Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 3 E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SPra167.3.0010: sanatkumāra uvāca| SPra167.3.0011: japyeśvaramiti khyātaṃ kāleyāyatanaṃ śubham| SPra167.3.0012: yatra nandirjapaṃ kṛtvā liṅgaṃ sthāpitavāndvija|| 1|| SPra167.3.0021: †yadṛśite paśupatiryatpaśyati karoti yat| SPra167.3.0022: naro jāpyeśvaro taddhi jāpyaṃ māheśvaraṃ varam†|| 2|| SPra167.3.0031: japyeśvaraṃ tadāsādya cyavanaṃ na bhavatyuta| SPra167.3.0032: te janmamaraṇānmuktā †vasatkālaviveśvaram†|| 3|| SPra167.3.0041: anyadāyatanaṃ teṣāṃ bālacandrāvadhāriṇaḥ| SPra167.3.0042: mahābhairavamityevaṃ khyātaṃ viṣṇupadeṣu yat|| 4|| SPra167.3.0051: yatra sthāṇuḥ patirdevaḥ †tārasthaḥ† sthāvaropamaḥ| SPra167.3.0052: akarodbhairavaṃ rūpaṃ vardhamānaṃ vibhīṣaṇam|| 5|| SPra167.3.0061: yaṃ dṛṣṭvā tu mahādevī umā haimavatī śubhā| SPra167.3.0062: nopalebhe bhayātsaṃjñāṃ nandiśca gaṇapaḥ prabhuḥ|| 6|| SPra167.3.0070: vyāsa uvāca| SPra167.3.0071: bhagavanviduṣāṃ śreṣṭha devaśreṣṭho maheśvaraḥ| SPra167.3.0072: kīdṛśaṃ tu tadā rūpaṃ cakāra caritavrata|| 7|| SPra167.3.0081: yaṃ dṛṣṭvā sabhayo nandiḥ sabhayā ca gireḥ sutā| SPra167.3.0082: babhūvaturbhayopetau †sahomau tauṣiṇau† tathā|| 8|| SPra167.3.0090: sanatkumāra uvāca| SPra167.3.0091: tasmindeśe diśāṃ pālo digvāsā vyāsa śaṃkaraḥ| SPra167.3.0092: rarāma ramatāṃ śreṣṭhaḥ sanandiḥ saha comayā|| 9|| SPra167.3.0101: krīḍayā bhīṣayandevastānsarvānsarvagaḥ prabhuḥ| SPra167.3.0102: cakāra bhairavaṃ rūpaṃ rūpakartā surārihā|| 10|| SPra167.3.0111: śatānanaḥ śatabhujaḥ śatapādaḥ śatodaraḥ| SPra167.3.0112: śatagrīvaḥ śatāvartaḥ śatameghasamaprabhaḥ|| 11|| SPra167.3.0121: śatahradālolajihvaḥ śatānalasamādharaḥ| SPra167.3.0122: śatadaṃṣṭrākarālāsyaḥ śatasarpavibhūṣaṇaḥ|| 12|| SPra167.3.0131: †agnivarṇairagnimukhair† netraiḥ piṅgalapakṣmabhiḥ| SPra167.3.0132: lokasaṃhananaḥ kruddhaḥ śatānana ivānalaḥ|| 13|| SPra167.3.0141: †rañjanair† mṛtaśīrṣaiśca sitamālāvalambibhiḥ| SPra167.3.0142: †samakleśakapālena† karasthena virājitaḥ|| 14|| SPra167.3.0151: bhasmarūṣitasarvāṅgaḥ sarpābharaṇaveṣṭanaḥ| SPra167.3.0152: sa rūpaṃ bhairavaṃ kṛtvā prajahāsāśanīravam|| 15|| SPra167.3.0161: taddṛṣṭvā bhairavaṃ rūpaṃ bhairavasya mahātmanaḥ| SPra167.3.0162: saṃmīlitekṣaṇo nandiḥ papāta drumavatkṣitau|| 16|| SPra167.3.0171: umā pidhāya pāṇibhyāṃ kāntamānanapaṅkajam| SPra167.3.0172: saśabdarasanāsīnā na conmīlayate 'kṣiṇī|| 17|| SPra167.3.0181: pramathā nandinā sārdhaṃ vismayaṃ paramaṃ gatāḥ| SPra167.3.0182: mṛtakalpā babhūvuste nirastabalasaṃnibhāḥ|| 18|| SPra167.3.0191: evaṃ vitrāsya vai nandimambāṃ ca pramathānapi| SPra167.3.0192: cakāra rūpaṃ varadaḥ śivaḥ śivataraṃ punaḥ|| 19|| SPra167.3.0201: so 'mbikāṃ prāñjalībhūtāṃ jaḍībhūtaṃ ca nandinam| SPra167.3.0202: utthāpayata bhūteśaḥ sasyānīva jalairghanaḥ|| 20|| SPra167.3.0211: kimidaṃ ceṣṭitaṃ vo 'dya candrārdhakṛtaśekharaḥ| SPra167.3.0212: gaṇānutthāpayāmāsa śukro daityānyathā mṛtān|| 21|| SPra167.3.0221: ambāsyaṃ ca pariṣvajya āghrāya ca haro 'mbikām| SPra167.3.0222: cakārāṅke prabhāmindormeruḥ parvatarāḍiva || 22|| SPra167.3.0231: mahābhairavamityevaṃ tadāyatanamucyate| SPra167.3.0232: mahābhairavarūpo hi tatrāsīdbhagavānbhavaḥ|| 23|| SPra167.3.0241: †bakadānavarūpeṇa punarbhairavarūpavān| SPra167.3.0242: punastu tena rūpeṇa bhairavastu yaduktavān†|| 24|| SPra167.3.0251: yairmahābhairavaṃ dṛṣṭaṃ ye ca drakṣyanti mānavāḥ| SPra167.3.0252: na teṣāṃ tu punarmṛtyurna jarā janma eva vā|| 25|| SPra167.3.0261: yaccehāśramiṇāṃ puṇyaṃ tathaiva brahmacāriṇām| SPra167.3.0262: mahābhairavamāsādya tatsarvaṃ labhate naraḥ|| 26|| SPra167.3.0271: kumbhakarṇeśvare caiva tathaivotkuṭukeśvare| SPra167.3.0272: chagalaṇḍeśvare caiva mahābhairavajaṃ phalam|| 27|| SPra167.3.0281: eteṣu triṣu dṛṣṭeṣu tridṛṣṭyāyataneṣu ca| SPra167.3.0282: bhuñjate puruṣaḥ puṇyaṃ triṣu lokeṣu yadbahu|| 28|| SPra167.3.0291: rudrakoṭīti cāpyanyadrudrāyatanamucyate| SPra167.3.0292: rudrakoṭitrayaṃ japyaṃ tatra nandiścakāra saḥ|| 29|| SPra167.3.0301: kṛtena tena japyena tasya dṛṣṭena śūlinā| SPra167.3.0302: svarūpamamaratvaṃ ca varadatvaṃ sukhāni ca| SPra167.3.0303: śākadvīpādhipatyaṃ ca dattāni vṛṣaketunā|| 30|| SPra167.3.0311: tatrāyāmaśataṃ liṅgaṃ nandinā kulanandinā| SPra167.3.0312: sthāṇoḥ sthāṇuprabhāvena sthāpitaṃ cirajīvinā|| 31|| SPra167.3.0321: avatīryendrabhavanādgandharvā yatra cāpsarāḥ| SPra167.3.0322: siddhacāraṇasaṃghāśca idaṃ liṅgaṃ stuvanti ca|| 32|| SPra167.3.0331: śarabhā yatra sagajāḥ sasiṃhamahiṣāstathā| SPra167.3.0332: †na vavandurca taṃ† liṅgaṃ vanaṃ praviviśuḥ punaḥ|| 33|| SPra167.3.0341: †gāvo gomāyavastaṃ tu tatra svāhā vibhāvitāḥ| SPra167.3.0342: praṇamya bhāvā drakṣyanti snātvāgatya ca nityaśaḥ†|| 34|| SPra167.3.0351: †tāvadyaṃ kaḥ surairdṛṣṭāḥ† puruṣairīśvarapriyaiḥ| SPra167.3.0352: rudrajāpaphalaṃ teṣāṃ gāṇapatyaṃ ca jāyate|| 35|| SPra167.3.0361: devadāruvane cāpi bhavasyāyatanaṃ śubham| SPra167.3.0362: devadāruvanaiśchannaṃ saralaiśca sugandhakaiḥ|| 36|| SPra167.3.0371: †śītaprabhā himavataḥ prabhāvāvadanasya yat†| SPra167.3.0372: ramaṇīyaṃ vanoddeśaṃ cāraṇoragakiṃnaraiḥ|| 37|| SPra167.3.0381: yatra vaikhānasā nāma sadāratanayāgnayaḥ| SPra167.3.0382: bhāskarānalasaṃkāśā nivasanti tapodhanāḥ|| 38|| SPra167.3.0391: devāśca pūrvadevāśca yatrāgatya surāsurāḥ| SPra167.3.0392: praṇemuḥ prayatātmānaḥ sadā kiṃkaravādinaḥ|| 39|| SPra167.3.0401: devadārvāśrame tasmiṃl liṅgaṃ vai paramarṣibhiḥ| SPra167.3.0402: sthāpitaṃ yatra te nityaṃ nemuḥ śūladharaṃ haram|| 40|| SPra167.3.0411: lipsuśca bhikṣāṃ yatra svāṃ gataḥ sthāṇurajaḥ prabhuḥ| SPra167.3.0412: saṃpraviṣṭaśca prālabdho munibhiḥ stabdhamehanaḥ|| 41|| SPra167.3.0421: ardyamānasya taistasya liṅgaṃ tu sumahātmabhiḥ| SPra167.3.0422: papātendradhvajākāraṃ devadāruvanāśrame|| 42|| SPra167.3.0431: tatasteṣāmṛṣīṇāṃ ca jagataḥ puruṣāśca ye| SPra167.3.0432: liṅge nipatite tasmin †liṅgajaṃ vinaśuḥ phalam†|| 43|| SPra167.3.0441: tato napuṃsakaprāye loke puṃstvāvaghātite| SPra167.3.0442: bhejurnarā na nāryaśca suratotsukatāṃ parām|| 44|| SPra167.3.0450: vyāsa uvāca| SPra167.3.0451: bhagavanbhagavāndevaḥ śaṃkaro ghanavāhanaḥ| SPra167.3.0452: kimarthaṃ na haraḥ kruddhaḥ kimarthaṃ ca tapodhanāḥ|| 45|| SPra167.3.0461: puṃstvāvaghātite tasya kathaṃ kena ca kutra ca| SPra167.3.0462: caturvidhānāṃ bhūtānāṃ puruṣatvaṃ pratikṛtam|| 46|| SPra167.3.0471: dṛṣṭvājaṃ brāhmaṇāstaṃ ca nagnaṃ vai stabdhamehanam| SPra167.3.0472: yathā kruddhā munigaṇāstattvaṃ me gada mānada|| 47|| SPra167.3.0480: sanatkumāra uvāca| SPra167.3.0481: vyāsa vyāsa purā devastapasā bhāvito mahān| SPra167.3.0482: acintayata ko 'nyo 'sti mama tulyaḥ padatraye| SPra167.3.0483: †athavā na tu vāmo yaṃ pṛthivīrgauravāpi ca†|| 48|| SPra167.3.0491: evaṃ jñāsyāmi taṃ bhāvaṃ yo mayā hyadhiko bhuvi| SPra167.3.0492: yo me paryaṭato bhikṣāṃ śiraśchittvā sakuṇḍalam| SPra167.3.0493: dāsyate yogamāsthāya sa mayāpyadhiko bhuvi|| 49|| SPra167.3.0501: ityevaṃ manasā cintya acintyo bhagavānharaḥ| SPra167.3.0502: munikopakaraṃ rūpaṃ siṃhakopaḥ samāsthitaḥ|| 50|| SPra167.3.0511: sa vai paryacarallokānkadācitkratujidvibhuḥ| SPra167.3.0512: devadāruvanaṃ nagnaḥ praviṣṭaḥ stabdhamehanaḥ|| 51|| SPra167.3.0521: tāpasāśca kṛtāhārāḥ sukhāsīnāḥ sukhāsanaiḥ| SPra167.3.0522: saputrāḥ sakalatrāśca tapodhanakareṇavaḥ|| 52|| SPra167.3.0531: devaścāndhakakāmaghno nagno vai stabdhamehanaḥ| SPra167.3.0532: praviṣṭa āśramaṃ teṣāṃ sa dṛṣṭaśca tapodhanaiḥ|| 53|| SPra167.3.0541: †putrabhāryāsayuddhañca bhrātṛbhāryāsamanvitaḥ†| SPra167.3.0542: te taṃ vikṛtamālokya cukrudhuḥ tāpasāgnayaḥ || 54|| SPra167.3.0551: devaṃ vikṛtarūpeṇa tatra dṛṣṭvā maheśvaram| SPra167.3.0552: asṛjanromakūpebhyastejomayamarīcayaḥ|| 55|| SPra167.3.0561: teṣāmanyāyataḥ kopaṃ harikopo niśāmya tu| SPra167.3.0562: bhūyaḥ saṃvardhayatkopaṃ havyāsekairivānalaḥ|| 56|| SPra167.3.0571: atha digvāsasaṃ devaṃ hantukāmāstapodhanāḥ| SPra167.3.0572: uttasthuḥ sahasā sarve havyasiktā ivānalāḥ|| 57|| SPra167.3.0581: tapodhanāstapodhyakṣaṃ dudruvuḥ śataśo bhavam| SPra167.3.0582: udgacchanto yathā bhinnā meruṃ vai bhāskarāḥ karāḥ|| 58|| SPra167.3.0591: viṣṭarāṇi ca visṛjya kuṇḍalānyāsanāni ca| SPra167.3.0592: kamaṇḍalūnsodakāṃśca daṇḍakṛṣṇājināni ca|| 59|| SPra167.3.0601: muṣṭinā yaṣṭinā cānye talaistālanibhaiḥ pare| SPra167.3.0602: ārdayanmunayo rudramapadhvaṃseti vādinaḥ|| 60|| SPra167.3.0611: nirgaccha tvaṃ mahākrūra asmākamāśramāditaḥ| SPra167.3.0612: mā tvāṃ vayaṃ kariṣyāmo bhasmāni svena tejasā|| 61|| SPra167.3.0621: liṅgaṃ patatu te pāpa asmākaṃ vacanāttvidam| SPra167.3.0622: śrutvedaṃ mānayanviprāṃl liṅgaṃ tatyāja śaṃkaraḥ|| 62|| SPra167.3.0631: ityevamardyamānasya tatkāle tasya śūlinaḥ| SPra167.3.0632: bahuliṅgasya talliṅgaṃ bhagnadhvaja ivāpatat|| 63|| SPra167.3.0641: liṅge ca patite tasmiṃl liṅgeśasya mahātmanaḥ| SPra167.3.0642: kenāpyantarhitenāsītkṛto hāheti nisvanaḥ|| 64|| SPra167.3.0651: so 'pi liṅgaṃ prabhustyaktvā meruśṛṅgamivātmanaḥ| SPra167.3.0652: antardhānaṃ gato dīpo vāyunā cumbito yathā|| 65|| SPra167.3.0661: caturvidhānāṃ bhūtānāṃ puṃstvaṃ copahataṃ tathā| SPra167.3.0662: ītyā mahatyā sampannaṃ sasyajātamivottamam|| 66|| SPra167.3.0671: nārīṇāṃ ca narāṇāṃ ca ye ca kāmakathāśrayāḥ| SPra167.3.0672: vandhyaśramāḥ samudbhūtāḥ sarvato vilayaṃ yayuḥ|| 67|| SPra167.3.0681: niḥsnehanaranārīkaṃ snehasthānanirākṛtam| SPra167.3.0682: samutsukamabhūtsarvaṃ trailokyaṃ vikalīkṛtam|| 68|| SPra167.3.0691: te 'dbhutaṃ munayo mūḍhā devadāruvane tadā| SPra167.3.0692: vedayanto 'pi na viduḥ †sattamaṃ prasthitastadā†|| 69|| SPra167.3.0701: vaikhānasānāṃ tadvṛndaṃ cintāvyākulitaṃ babhau| SPra167.3.0702: jaṭājvālaṃ babhau vṛndaṃ mahaddhavyabhujāmiva|| 70|| SPra167.3.0711: tatrāsīdravijo vṛddhastapodhanamahattaraḥ| SPra167.3.0712: pitāmaha ivāyuṣmānsa uvāca tapodhanān|| 71|| SPra167.3.0721: bho tapaścaraṇeśānāstapodhanadivākarāḥ| SPra167.3.0722: nibodhadhvaṃ mataṃ me 'dya yathā nirvāṇamāpsyatha|| 72|| SPra167.3.0731: na vayaṃ vedituṃ śaktā dhyānena tapasāpi ca| SPra167.3.0732: brahmarūpadharaṃ bhūtaṃ taṃ mahāntaṃ na saṃśayaḥ|| 73|| SPra167.3.0741: yuṣmākaṃ kopadīptānāṃ hantuṃ samupadhāvatām| SPra167.3.0742: †drasā pitāmahā devaḥ kiṃ vayonyo ṛte haraṃ†|| 74|| SPra167.3.0751: †yathebhāndravato vanyebhānsarato yathā†| SPra167.3.0752: na cintayanti darpeṇa tathā so 'smāndvijottamāḥ|| 75|| SPra167.3.0761: sa yathā liṅgavāṃścaiva digvāsāśca yathā prabhuḥ| SPra167.3.0762: kāryavāṃścarate vyaktaṃ candrāpīḍaḥ prajāpatiḥ|| 76|| SPra167.3.0771: tridṛṣṭistridaśeśo yo na syātprāṇidharo bhavaḥ| SPra167.3.0772: hūṃkāraṃ krodhadīptānāṃ yuṣmākaṃ na saheta saḥ|| 77|| SPra167.3.0781: bhuktvā phalāmbuparṇāṃśca kurvanti tapa uttamam| SPra167.3.0782: prayātā brahmalokāya khecarāḥ khecarā iva|| 78|| SPra167.3.0791: te muhūrtāttadā tūrṇaṃ sevyamānāstapodhanāḥ| SPra167.3.0792: saṃprāptā brahmasadanaṃ dharmācāraratā yathā|| 79|| SPra167.3.0801: hataklamāṃ te 'tha sabhāṃ sūryaraśmisamaprabhāḥ| SPra167.3.0802: praviṣṭā munayaḥ sarve †jīvāmūrjaguhāmiva†|| 80|| SPra167.3.0811: kāñcanāmburuhāsīnaṃ sākṣamālākamaṇḍalum| SPra167.3.0812: paśyanti vedasahitaṃ sāvitrīsahitaṃ tathā|| 81|| SPra167.3.0821: bhoḥśabdālaṃkṛtaṃ kṛtvā brahmaghoṣaṃ tapodhanāḥ| SPra167.3.0822: nemuḥ pitāmahaṃ devaṃ † nedurye māṃ surāsurāḥ †|| 82|| SPra167.3.0831: tānarcya sa munīnbrahmā svāgatena sugandhibhiḥ| SPra167.3.0832: āvedayata me kṛtyamityāha bhagavāṃstadā|| 83|| SPra167.3.0841: ityamburuhaje vākyaṃ bruvāṇe prapitāmahe| SPra167.3.0842: ūcuruccaiḥ sureśānaṃ devadāruvanālayāḥ|| 84|| SPra167.3.0851: tapasyatāṃ hi nastatra bhagavaṃstejasā vṛtaḥ| SPra167.3.0852: sa ko 'pi dvijarūpeṇa †kopīnatrāsavarjitaḥ†|| 85|| SPra167.3.0861: kapālapāṇirvikṛto bhasmāṅgo hyūrdhvamehanaḥ| SPra167.3.0862: †viveśa nāśramastena† ākāśādiva cāgataḥ|| 86|| SPra167.3.0871: taṃ dṛṣṭvaiva ca no deva vikṛtaṃ vikṛtākṛtim| SPra167.3.0872: akrodhanānāṃ saṃjātaḥ krodhaḥ krodhavināśana|| 87|| SPra167.3.0881: putradārāṇāṃ kṣayaṃ ca vayaṃ krodhāgninā vṛtāḥ| SPra167.3.0882: †tanuvaṃ samanukrāntā† hantumīrṣyāsamīritāḥ|| 88|| SPra167.3.0891: so 'smābhistrāsyamānaśca hanyamānaśca pūruṣaḥ| SPra167.3.0892: nātyarthaṃ yāti saṃrambhaṃ dhārāhata ivācalaḥ|| 89|| SPra167.3.0901: prahārā uddhatā 'smābhirdaṇḍāśca vihatā vibho| SPra167.3.0902: patante putradāreṣu asmāsu ca viśeṣataḥ|| 90|| SPra167.3.0911: so 'smābhiḥ kruśyamānaśca vadhyamānaśca lokapaḥ| SPra167.3.0912: nākṣubhyata mahātejā vajrāhata ivācalaḥ|| 91|| SPra167.3.0921: tasya parvatakūṭābhaṃ merunirmāṇasaṃnibham| SPra167.3.0922: liṅgamāśu samakṣaṃ tatpapātendradhvajo yathā|| 92|| SPra167.3.0931: sa tu liṅgaṃ mahattyaktvā tato 'ntardhānamāgamat| SPra167.3.0932: antarhito 'bhavatkāmo daridrasya yathā tathā|| 93|| SPra167.3.0941: patatā tena liṅgena tasyāsmākaṃ tadāśrame| SPra167.3.0942: caturvidhānāṃ bhūtānāṃ puṃstvasyopadravaḥ kṛtaḥ|| 94|| SPra167.3.0951: te vayaṃ viphalā deva bhavantaṃ śaraṇaṃ gatāḥ| SPra167.3.0952: saphalānkuru naḥ kṣipraṃ tarūnkāla ivāgataḥ|| 95|| SPra167.3.0961: munibhirvividhairuktaḥ padmagarbhaḥ pitāmahaḥ| SPra167.3.0962: †bhūtānāṃ sa prabhuḥ prītyā santarpaya tapodhanān†|| 96|| SPra167.3.0971: yadi puṃstvaṃ punarlabdhuṃ jñātuṃ taṃ cecchathānaghāḥ | SPra167.3.0972: yadupāyaṃ vadāmyadya kurudhvaṃ tadaśaṅkayā|| 97|| SPra167.3.0981: madhye 'śramasya yalliṅgaṃ patitaṃ vai tapodhanāḥ| SPra167.3.0982: tatsthāpayata tatraiva tataḥ sukhamavāpsyatha|| 98|| SPra167.3.0991: †arcacchayantaḥ sadbhāvātpāvaṇasyārthamāśritāḥ| SPra167.3.0992: liṅgasyārcayanaṃ tasya kurudhvaṃ sumukho haraḥ†|| 99|| SPra167.3.1001: liṅge samarcite tasminsa hi vo govṛṣadhvajaḥ| SPra167.3.1002: akṣayaṃ dāsyate devaḥ † senāsaṃgamanotsavaḥ†|| 100|| SPra167.3.1011: ityuktvāśvāsitāścāpi sasnehaṃ ca visarjitāḥ| SPra167.3.1012: munayo 'śramamāgamya cakruḥ paitāmahaṃ vacaḥ|| 101|| SPra167.3.1021: tatsthāpya liṅgaṃ † bhavatṛgnipostai† gandhena mālyena ca pūjayitvā| SPra167.3.1022: puṃstvaṃ punaḥ prāpya ratiśca tuṣṭo lokaśca tuṣṭe vṛṣameghavāhe|| 102|| SPra167.3.1031: abhyetya somastripurārirugrastamāśrayaṃ dīptatapodhanānām| SPra167.3.1032: uvāca hṛṣṭo 'smi maharṣayo 'dya †liṅge rccanā ye ca tathā bhaktyā tṛṭayā tapodhanāḥ| SPra167.3.1033: bhavārcanena ca tato pi tuṣṭo hitaṃ bruvadhvaṃ pravadāmi yena†|| 103|| SPra167.3.1041: niśamya devasya tu bhāvabhāṣitaṃ vacastadā pāvakasaṃnibhā dvijāḥ| SPra167.3.1042: samantamūcurvṛṣameghavāhanaṃ ghanāvasaṃkāśagaṇaṃ trilocanam|| 104|| SPra167.3.1051: vibho munīnāṃ yadi nāma tuṣyase †tuṣāraniryāsasitārddhabhūṣaṇaḥ†| SPra167.3.1052: kṣamasva deveśa kṛtaṃ viruddhaṃ liṅgārcanaṃ yanna kṛtaṃ vimūḍhaiḥ|| 105|| SPra167.3.1061: tato munīṃstānyaśasāyuṣā śriyā sukhaiśca taistairanugṛhya bhūtapaḥ| SPra167.3.1062: umāṃ pariṣvajya sa pārvatīpatiruvāca ekādaśaṣoḍaśātmakaḥ|| 106|| SPra167.3.1071: varāśramaṃ vo navakoṭipāvanaṃ bhaviṣyati khyātamidaṃ tapodhanāḥ| SPra167.3.1072: surāsuraiḥ pannagayakṣarākṣasaiḥ sakiṃnaraiḥ siddhagaṇaiśca sevitam|| 107|| SPra167.3.1081: ihaitya ye mānavakāḥ śamātmakā asūṃstyajiṣyanti maheśvare ratāḥ| SPra167.3.1082: asaṃśayaṃ te yamalokavāsinaściraṃ bhaviṣyanti mamālayaukasaḥ|| 108|| SPra167.3.1091: iti bhuvanapatirbhavārirīśaḥ †śrutibhavamuktilokanāthaḥ†| SPra167.3.1092: munigaṇagaṇamadhyagaḥ †sahāyaḥ saikatapaticavīravaṅkarapi†|| 109|| SPra167.3.9999: iti skandapurāṇe devadāruvane mahādevasthānaṃ māhātmyavarṇane nāma||