम्| SP0690542: शरीरान्मे तदा देव कृष्णा कोशी व्यनिष्क्रमत्| SP0690543: तस्यां कोश्यां समुत्पन्नमेतत्कुण्डं तृतीयकम्|| ५४|| SP0690551: अस्मिन्प्रदेशे देवेश त्वामभ्यर्च्य यथाविधि| SP0690552: हविर्भिर्मन्त्रयुक्ताभिरग्निकार्यं कृतं मया|| ५५|| SP0690561: इमानि पादपस्थानि वल्कलानि समासते| SP0690562: इदं कृष्णाजिनं शुभ्रं स्थापितं तत्पुरा मया|| ५६|| SP0690571: अथ श्रुत्वा महादेवः पार्वत्या वचनं प्रभुः| SP0690572: प्रत्युवाच तदा देवीं प्रीत्या परमया युतः|| ५७|| SP0690581: स्तनतोयेन ये पूर्णे तव कुण्डे शशिप्रभे| SP0690582: स्तनकुण्डेति तेनैते यास्येते ख्यातिमुत्तमाम्|| ५८|| SP0690591: उपवासी नरो यो ऽत्र स्नात्वाभ्यर्च्य च देवताः| SP0690592: तर्पयित्वा पितॄन्सर्वान्ब्राह्मणान्भोजयिष्यति| SP0690593: तद्भवेदक्षयं तस्य गणश्चैव भविष्यति|| ५९|| SP0690601: अलंकारात्स्रुता धारा येयं तव वरानने| SP0690602: एषालंकारधारेति नाम्ना ख्यातिं गमिष्यति|| ६०|| SP0690611: अस्यां स्नात्वा नरो यस्तु पितॄन्संतर्पयिष्यति| SP0690612: अक्षयं तद्भवेच्छ्राद्धमश्वमेधं च विन्दति|| ६१|| SP0690621: नीलतोयमिदं यत्ते महत्कुण्डं शुभोदकम्| SP0690622: नीलकुण्डमिति ख्यातिमेतत्सर्वत्र यास्यति|| ६२|| SP0690631: यो ऽस्मिन्नियमवान्स्नात्वा तर्पयेत्पितृदेवताः| SP0690632: तस्याक्षयं भवेत्सर्वं पापेभ्यश्च प्रमुच्यते|| ६३|| SP0690641: मृतश्च स नरो देवि यत्र तत्र यथा तथा| SP0690642: कौशिक्या विन्ध्यवासिन्या महागणपतिर्भवेत्|| ६४|| SP0690651: अग्निकार्यमिह स्नात्वा यः कुर्याद्ब्राह्मणः शुचिः| SP0690652: अग्निहोत्रं हुतं तेन भवेद्द्वादशवार्षिकम्|| ६५|| SP0690661: एवमुक्त्वा महादेवः प्रोत्थाय मुनिसत्तम| SP0690662: गृहीत्वा पादपस्थानि वल्कलानि तदा प्रभुः| SP0690663: नदी भवेति सम्प्रोच्य चिक्षेप प्रहसन्निव|| ६६|| SP0690671: तान्यभूवंस्तदा व्यास नदी स्वच्छजला शुभा| SP0690672: तटजैर्विविधैर्वृक्षैर्हंसचक्राह्वशोभिता|| ६७|| SP0690681: तामुवाच सुरश्रेष्ठः पुण्यतोयवहां नदीम्| SP0690682: चीरेभ्यः प्रसृता यस्मात्त्वमत्र सरितां वरा| SP0690683: लोके पुण्यतमा तस्मान्निश्चीरेति भविष्यसि|| ६८|| SP0690691: त्वयि स्नात्वा नरः क्षिप्रं सर्वपापैर्विमुच्यते| SP0690692: पितॄन्संतर्पयेद्यस्तु श्राद्धं तस्याक्षयं भवेत्|| ६९|| SP0690701: कपिलां चात्र यो दद्याद्ब्राह्मणाय समाहितः| SP0690702: गोसहस्रफलं तस्य भविष्यति वरानने|| ७०|| SP0690711: अग्रमारुह्य यस्मात्त्वमत्र तप्तवती तपः| SP0690712: अग्रारण्यमिति ख्यातिमेतद्यास्यति सर्वतः|| ७१|| SP0690721: महत्फलं महापुण्यं सर्वसिद्धिप्रदं शुभम्| SP0690722: पञ्चयोजनसंख्यातं गौरीशिखरमुत्तमम्|| ७२|| SP0690731: इहोपोष्य शुचिः स्नात्वा भक्त्या परमया युतः| SP0690732: देहभेदं समासाद्य विमानस्थो विराजते|| ७३|| SP0690741: कृष्णाजिनं महापुण्यं सर्वपापहरं तव| SP0690742: इदं द्रक्ष्यति यो विप्रः स्वर्गस्तस्य न दुर्लभः|| ७४|| SP0690751: यत्फलं नैमिशारण्ये पुष्करेषु च यत्फलम्| SP0690752: तदेव लभते देवि दृष्ट्वा कृष्णाजिनं द्विजः|| ७५|| SP0690761: वत्स्यामि चैव सततं त्वया सार्धमिह प्रिये| SP0690762: आवामिह स्थितौ देवि यो ऽर्चयिष्यति मानवः| SP0690763: आवयोर्गणपो भूत्वा जगत्स विचरिष्यति|| ७६|| SP0690771: एवं नगेन्द्रं स तदानुगृह्य मुनीन्द्र सार्धं गिरिराजपुत्र्या| SP0690772: देवैः ससिद्धैरनुगम्यमानः शर्वः पुनर्मन्दरमाजगाम|| ७७|| SP0699999: इति स्कन्दपुराण एकोनसप्ततो ऽध्यायः||