Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 1 E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SPra167.1.0010: vyāsa uvāca| SPra167.1.0011: divi vā bhuvi vā yāni devasya munipuṃgava| SPra167.1.0012: puṇyānyāyatanānīha tāni me kathayānagha|| 1|| SPra167.1.0021: didṛkṣuryatphalaṃ vāpi teṣāṃ vindati darśanāt| SPra167.1.0022: tanme sarvajanasyārthe kathayānagha suvrata|| 2|| SPra167.1.0031: vedavyāsena vidhinā kumāraḥ sa mahākaviḥ| SPra167.1.0032: ityevaṃ vai punaḥ pṛṣṭo vimṛṣya ca manogatam|| 3|| SPra167.1.0040: sanatkumāra uvāca| SPra167.1.0041: kālinandana bho vyāsa aho praśnakutūhalam| SPra167.1.0042: samatvaṃ mama tubhyaṃ ca tṛtīyo nāvayoḥ samaḥ|| 4|| SPra167.1.0051: ekadā tu maheśena sahāste girirājajā| SPra167.1.0052: mandarasya śilāpaṭṭe pāṇḍūkamalasaṃsthite|| 5|| SPra167.1.0061: tamabhyarcya patiṃ bhaktyā bhaktakoṭīvarapradam| SPra167.1.0062: etamevārthamuddiśya papraccha rucirā patim|| 6|| SPra167.1.0071: yathā sa tasyāḥ pṛcchantyā bhāryāyāḥ śiṣṭavānharaḥ| SPra167.1.0072: pārāśarya tathā vyāsa mamāpi vadataḥ śṛṇu|| 7|| SPra167.1.0081: ādityabandhanaṃ nāma kūṭaṃ himavataḥ śubham| SPra167.1.0082: ādityasamavarṇābhaṃ tatrādityena kālija|| 8|| SPra167.1.0091: paśubharturumābharturbālādityasamaprabham| SPra167.1.0092: †mukhālliṅgaṃ† śubhaṃ liṅgaṃ sthāpitaṃ timirāriṇā|| 9|| SPra167.1.0101: devo vā pūrvadevo vā yastaṃ paśyati pāvanam| SPra167.1.0102: tasya pūrṇasya tapasā ko 'rthaśca tapasā punaḥ|| 10|| SPra167.1.0111: mahadanyaddhimavataḥ kūṭaṃ mukuṭavatsthitam| SPra167.1.0112: naubandhanamiti khyātaṃ devaloke kṣitāvapi|| 11|| SPra167.1.0121: lokasaṃplāvane prāpte manunā yatra saṃyutā| SPra167.1.0122: naurmatsyavacanādvatsa †yayātī nāma sundaram†|| 12|| SPra167.1.0131: yatra rudrāśca sādhyāśca viśvedevāstathāśvinau| SPra167.1.0132: marutaḥ siddhagandharvāḥ sayakṣoragarākṣasāḥ|| 13|| SPra167.1.0141: munayaśca mahātmānaḥ sarve ca ṛṣisattamāḥ| SPra167.1.0142: saṃdhyāmanvāsya satataṃ stuvantyārtiharaṃ haram|| 14|| SPra167.1.0151: mekhalāvalayonmiśro nūpurārāvasaṃkaraḥ | SPra167.1.0152: śrūyate 'psarasāṃ tatra gāyantīnāṃ ravo mahān|| 15|| SPra167.1.0161: manunā tatra talliṅgaṃ jāmbūnadamayaṃ mahat| SPra167.1.0162: sthāpitaṃ vai sthapatinā bhaktena vṛṣabhadhvaje|| 16|| SPra167.1.0171: ye caitadabhigacchanti liṅgaṃ caitaddidṛkṣavaḥ| SPra167.1.0172: dharmaścaiva bhavetteṣāmadharmaśca vinaśyati|| 17|| SPra167.1.0181: ye tadāyatanaṃ divyamabhigacchanti vai dvija| SPra167.1.0182: na te cyavante kāleṣu cyavamāneṣu vāriṣu|| 18|| SPra167.1.0191: hemasomodbhavaṃ nāma kūṭamasti himādrijam| SPra167.1.0192: puṇyamāyatanaṃ tatra cyavanenābhinirmitam|| 19|| SPra167.1.0201: yatra bhāskaravarṇābhā munayastapasānvitāḥ| SPra167.1.0202: vasanti niyamaistīvraiḥ karṣayantaḥ śarīrakān|| 20|| SPra167.1.0211: cyavanāyatanaṃ ye vai abhiyānti didṛkṣavaḥ| SPra167.1.0212: te 'śvamedhasahasrasya phalaṃ prāpuśca devatāḥ|| 21|| SPra167.1.0221: udaye tūdayābhāse girau girivareśvare| SPra167.1.0222: satyo nāma hradaḥ sphītaḥ sphītapadmasamāvṛtaḥ|| 22|| SPra167.1.0231: yatra te munayaḥ satyāḥ satyānalaraviprabhāḥ| SPra167.1.0232: dhārayanti dhṛtācārā āśīrbhiḥ sarathaṃ ravim|| 23|| SPra167.1.0241: puṇyamāyatanaṃ teṣāṃ tatra taiḥ kṛtamuttamam| SPra167.1.0242: arcanaṃ nṛtyagītaṃ ca nityamapsarasāṃ gaṇaiḥ|| 24|| SPra167.1.0251: yatrārcya devāḥ siddhāśca devaśreṣṭhaṃ maheśvaram| SPra167.1.0252: tapodhanāśca taṃ śarvamarcayanti sanātanam|| 25|| SPra167.1.0261: tattadāyatanaṃ dṛṣṭvā bhavabhaktāḥ surāsurāḥ| SPra167.1.0262: te bhavasya priyā bhūtvā bhavasālokyatāṃ gatāḥ|| 26|| SPra167.1.0271: uśīrabījaḥ śailendrastatrāśramapadaṃ mahat| SPra167.1.0272: tṛṇāṅgāgastyaśiṣyasya devadānavapūjitam|| 27|| SPra167.1.0281: †tatrāyatanakhaṇḍasya madhyamāśokacampake†| SPra167.1.0282: puṇyamāyatanaṃ divyaṃ tretāgnisadṛśaṃ tviṣā| SPra167.1.0283: mahānīlamayaṃ tatra liṅgaṃ vyāmaśatocchritam|| 28|| SPra167.1.0291: siddhāśca cāraṇāścāpi ye taṃ paśyanti bhaktitaḥ| SPra167.1.0292: na te cyavanadharmāṇo bhavanti bhavatejasā|| 29|| SPra167.1.0301: tasminnāyatane divye tṛṇāṅgaḥ sa mahānṛṣiḥ| SPra167.1.0302: dakṣiṇāṃ mūrtimāsthāya stuvatyārtiharaṃ haram|| 30|| SPra167.1.0311: uttareṇa nirāloke bhānubhāsavivarjite| SPra167.1.0312: parvate merusaṃkāśe devadāruvanāvṛte|| 31|| SPra167.1.0321: uttānapādaputreṇa devabhaktena tena vai| SPra167.1.0322: liṅgaṃ devasya rudrasya sthāpitaṃ sthirakarmaṇā|| 32|| SPra167.1.0331: ṣaḍvyāmaśatamūrdhvaṃ talliṅgaṃ tu kanakāmayam| SPra167.1.0332: ādityamaṇḍalābhāsaṃ siddhagandharvapūjitam|| 33|| SPra167.1.0341: dhruvastasmindhruvaścaiva talliṅgaṃ dhruvamarcayet| SPra167.1.0342: nityasthāyī vasatyeko grahacandrapravartakaḥ|| 34|| SPra167.1.0351: liṅgaṃ yaistu girīśasya dṛṣṭaṃ dṛśyata eva vā| SPra167.1.0352: modante divi taddṛṣṭvā dhruvā dhruvasamīpagāḥ|| 35|| SPra167.1.0361: jaigīṣavyena muninā aste †mahyaṃ† niketane| SPra167.1.0362: sthāpitaṃ sumahalliṅgaṃ devadevasya śūlinaḥ|| 36|| SPra167.1.0371: aśokavanamadhyasthaṃ candanasyandanākulam| SPra167.1.0372: varcasendrāyudhasamamindradhvajamivocchritam|| 37|| SPra167.1.0381: yadarcayati prītātmā jaigīṣavyo mahānṛṣiḥ| SPra167.1.0382: nāṭyopahāraistraikālyaṃ vṛṣanādaiśca bhairavaiḥ|| 38|| SPra167.1.0391: nanādonmattavaccāpi punaḥ punarudīrayan| SPra167.1.0392: toṣayāmāsa varadaṃ candrāvayavabhūṣaṇam|| 39|| SPra167.1.0401: ye tu saṃsthāpitaṃ liṅgamarcayantyambikāpatim| SPra167.1.0402: devaṃ dṛṣṭvānumodante devaistulyāḥ prabhāvataḥ|| 40|| SPra167.1.0411: devatvaṃ ca bhavatyeva sāṃkhyayogaṃ ca yoginām| SPra167.1.0412: devadānavayakṣāṇāṃ tasmiṃl liṅge mahotsavaḥ|| 41|| SPra167.1.0421: †na tamṛṣayo devāpi na calacāmaramāsthitāḥ †| SPra167.1.0422: jaigīṣavyārcitaṃ liṅgaṃ paśyanti tapasānvitāḥ|| 42|| SPra167.1.0431: nandane devarājena devasya bhayamāharat| SPra167.1.0432: mahadāyatanaṃ divyaṃ kṛtaṃ kīrtimatā tadā|| 43|| SPra167.1.0441: †bhūtamaṇḍapa† madhyasthaṃ puṣpitasya sugandhinaḥ| SPra167.1.0442: bhramarairupagītasya susvarairiva sāmagaiḥ|| 44|| SPra167.1.0451: tapanīyamayaṃ tatra liṅgaṃ maṇiśilāvṛtam| SPra167.1.0452: sthāpitaṃ puruhūtena vyāmāyutaśatocchritam|| 45|| SPra167.1.0461: devagandharvayoṣidbhirdevaiścāpi samāvṛtam| SPra167.1.0462: adityābhigataṃ dityā śacyā śakreṇa ca svayam|| 46|| SPra167.1.0471: vidrumasphāṭikaiścāpi indranīlamayairapi| SPra167.1.0472: jālairjāmbūnadaiścāpi bahulaiśca samāvṛtam|| 47|| SPra167.1.0481: sarjāgurusudhūpena guggulena ghṛtena ca| SPra167.1.0482: indrāṇyā dīpyamānena dhūmrīkṛtamanekaśaḥ|| 48|| SPra167.1.0491: tridivādhipatistatra trikālaṃ tridaśeśvaraḥ| SPra167.1.0492: arcayatyajamīśeśaṃ sarvabhāvapuraskṛtam|| 49|| SPra167.1.0501: ye tatpaśyanti rudrasya mahadāyatanaṃ surāḥ| SPra167.1.0502: sarvayajñaphalaṃ teṣāṃ vidadhāti maheśvaraḥ|| 50|| SPra167.1.0511: kṣīrododadhivelāyāṃ vālikhilyaiḥ kṛtaṃ svayam| SPra167.1.0512: mahadāyatanaṃ puṇyaṃ puṇyaślokaṃ surapriyam| SPra167.1.0513: tamālavanamadhyasthaṃ tamālavaragandhikam|| 51|| SPra167.1.0521: tasmiṃścandraprabhaṃ liṅgaṃ sphāṭikaṃ maṇirañjitam| SPra167.1.0522: vālikhilyāstamarcanti dṛḍhabhaktā maheśvaram|| 52|| SPra167.1.0531: †sādyaḥ krūmandiḥ śūraśca pratibhadrāntavāntaraḥ| SPra167.1.0532: vālikhilyaiḥ samaṃ siddhaiḥ† ciraṃ gacchanti mandiram|| 53|| SPra167.1.0541: ye surāsuragandharvāstadāyatanamāgatāḥ| SPra167.1.0542: paśyanti vālikhilyaiste tapasā yānti tulyatām|| 54|| SPra167.1.0551: kailāsaśikhare ramye svarṇaṃ tālavanaṃ mahat| SPra167.1.0552: prākāreṇārkavarṇena sutoraṇavatāvṛtam|| 55|| SPra167.1.0561: †puṣpāvṛtaṃ śikhandala† muktāsiktāpravālakam| SPra167.1.0562: phalairavanatairvṛkṣairamṛtopamagandhibhiḥ|| 56|| SPra167.1.0571: yakṣāḥ kamalapatrākṣāśchāyayaiva grahopamāḥ| SPra167.1.0572: yaṃ nityamabhirakṣanti trikālaṃ susamāhitāḥ|| 57|| SPra167.1.0581: †catustāvaṃ† ca dīrghaṃ ca sphāṭikaiḥ kāritaṃ mahat| SPra167.1.0582: śuddhāḥ sahārcayanti yaṃ bhaktyā paramayā yutāḥ|| 58|| SPra167.1.0591: rambhādyapsaraso yatra gandharvāśca sanāradāḥ| SPra167.1.0592: sāmāni divyagāneṣu gāyante pāramārthinaḥ || 59|| SPra167.1.0601: †yatrebhyapurahāsārthaḥ† sanandiḥ sagaṇeśvaraḥ| SPra167.1.0602: saha ekākṣipiṅgena vijahāra rarāma ca|| 60|| SPra167.1.0611: yaistadāyatanaṃ dṛṣṭaṃ kuberasya surāsuraiḥ| SPra167.1.0612: sarvatīrthaphalaṃ teṣāṃ dadātyeva trilocanaḥ|| 61|| SPra167.1.0621: varuṇasyaudakāyāṃ tu mahadāyatanaṃ śubham| SPra167.1.0622: mahārājataliṅgaṃ ca meruśṛṅgasamaṃ mahat|| 62|| SPra167.1.0631: anaghā munayo yatra candrādityasamaprabhāḥ| SPra167.1.0632: arcayanti haraṃ bhaktyā bahuvarṣaśatāni tu|| 63|| SPra167.1.0641: gaurīsahāyaṃ satatamaruṇastaruṇo raviḥ| SPra167.1.0642: yatrārcayati tuṣṭātmā trikālamudakasthitaḥ || 64|| SPra167.1.0651: vedeṣu yatphalaṃ proktaṃ vacobhiḥ sarvatīrthajam| SPra167.1.0652: tadāyatanamāgatya labhate tadayatnataḥ|| 65|| SPra167.1.0661: etāni puṇyāyatanāni vyāsa mayā surāṇāṃ tava kīrtitāni| SPra167.1.0662: yeṣāṃ tu nāmagrahaṇena †tulyaṃ dānāśrayādyāvayate† phalāni || 66|| SPra167.1.0671: etāni devāsurapūjitāni gandharvadivyāpsarasākulāni| SPra167.1.072: niśamya kīrtiṃ ca yaśaḥ sukhaṃ ca mokṣaṃ ca svargaṃ ca labhanti martyāḥ|| 67|| SPra167.1.0681: manuṣyagamyāni ca yāni yāni kāleṣu puṇyāyatanānyavanyām| SPra167.1.082: mayocyamānāni punaśca tāni nibodha cemāni supāvanāni|| 68|| SPra167.1.0691: tapanasadṛśadṛṣṭiścārucandrārdhamaulir | SPra167.1.0692: bhaganayananipātaḥ pātanaḥ śātravāṇām| SPra167.1.0693: sajalajaladavāho vāhinīnāṃ praṇetā | SPra167.1.0694: jayati jayanidhānaṃ devadevaḥ pinākī|| 69|| SPra167.1.9999: iti skandapurāṇe devatāyatanoddeśo nāma ||