Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 2 E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SPra167.2.0010: sanatkumāra uvāca| SPra167.2.0011: himavantasya kūṭāni manugamyāni yāni tu| SPra167.2.0012: tānyāyatanacihnāni kāleyaikamanāḥ śṛṇu|| 1|| SPra167.2.0021: mahaddhimavataḥ kūṭaṃ sajalāmbudadarśanam| SPra167.2.0022: khyāyate tripade taddhi śrutālayamahālayam|| 2|| SPra167.2.0031: †ṣaṭsvarāṇāṃ pradhānena vidhānena śrutasya ca| SPra167.2.0032: sa prāsādāni divyāni cikrīkṣata śilātalam†|| 3|| SPra167.2.0041: yatraitya devagandharvāḥ sāpsarovaracāraṇāḥ| SPra167.2.0042: vicaranti yatātmāno vandyaṃ pāśupataṃ padam|| 4|| SPra167.2.0051: yatra bhūṣaṇasaṃmiśraḥ saraghākulaḍhaukitaḥ| SPra167.2.0052: śrūyate caiva lokānāṃ kalodgītaravo mahān|| 5|| SPra167.2.0061: yatra pāśupatā medhyā janmadoṣamumukṣavaḥ| SPra167.2.0062: tatpadaṃ prāpya te vandyaṃ bhavasālokyatāṃ gatāḥ|| 6|| SPra167.2.0071: †svayambhūvacanāpūjya vighnakoṭīśataiḥ saha| SPra167.2.0072: rakṣyate dṛḍhamityuktairnātra kaścijjaḍe vasūn†|| 7|| SPra167.2.0081: yatra lobhānvitā 'rthāya rāgeṇaiva vimohitāḥ| SPra167.2.0082: grāmyeṇānārjavāścaiva na paśyeyurnarādhamāḥ|| 8|| SPra167.2.0091: labhante tapasā puṇyaṃ śrutālayamahālayam| SPra167.2.0092: ye paśyanti na paśyanti te yamaṃ ruṣitānanam|| 9|| SPra167.2.0101: aśvamedhasahasrasya phalaṃ yadvāditaṃ suraiḥ| SPra167.2.0102: dṛṣṭvā mahālayaṃ puṇyaṃ tadeva labhate phalam|| 10|| SPra167.2.0111: mahaddhimavatastasya kūṭaṃ kūṭavibhūṣaṇam| SPra167.2.0112: devagandharvacaritaṃ candanāśokakānanam|| 11|| SPra167.2.0121: yattapatyā suvarṇārthe pārvatyā ghanasaprabham| SPra167.2.0122: gaurīśikharamityevaṃ nītaṃ prakhyātimuttamām|| 12|| SPra167.2.0131: bhagavatyanukampārthaṃ yatra vyāghraḥ svayambhuvā| SPra167.2.0132: somanandiriti khyāto mahāgaṇapatiḥ kṛtaḥ|| 13|| SPra167.2.0141: †kucaniryāsatāmasya putrasnehātidrutayā†| SPra167.2.0142: kucakuṇḍamiti khyātaṃ kuṇḍaṃ yatrā† jayotyatam†|| 14|| SPra167.2.0151: tadgaurīśikharaṃ ramyaṃ ye 'bhigacchanti mānavāḥ| SPra167.2.0152: gosahasrapradānasya te phalaṃ prāpnuyurnarāḥ|| 15|| SPra167.2.0161: yadā ca dehaparyāyaṃ yayuḥ kālakṛtaṃ narāḥ| SPra167.2.0162: tadā gaṇeśvarā bhūtvā carante 'mbikayā saha|| 16|| SPra167.2.0171: kūṭaṃ tatrarṣabhaṃ nāma sāmbugarbhāmbudopamam| SPra167.2.0172: yatra śailādinā prāptaṃ tapaḥ paramabhāsvaram|| 17|| SPra167.2.0181: yacchailādeḥ priyārthaṃ ca guhāraṇyābhituṣṭayā| SPra167.2.0182: phalena mahatā juṣṭaṃ prāptaṃ devāsuroragaiḥ|| 18|| SPra167.2.0191: yatrāmarendrasadanādavatīrya surastriyaḥ| SPra167.2.0192: gāyanti vicarante ca nṛtyanti ca ramanti ca|| 19|| SPra167.2.0201: ṛṣabhaṃ prāpya tatkūṭaṃ narāḥ satyavatīsuta| SPra167.2.0202: gosahasraphalaṃ samyagvindante umayā kṛtam|| 20|| SPra167.2.0211: yadā maraṇadharmeṇa saṃyujyante ca kālija| SPra167.2.0212: kuśadvīpe tadā ramye caranti saha nandinā|| 21|| SPra167.2.0221: kūṭamanyaddhimavato meghakūṭasamaprabham| SPra167.2.0222: yatra bhastreśvaraṃ nāma rudrasyāyatanaṃ śubham|| 22|| SPra167.2.0230: vyāsa uvāca| SPra167.2.0231: kathaṃ bhastreśvaraṃ nāma rudrasyāyatanaṃ śubham| SPra167.2.0232: naitanniṣkāraṇaṃ nāma sthānaṃ sthāṇośca mānada|| 23|| SPra167.2.0240: sanatkumāra uvāca| SPra167.2.0241: ikṣvākurabhavadrājā bhagīratha iti smṛtaḥ| SPra167.2.0242: kṛpālurdharmakṛccaiva yuddhe nārāyaṇopamaḥ|| 24|| SPra167.2.0251: tasya pūrve hayasyārthe kapilasya tu tejasā| SPra167.2.0252: bhasmabhūtā gatāḥ pūrvamagniṃ prāpyeva vīrudhaḥ|| 25|| SPra167.2.0261: †garutmānaharetteṣāṃ naiva deyaṃ ca viṣṇunā†| SPra167.2.0262: gaṅgāvatāryatāṃ saiṣā jaladhātrī bhaviṣyati|| 26|| SPra167.2.0271: tayā cābhyukṣitamidaṃ śītalairnīrajaḥkaṇaiḥ | SPra167.2.0272: brahmalokādhivāsāya bhaviṣyati sukhāya ca|| 27|| SPra167.2.0281: te tu gaṅgāvataraṇe nṛpasiṃhāḥ kṛtodyamāḥ| SPra167.2.0282: †akṣarairvartate kṣīṇā bhakṣanta iva saṃramāḥ†|| 28|| SPra167.2.0291: bhagīrathastvaṃśumataḥ pautro 'bhūtpṛthivīpatiḥ| SPra167.2.0292: dhārmikaśca kṛtajñaśca devabhāvasamanvitaḥ|| 29|| SPra167.2.0301: sa pūrveṣāṃ vadhaṃ śrutvā gaṅgāvataraṇaṃ ca tad| SPra167.2.0302: cintayāmāsa bahudhā gaṅgāvataraṇaṃ prati|| 30|| SPra167.2.0311: manorathaṃ sa sarveṣāṃ samūlamupalabhya tu| SPra167.2.0312: tapastatāpa tapanaḥ saṃjñayāpakṛto yathā|| 31|| SPra167.2.0321: tato nālpena kālena lokanāthaḥ pitāmahaḥ| SPra167.2.0322: tuṣṭo 'bhūttapasā tasya taṃ cāha nṛpasattamam|| 32|| SPra167.2.0331: bhagīratha nadī gaṅgā khāccyutā khecarāmalā| SPra167.2.0332: †asatprāṇahite vāsā viphalā te bhaviṣyati†|| 33|| SPra167.2.0341: na vegamavanī śaktā gaṅgāyā roddhumudyatā| SPra167.2.0342: rabhasā pravidāryaiṣā pravekṣyati rasātalam|| 34|| SPra167.2.0351: mayā vimuktā gaṅgeyaṃ gatau svacchandagāminī| SPra167.2.0352: gamiṣyati tvayā netrā pūrvakānāṃ hite ratā|| 35|| SPra167.2.0361: sa tvaṃ nṛpatiśārdūla kurvāṇo vacanaṃ mama| SPra167.2.0362: etāṃ dhārayituṃ rājañchivamārādhaya prabhum|| 36|| SPra167.2.0371: sa evaṃ brahmaṇā prokto rājasiṃho bhagīrathaḥ| SPra167.2.0372: śivaṃ prapannaḥ śaraṇaṃ devadānavasaṃghayoḥ|| 37|| SPra167.2.0381: tasya vijñāya tatkāryaṃ kāryākāryavidāṃ vara| SPra167.2.0382: †hārāmbaranibhāḥ† śarva ugro rājānamabravīt|| 38|| SPra167.2.0391: bhagīratha kva sā gaṅgā yattāṃ vai patatīṃ divaḥ| SPra167.2.0392: dhārayāmyumayā dattāṃ pārijātasrajaṃ yathā|| 39|| SPra167.2.0401: tacchivasya śivaṃ vākyaṃ cāraṇaiścāraṇaprabhaiḥ | SPra167.2.0402: piśunāyadbhirākhyātaṃ gaṅgāyā duṣṭacintakaiḥ|| 40|| SPra167.2.0411: †tasya gaṅgā mataṃ bhūtaṃ śārdūlaṃ kumbhivāsasaḥ†| SPra167.2.0412: tatśrutvā cāraṇākhyātaṃ gaṅgā prāha tadā vacaḥ| SPra167.2.0413: nayāmyeṣā suvegena devadevaṃ rasātalam|| 41|| SPra167.2.0421: tasyā mataṃ sa vijñāya hṛdā tena vicintitam| SPra167.2.0422: ajarūpaṃ samāsthāya ekaśṛṅgaṃ mahattaram| SPra167.2.0423: dhārayāmi nadīṃ gaṅgāṃ trivegāṃ vegagarbhitām|| 42|| SPra167.2.0431: bhagīrathena saṃtuṣṭā gaṅgā govṛṣavāhanam| SPra167.2.0432: toṣayitvā nadī †dhyātā† nipapāta tridhāpi ca|| 43|| SPra167.2.0441: ghorarūpaistribhiścaiva avatāraṃ tadākarot| SPra167.2.0442: ajarūpamajaścakre purā caikajaṭo jaṭī|| 44|| SPra167.2.0451: saikayā jaṭayā tāṃ strīṃ †layabhogogopakālanam†| SPra167.2.0452: ādadhāra kṣayasyārthe srajamālāṃ yathā haraḥ|| 45|| SPra167.2.0461: divyaṃ varṣasahasraṃ tu jaṭayaikajaṭo jaṭī| SPra167.2.0462: dhārayāmāsa vai gaṅgāṃ bhinnasrotāṃ mahānadīm| SPra167.2.0463: nādṛśyata jaṭādhvastā sā tvekasya tridhāragā|| 46|| SPra167.2.0471: bhagīratho 'pi mokṣārthaṃ gaṅgāyā †jalavidrumaḥ †| SPra167.2.0472: tasthāvārādhayañcharvamugramugrapatiṃ bhavam|| 47|| SPra167.2.0481: pūrṇe varṣasahasre tu pūrṇamānasa īśvaraḥ| SPra167.2.0482: utsraṣṭukāmastāṃ gaṅgāṃ rājānamidamabravīt|| 48|| SPra167.2.0491: garvitāṃ garbhitāṃ caiva gaṅgāṃ capalamūrtikām| SPra167.2.0492: tvatkṛte 'dya vimokṣyāmi rahobhuktāmivāṅganām|| 49|| SPra167.2.0501: yāhi svaṃ rathamāsthāya yatra te pūrvakā hatāḥ| SPra167.2.0502: ambuvegena mahatā gaṅgaiṣā tvānugacchatu|| 50|| SPra167.2.0511: nātyarthaṃ pravahā sāpi ajaśṛṅgādviniḥsṛtā| SPra167.2.0512: bhagīratharathaṃ gaṅgā anududrāva nimnagā|| 51|| SPra167.2.0521: ajo 'pi ajarūpeṇa tenaivāmbudavāhanaḥ| SPra167.2.0522: tasminhimavataḥ śṛṅge tasthāvekaḥ prabhāmayaḥ|| 52|| SPra167.2.0531: bhastretyuktā janāyitrī vacobhiḥ paramarṣibhiḥ| SPra167.2.0532: mātṛvacca bibhartyeṣa lokāṃl lokapatirbhavaḥ|| 53|| SPra167.2.0541: ato 'nena niruktena niruktaḥ patirīśvaraḥ| SPra167.2.0542: tasminsthāne bhavo devo bhastreśvara iti smṛtaḥ|| 54|| SPra167.2.0551: tadvai devarṣigandharvāḥ kiṃnaroragacāraṇāḥ| SPra167.2.0552: bhavāyatanamāsādya nemuḥ sumanaso bhavam|| 55|| SPra167.2.0561: mṛtyorbhītāśca puruṣā dāridrairapi cārditāḥ | SPra167.2.0562: tadāyatanamāsādya lebhurlokānsanātanān|| 56|| SPra167.2.0571: brahmaṇaścāpi yatpuṇyaṃ yaccāpatyaphalaṃ smṛtam| SPra167.2.0572: ekasthaṃ labhate martyo dṛṣṭvā bhastreśvaraṃ tvajam|| 57|| SPra167.2.0581: gaṅgādvāre śubhadvāre svargadvāre mahātmanā| SPra167.2.0582: dakṣeṇa sthāpitaṃ puṇyaṃ mahadāyatanaṃ śubham|| 58|| SPra167.2.0591: vṛkṣāḥ kanakhalā nāma yatra te kanakāmayāḥ| SPra167.2.0592: mānuṣāṇāmaśīlatvātsaṃvṛttā dāravaḥ punaḥ|| 59|| SPra167.2.0601: hastaprāpyo yataḥ svargo yatra dharmasya dhāma ca| SPra167.2.0602: ṣaṣṭirdhanuḥsahasrāṇi ṣaṣṭirdhanuḥśatāni ca| SPra167.2.0603: pāpānāṃ pratiṣedhārthaṃ yatra rakṣanti nityaśaḥ|| 60|| SPra167.2.0611: viśvātmā yatra viśveśaḥ śambhurekādaśātmakaḥ| SPra167.2.0612: nityaṃ saṃnihito rudro aśvāmukha ivānalaḥ|| 61|| SPra167.2.0621: tṛṣārtā iva pānīyaṃ bubhukṣārtā ivāśanam| SPra167.2.0622: yannarā 'bhigamiṣyanti janmadoṣamumukṣavaḥ|| 62|| SPra167.2.0631: yattūpavāse 'gniniṣevaṇe ca turaṅgamedhe ca phalaṃ niruktam| SPra167.2.0632: tadvai phalaṃ dṛśya naro labheta etattridṛṣṭirbhagavānuvāca|| 63|| SPra167.2.0641: yatraitya devāḥ sahapūrvadevāḥ sasiddhagandharvabhujaṃgayakṣāḥ| SPra167.2.0642: sandhyāṃ samīyuḥ prayatāśca nemuḥ sarve 'pi candrārdhadharaṃ girīśam|| 64|| SPra167.2.0651: yamaṃ na paśyanti na te mriyante ye 'sūṃstyajantyatra bhavaṃ namantaḥ| SPra167.2.0652: vimānavaryeṣu sahāpsarobhiḥ sthitāścareyuḥ saha devasaṃghaiḥ|| 65|| SPra167.2.9999: iti skandapurāṇe bhastreśvarākhyānaṃ nāma||